@i mahāvastu avadāna ##Vol. I## @ii bauddha-saṃskrta-granthāvalī-14 mahāvastu avadānaṃ [prathama: khaṇḍa:] śrī śītāṃśuśekharavāgaciśarmaṇā sampāditam mithilāvidyāpīṭhapradhānena prakāśita: śakābda: 1892 saṃvat 2026 aiśavīyābda: 1970 @iii ##Copies of this volume may be had of the Director, Mithila Institute Darbhanga, on pre-payment either in Cash, Postal order or M.O. of Rs. 275/- for Library edition. The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and cultural Affairs) and the State Government of Bihar. Printed by, Ratna offsets Limited, Kamachha, Varanasi. Ph. 2392820 @iv BUDDHIST SANSKRIT TEXTS-NO.14## mahāvastu avadāna ##VOL.I EDITED BY DR. S. BAGCHI Director, Mithila Institute Of post-Graduate Studies And Research in Sanskrit Learning. Darbhanga. Published by THE MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING, DARBHANGA, 2003 @v ABBREVIATIONS ERE = Encyclopaedia of Religion And Ethics. HOIL = A History of Indian Literature. Mv## = mahāvastu. ##ed. E. Senart. BHS = Buddhist Hybrid Sanskrit Grammar And Dictionary, Volume II. @001 INTRODUCTION The## mahāvastu{1. ## “The## mahāvastu, ##one of the most note worthy books of Buddhist antiquity, is a huge confused compilation of legends ‘on the origins of Buddhism, on the persons of its founder [up to the gift of the jetavana ] and his first disciples-in a word, on that ensemble which, with infinite varieties of detail, crossed and ramified in every way, is the common property of all Buddhists’- Poussin,## mahāvastu, ##ERE, P. 328.## “mahāvastu ##means “The great subjects”, i.e., the main subjects of the Vinaya, that is to say, the admission to the order, etc., and corresponds to the## mahā-vagga ##of the## pāli vinayapiṭaka ##and the## vinayavastu ##(beside## kṡudrakavastu, ##corresponding to the Culla-Vagga) of the## vinayapiṭaka ##of the## sarvāstivādins. ##Cf. La Vallee Poussin, I.c.,## mahāvastu-avadāna ##means “The legends pertaining to the main subjects of the Vinaya.” –Winternitz, HOIL, 239n.} or the## mahāvastu-avadāna ##occupies a position of supreme importance in the entire domain of the Buddhist Sanskrit literature. The colophons##{2. ārya-mahāsāṅghikānāṃ lokottaravādināṃ madhyadeśikānāṃ pāṭhena vinayapiṭakasya mahāvastuye ādi-##Mv I. 2. 13.} of this## magnum opus. ##have stated that it pertains to the## vinayapiṭaka ##of the## lokottaravādins ##of the## mahāsāṅghika{3. “##The## mahāsāṅghikas ##are one of the old sects or branches of the Order, the other branch being that of the Sthaviras or Theras”- Poussin,## mahāvastu, ##ERE, Vol. VIII, 328. “The## mahāsāṅghikas, ##i.e., the adherents of the## mahāsaṅgha, ##“the great community”, are according to unanimous tradition, the earliest schismatics. Among the sections into which they are subdivided, we find the## lokottaravādins, ##i.e., those according to whose doctrine the Buddhas are “exalted above the world” (lokottara) and adapt themselves to wordly life only externally’- Winternitz, HOIL,Vol. II, 239-40} school of## madhyadeśa. @002 ##But what is remarkable is that the contents of the## mahāvastu ##do not lend countenance to the authenticity of this statement. They betray the fact that the## mahāvastu ##is a vast repository of "gnomic treasure”, heterogeneous mass of## jātakas, avadānas, ##traditional folklore, and of moral, political, religious, and dog- matic dissertations. Although the## mahāvastu ##reveals the welter of diverse themes, the main burden of it is a miraculous biography of the Buddha. It merits mention that the## mahāvastu ##has portrayed the life-history of the Master in conformity with the basic tenet of the## lokottaravādins. ##What is notable is that the## lokottaravādins ##have advocated the doctrine of docetism by making the positive assertions that the Buddha’s body is## mano- maya{1. ##The Buddha is a `superman’, that is, a `hyperphysical’ or a meta- physical being}, that his various activities are mere imitations of worldly behaviours##{2. …lokottarasya buddhasya śākyamunino---##Mv I, 48. 15.## na hi kiṃcit samyaksaṃbuddhānāṃ lokena samaṃ. atha khalu sarvam eve maharṡināṃ lokottaraṃ-##Ibid, 1.159. 3 et seq##} (lokānuvartanā){3. bimbe kanakabimbābhe eṡā lokānuvartanā- ##Mv, 1. 168. 15; cf. also## lokānuvartanāṃ buddhā anuvartanti laukikiṃ | prajñaptiṃ anuvartanti yathā lokottarām api || ##Ibid, 168. 8-9} In fact, they are## ``supramun- dane” ##and transcendental in their essential nature. It is in order to re-inforce this fundamental tenet that the## mahāvastu has depicted numerous miracles and supernatural episodes asso- ciated with the Buddha’s life. Consequently there is a marked “According to## mahāv. 1,2, ##the## lokottaravādins ##belong to the “middle land”## (madhyadeśa), ##i.e., to the “sixteen countries” of Northern India. Cf.## mahāvastu, ##I,198.”---Winternitz, HOIL, Vol, II., 240n @003 affinity between it and the## pāli ##Canon in the matter of narration of supra-worldly events in the different stages-of-the Buddha’s career, from his advent up to the attainment of the supreme enlightenment and proselytizing activities. It is worth nothing that the order of the themes of the## mahāvastu ##has its parallel in that of the## pāli nidānakathā. ##The## mahāvastu ##has divided the life-history of the Buddha into three distinct parts{1. ##The## mahāvastu ##abounds with historical, pseudo-historical, and legendary matters pertaining to the Buddha’s career.} The first part has dealt with the events that occurred in the remote past of the Buddha’s career and has given an account of his adoption of the career of the Bodhisattva as a contemporary of the Buddhā# dīpaṃkara. ##It has also described his coevality with the Buddhas of former days. The second of them has shifted the scene from the terrestrial to the celestial region. It has narrated that the Bodhisattva, while residing in the## tuṡita ##heaven, resolves to descend into the womb of Queen## māyā. ##Besides, it has afforded an account of the super- natural way of her immaculate conception{2. The## mahāvastu ##has alluded to the virginity of the Buddha’s mother.} and the Buddha’s appearance in the world, his renunciation of the worldly life, his departure from the royal palace in quest of enlightenment, his sharp encounter with## māra, ##and his ultimate realization of the supreme enlightenment under the foot of the bodhi-tree## (bodhi- mūla). ##The content of the third part bears close association with the## mahāvagga ##of the## pali vinayapiṭka, ##particularly with respect to the narration of the legendary accounts{3. A few scholars of the Buddhistic literature advocate the view that both the## mahāvagga ##and the## mahāvastu ##borrowed the legends from the self-same primitive prototype.} which @004 provide the occasion for the proclamation of the rules that govern the monastic order.{1. ##The legends of the## mahāvagga ##relate the special occasions that pave the way for promulgation of the rules for the guidance of the Order, whereas those of the## mahāvastu ##extol the rare quali- ties of the Buddha in his numerous states of existence.} Furthermore, the## mahāvastu ##has furnished a brief account of his mission of teaching and preach- ing, the episodes of the conversion, and the formation of the order of monks. These facts account for conferring the title## vinayapiṭaka ##upon the## mahāvastu, ##in spite of absence of a systematic treatment of the disciplinary rules in it. There is, however, a short account of the four types of ordination or admission to the Buddhist Church. So it is evident that the title Vinaya does not afford any precise information on the subject-matter that has been treated of in the present work- We cannot refrain from adverting to the fact that the## mahāvastu ##has presented the history of the Buddha’s life and spiritual career in a disultory and disconnected manner. A reader of this work will be confronted with the task of resto- ring the missing links that frequently break the continuity of the chain of the biographical account. The introduction of countless## jātakas, avadānas ##and their needless re-iteration, and irrelevant digression have marred the organic unity and coherence of the## mahāvastu ##and have resulted in the detraction of its both literary and historical values. A dispassionate. consideration of these facts clearly evinces that the text was composed by different authors and at different periods with a scant regard for the organized presentation of a central theme. The## mahāvastu ##has been written in a language that has been styled as hybrid or Buddhist Sanskrit by modern scholars @005 of the Buddhist literature. Attempts have been made to emend the corrupt and obsure readings of the text of the## mahāvastu by taking recourse to the parallel## pāli text. It is equally notable that the## mahāvastu, ##in its turn, has kept the pristine and unsophisticated “versions of texts” that appear in the## pāli ##scriptures also. The account of the departure of## siddhārtha{1. “in Mv and LV more commonly,## sarvārthasiddha”- ##Edgerton. BHS, 596.} ##from worldly life## (abhiniṡkramaṇa- pāli abhinikkhamaṇa{2. ##Edgerton, BHS, 53.}) ##as related in the## majjhimanikāya ##may be traced in it. Further- more, the passages of the## dīghanakhasutta, mahāgovindasutta, mārasaṃyutta, khuddakapāṭha, buddhavaṃsa, vimānavatthu, dhammapada, ##and the## khaggaviṡāṇasutta ##of the## suttanipāta ##have their parallels in the present work. The poems of the## mahā- vastu ##that depict the advent of the Buddha are permeated with natural simplicity and elegance and so they are regarded as repre- sentatives of the traditional ballads of the Buddhist literature.{3. ##Winternitz, HOIL.Voi. II., 242-43.} It has already been stated that the## mahāvastu ##has pre- served a large number of## jātakas ##in their primitive form. They have been narrated by the indiscriminate employment of prose and verse in accordance with the desire of the narrator. What is remarkable is that the Bodhisattva has been depicted as appearing in the world both as a man or an animal in its different states of existence. The## jātaka ##stories that have been told in the## mahāvastu ##closely correspond to those related in the## pāli jātakas. ##The close parallelism between the## śyāmaka-jātaka{4. ##Mv ii. 209-231. 6} ##and## sāma-jātaka ##is too apparent to require an elucidation. @006 The## kuśa-jātaka{1. ##Mv ii. 433. 19 ff. iii. 8. 3 ff.} has been told both in prose and verse and the latter “version” ##bears essential identity with that recorded in the## pāli gāthās. ##The religious narrative of## nalini ##and## eka- śrṅga{2. ##Mv iii. 146. 4 ff} has a parallel in the## pāli jātaka ##tale of## isisiṅga. ##The story of king## brahmadatta{3. ##Mv i. 271. 19 ff} materially agrees with the## pāli tesakuna-jātaka ##in which three prodigious birds expounded the royal duties in detail.{4. ##Winternitz, HOIL, Vol II., 243-44} Admittedly, there are numerous## jātakas ##and## avadanas ##which exclusively belong to the## mahāvastu ##and they have no parallels in the## pāli ##texts. They are devoted to the extolment of self-abnegation and munificence of the## bodhisattva ##in his round of births.{5. Ibid.} It deserves mention that the influence of the## purāṇas ##is clearly noticeable in the matter of treatment of several important themes of the## mahāvastu. ##The vivid depic- tion of hell, the narration of geaneology of kings, and the account of the genesis of the universe testify to its close associa- tion with the## purāṇas. ##The## mahāvastu ##and the other authorita- tive## mahāyāna ##texts have repeatedly described magical feats and miraculous performances of the Buddhas and Bodhisattvas as the cheap expedients for winning the credulous masses over to the fold of Buddhism. Since the attraction towards the supernatural is ingrained in the mind of the unenlightened without any limitation of ages and climes. The theme of the## chatravastu{6. ##Mv i. 263. 13 ff.} furnishes a glaring evidence of inordinate reve- rence for the power of creating illusive appearance. @007 The contents of the## mahāvastu ##conform to the teachings of both the## Hinayāna ##and the## mahāyāna ##schools{1. “the## mahāvastu, ##from the point of view of dogmatic ideas, marks a period or a transition stage between the## hīnayāna ##and the## mahāyāna”-##Poussin,## mahāvastu, ERE, Vol. VIII, P. 328; cf. also “The## mahāvastu may be said to form the bridge between the Old Vehicle and the New”.–Ibid, p. 329; cp. Jones,## mahāvastu, ##Foreword, XII-XIII.} and the non-partisan spirit of this great work accounts for its wide popu- larity and recognition in the Buddhist world. But the infiltra- tion of apocryphal and spurious matters in the body of it has proved fatal to the unity and homogeneity of its text. The problem of the determination of the quantum of interpolation may well form the subject-matter of an independent treatise . The## avalokita-sūtra, ##which is incorporated in the## mahā- vastu,{2. ##Mv iii. 258-93; 397.7} is also found in the## sikṡāsamuccaya{3. “śikṡ. 297.10 ##and 89.15 respectively. It is a variant form of the## avalokitaṃ (nāma sūtram, ##or## vyākaraṇam), ##q. v., in the second Mv Version”–Edgerton, BHS, 74.} and this fact has reasonably posed the question of its authenticity. The theory of ten stages## (daśa-bhūmi) ##in the spiritual career of the Bodhi- sattva that has been expounded in the## mahāvastu ##is at variance with that set forth in the classics of the## mahāyāna ##school. It is owing to this reason, a few scholars hold the view that the## mahā- yānist theologians are not the excusive propounders of the doc- trine of ten## bhūmis. {4. “The scholars of the## mahāyāna argue from the fact that the theory of the## bhūmis ##is taught in the## mahāvastu, ##a ## hīnayāna ##book.”–Poussin,## mahāvastu, ##ERE Vol. VIII, P. 330n.} ##So the section of the## mahāvastu ##which deals with the progressive realization of ten stages in the career @008 of the Bodhisattva cannot ipso facto confirm its allegiance to the## mahāyānist ##tenet.{1. “…are unknown in the## mahāvastu, ##which remains, a book of the## hīnayāna ##in its mythological and legendary part’, as Barth re- marks (P. 527), and which is really## mahāyānist only in the considerable interpolation of the## daśabhūmika”-##Ibid, P. 330.} Modern scholars have attempted to determine the relation of the## mahāvastu ##to## hinayāna ##and## mahāyāna ##with sedulous attention. That what is called## buddhānusmrti,{2. ##Mv i. 163. 11} that is, a glorification, or a remembrance of the Buddhas has been introduced into the section devoted to the ten## bhūmis, ##and it bears close resemblance to the devotional and laudatory hymns of the## purāṇas ##which are dedicated to the supreme divinity## śiva ##or## viṡṇu. ##The## mahāvastu ##has pro- claimed that the adoration of the Buddha is conducive to the realization of## nirvāṇa, ##and obviously it is in tune with the teaching of the## mahāyāna ##school. Furthermore, it has laid down that the circumambulation of a sacred## stūpa ##and paying of homage to it by means of flowers and other sacred things, result in the accumulation of a mass of merit. This is also a distinct echo of the## mahāyānistic religious belief. Besides, its declarations that the radiance which emanates from the Buddha’s smile is competent to shed lusture upon all the Buddha-fields, that there are numerous Buddhas, that the Bodhi- sattvas are spontaneously produced, that is, independent of sexual communion are in consonance with the fundamental tenets of the## mahāyāna.{3. …”##the## mahāvastu ##itself claims to be a work of the## hīnayāna, ##but has assimilated features of the## mahāyāna….” ##Winternitz, HOIL. Vol II, 248.} @009 The internal evidences afforded by the## mahāvastu ##are obviously inadequate to provide a rational solution to the problem of determination of the date of its compilation. A close examination of the contents of the## mahāvastu, however, brings two crucial facts into light, which suggest a possible answer to it. First, the text of the## mahāvastu ##exhibits a bias towards hybrid in preference to chaste Sanskrit. Secondly, the colophons of the## mahāvastu declare that it pertains to the## vinayapiṭaka ##of the## lokottaravādins. ##The## mahāvastu jātakas ##which corres- pond to those of the## pāli ##Canon unmistakably bear the stamp of remote antiquity. The mode of presentation and the language of the verses## (gāthās) ##of the## khaḍgaviṡāṇa-sūtra ##belonging to the## mahāvastu ##lend countenance to their claim to be considered as prior to the## khaggavisāṇasutta ##found in the## pāli suttanipāta. ##To tell the truth, an iron curtain completely envelopes the period of compilation of the## mahāvastu ##and the modern scholars have been constrained to fall back on their power of con- jecture. Dr Senart has put forward the view that it was written in the fourth century A. D. The occurrence of the names of the Huns, Chinese script, and## horāpāṭhaka ##provides support to this theory. But La Vallee Poussin{1. ##Cf. La Vallee, Poussin,## mahāvastu, ##ERE, VIII, P. 329.} and MM.## haraprasād śāstrin{2. haraprasād śāstrin, ##Ind. Hist. Qu. I, 1925, 205.} have expressed divergent opinions. Dr. Winternitz has, however, advocated the view that the central part of the present treatise ‘probably’ came into existence in the second century B. C. and its original size swelled in the fourth century @010 A.D. “and perhaps still later” because of the chaotic accession of heterogeneous materials to it. These irreconcilable views render it apparent that the date of the## mahāvastu ##cannot be deter- mined with an absolute conviction, in the absence of evidences possessed of probative value. Notwithstanding the fact that the## mahāvastu ##is the vinayapiṭaka ##of the## lokottaravādins, ##it has treated of secular matters also with a remarkable intensity of interest. It de- serves to be viewed as a treasure- house in which wealth of information about religious, social, political, and economic conditions of India as prevalent during the period of its compi- lation remains accumulated without any material modification. A critical study of this work reveals the influence of the socio- political concepts as expounded in the## mahābhārata ##and## kauṭilya’s arthaśāstra ##on it. It has given an account of the primeval period when lawlessness and disorder appeared for the first time in human society. Confronted with this deplorable situation, the people assembled in a place, mutually exchanged their views, and arrived at a momentous decision. They elected the most exalted and attractive personage for the enforcement of law and order and dispensation of justice, and every individual promised to give a sixth part of the## śāli-##paddy yielded by his## śāli-##fields to him. This fact serves as an explanation of the origination of the desig- nation## mahāsaṃmata,{1. Mv I 348. 4.} that is, elected by the great multitude of people with respect to him. Besides, he bore the laudatory epithets## rājan{2. Ibid.} ##and## janapadasthāmavīryaprāpta{3. Ibid,348, 6-7} ##which @011 clearly indicate the nature of his right, and obligation. It is remarkable that this account of the origin of the kingly office, that is, the king was elected by the people accords with the view set forth in the## arthaśāstra ##of## kauṭilya. ##It has been prescribed by the## dharmaśāstra ##that the right to become a king, whether by election or by hereditary claim, exclusively belongs to the## kṡatriyas. ##But it is curious to find that the## mahāvastu ##has mentioned the name of ā# brāh- maṇa ##king{1. …vaidehajanapade mithilāyāṃ rājadhānyāṃ brāhmaṇo rājā abhūṡi -##Mv 111. 172. 8-9} ##of## mithila. ##Besides, the## mahāvastu ## has recorded cases of deviation from the rule of hereditary succession to a kingdom. On a special occasion, a king, with the concurrence of his ministers, appointed his brother to discharge the royal functions.{2. …rājā bhrātaraṃ kuśadrumaṃ rājye sthāpayitvā..##Ibid, 15.4.} ##what is more significant is that Brahmadatta, king of Kampilla offered his throne to his son-in-law and infor- med his ministers and citizens about it.{3. puṇyavantasya-kumārasya…rājā...##Ibid, 40. 9-15} ##The## mahāvastu ##has narrated cases of matrimonial alliance on political considerations. ##The## mahāvastu ##has briefly narrated the royal duties and functions through the medium of ā# jātaka ##relating to three birds (triśakunīya-jātaka).{4. …##Mv i. 271.19-282. 14} ##It will not be wide of the mark to observe that the content of it is a mere replica of the political themes that have been elucidated in the## rāmāyaṇa, mahā- bhārata, manusaṃhitā, arthaśāstra ##of## kauṭilya, ##and the other authoritative works on political science of the brahmanical @012 school. The## mahāvastu ##is a repertory of historical and geographical information and the modern scholars have dealt with them in extenso. The## vijitāvin jātaka ##has related an interesting account which sheds considerable light on the limitation imposed upon the royal power. It has been stated that## vijitāvin, ##king of## mithilā, ##brought his kingdom on the verge of financial bank- ruptcy-by his excessive munificence. As a sequel to it the assembly of the## gaṇakas, mahāmātras, ##and the great multitude of people sent him into exile in the large forest of the Hima- layan region.{1. ##Mv iii. 41. 15-44. 12} ##the##mahāvastu ##has provided valuable information about the social condition of that time, and contains reference to the prevalence of the caste system with the usual dig at it. The## brāhmaṇas ##and monks were accorded exalted position in the social structure as depicted in it. The## kṡatriyas ##also were regarded as belonging to the supper class of the social order. The## mahāvastu ##bears testimony to the fact that slavery was in vogue together with its concomitant evil effects The## mahāvastu ##has referred to the prevalence of prostitu- tion and the names of the renowned courtesan of that time. It has told that## āmrapālikā, ##a highly elegant and cultured courtesan, participated with the multitude in according a warm welcome to the Buddha on the occasion of his ceremonial entry into## vaiśālī.{2.## Mv i. 261. 15; 300. 16} Astory of the## mahāvastu ##has related that king## sujāta ##of## śāketa ##consecrated his concubine’s son named jenta as successor to the royal throne.{3. Mv i. 348-49} @013 The## mahāvastu ##has given an interesting account regar- ding the origin of the## śākyas. It has narrated that## sujāta, ##king of## śāketa ##deprived his four sons of the right to succeed to their paternal throne, and banished them from his realm. They left the kingdom and proceeded towards the region of the## Himalayas. They reached the vicinity of the hermitage of the seer Kapila who permitted them to found the city called Kapilavastu after his name. Those princes began to marry the maidens related by blood in order to preserve their racial purity. The royal priests of king## sujāta ##admitted the permissibility of this type of marriage by ignoring the ties of consanguinity. The king became relieved of his worries and anxieties regarding the validity of such marriages within the prohibited degrees and uttered the## udāna, implying that the significant designation## śākiyā should be conferred upon the princes inasmuch as they were capable of entering into the aforementioned matrimonial alliance.{1. Mv i. 350. 14-51. 14} It is evident that this account of the celebration of inces- tuous marriage betrays complete moral degradation and is repulsive from the point of view of the## dharmaśāstra. ##The## kuśa jātaka{2. Mvii. 433.19 ff; iii. 8. 3 ff} in the## mahāvastu ##has given an account of the detestable way which was adopted for procreating a son with a view to perpetuating the royal line, and the stratagem resorted to by queen## alindā ##for the purpose of concealing the unpleasant appearance of her son## kuśa ##from the sight of her daughter-in- law## sudarśanā. ##Obviously it unfolds an aspect of human weakness. @014 We have reserved the consideration of the linguistic problems, and of corrupt and obscure readings in the light of the results achieved by linguistic researches, for the third and final volume. The present edition of the text of the## mahāvastu ##is based on the editio princeps of it, published by E. Senart- clarum et venerabile nomen. Every student of the Buddhist literature owes a deep debt of gratitude to this illustrious authority. SITANSUSEKHAR BAGCHI Mithila Research Institute, Darbhanga. March 12, 1970.## @1-13 (##Hindi text##) @i viṡayānukramaṇikā prṡṭhāṅka mahāvastunidānagāthā 1-3 narakaparivartasūtram 3-19 maudgalyānasya lokāntaracārikā 19-24 abhiyavastu 24-31 bahubuddhasūtram 32-37 āyuṡmato mahāmaudgalyāyanasya śuddhāvāsadevanikāye gamanam 37-44 daśa bhūmaya: 44-148 prathamā bhūmi: 44-62 dvitīyā bhūmi: 62-67 trtīyā bhūmi: 67-74 caturthī bhūmi: 74-82 pañcamī bhūmi: 82-90 ṡaṡṭhī bhūmi: 90-95 saptamī bhūmi: 95-102 aṡṭamī bhūmi: 102-104 navamī bhūmi: 104-106 daśamī bhūmi: 106-148 bahuguṇasaṃpannā: samyaksaṃbuddhā: 118-134 paropahārā: 134-148 dīpaṃkaravastu 148-196 @ii dīpaṃkarasya janma 148-178 dīpaṃkarasya saṃmyaksaṃbodhi: 178-181 megha-meghadattau 181-196 maṅgalavastu 196-201 bhagavato buddhasya vaiśālyāṃ gamanam 201-210 chatravastukam 210-218 triśakunīyaṃ jātakam 218-228 rṡabhasya jātakam 228-235 bhagavato buddhasya vaiśālyāmupasthiti: 236-246 mālinī-vastu 246-261 jyoti:pālasūtram 261-277 jyoti:pālasya vyākaraṇam 277-280 rājavaṃśa:, kaliyānāmutpattiśca 280-295 mrgadāya: 295-305 @001 mahāvastu avadānaṃ oṃ nama: śrīmahābuddhāyātītānāgatapratyutpannebhya: sarvabuddhebhya: | mahāvastuye ādi | catvārīmāni bodhisatvānāṃ bodhisatvacaryāṇi | katamāni catvāri | prakrticaryā praṇidhānacaryā anulomacaryā anivartanacaryā | namo aparājitadhvajāya tathāgatāyārhate samyaksaṃbuddhāya | yasyāntike’nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlānyavaropitāni rājñā cakravartibhūtenādau prakrticaryāyāṃ pravartamānena | namo’tītāya śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya | yasyāntike’nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlapraṇidhānaṃ krtaṃ vaṇikaśreṡṭhibhūtenādau praṇidhānacaryāyāṃ pravatamānenāho punarahamanāgate’dhvani buddho bhaveyaṃ tathāgato’rhaṃ samyaksaṃbuddho yathāyaṃ bhagavāñchākyamunirmamāpi śākyamuniriti nāmadheyaṃ vistareṇa yāvat mamāpi kapilavastu- nagaraṃ bhavediti | nama: samitāvine tathāgatāyārhate samyaksaṃbuddhāya, yasyāntike’nenaiva bhagavatā śākyamuninānulomapraṇidhānaṃ krtaṃ rājñā cakravartibhūtena anulomacaryāyāṃ pratiṡṭhitena [katamā nivartanacaryā] | namo dīpaṃkarāya tathāgatāyārhate samyaksaṃbuddhāya | yenāyaṃ bhagavānprathamata evaṃ vyākrta: | bhaviṡyasi tvaṃ māṇavakānāgate'dhvani aparimitāsaṃkhyeyāprameyehi kalpehi śākyamunirnāma tathāgato’rhaṃ samyaksaṃbuddha iti | vistareṇodīrayiṡyaṃ dīpaṃkaravastuni meghamāṇavavyākaraṇaṃ | ata: prabhrtyanivartanacaryāyāṃ dīpaṃkarasya tathāgatasya tasyottareṇāparimāṇehi tathāgatehi anuvyākrto buddho bhaviṡyasīti | tata: paścātsarvābhibhuvāpi bhagavatānuvyākrtaṃ | bhaviṡyasi tvaṃ abhiji bhikṡo’nāgate’dhvani śatasahasrakalpe śākyamunirnāma tathāgato'rhaṃ samyaksaṃbuddha ityevamādi vistareṇodīrayiṡyaṃ abhijibhikṡuvyākaraṇaṃ | namo vipaśyine tathāgatāyārhate samyak- @002 sabuddhāya | namo krakutsaṃdāya tathāgatāyārhate samyaksaṃbuddhāya | nama: kāśyapāya tathāgatāyārhate samyaksaṃbuddhāya | yena bhagavatā ayameva bhagavāṃchākyamuniranuvyākrto yuvarājye cābhiṡikto | bhaviṡyasi tvaṃ jyotiṡpālānāgate’dhvani mamānantarameva śākyamunirnāma tathāgato’rhaṃ samyaksaṃbuddha iti vistareṇodīrayiṡyaṃ jyotiṡpālasya bhikṡorvyākaraṇaṃ | evaṃ namo’tītānāgatapratyutpannebhyassaṃbuddhebhya: | nidānanamaskarāṇi samāptāni || āyamahāsāṃghikānāṃ lokottaravādināṃ madhyadeśikānāṃ pāṭhena vinayapiṭakasya mahāvastuye ādi | caturvidhā upasaṃpadā | svāma upasaṃpadā ehibhikṡukāya upasaṃpadā daśavargena gaṇena upasaṃpadā paṃcavargena gaṇena upasaṃpadā ca | tatra svāmupasaṃpadā nāma upasaṃpannā bhagavanto’bhyāse bodhīya mūle | daśa kuśalā karmapathā ye hi samādāya vartanti te bodhāya samāsannatarā bhavanti | tatrāpi ca so prativiśiṡṭo | tenava buddhavaineyatāyai va sukrtiṡvetāsu caritena dīpaṃkaramupāgamiya paṭipāṭiyā prāṇakoṭīṡu drṡṭvā darśanīyaṃ samantaprāsādikaṃ prasādanīyaṃ śrāvakasaṃghaparivrtaṃ tasya sprhācittamutpādye | sādhu syādyadyahaṃ lokameva abhibhūya loke lokārthacaro lokasyāsya hitāya jāyeyaṃ | jñātvā samudāgamaṃ saṃbodhau niyataṃ ca tasya praṇidhānaṃ ātmasamatāye samāsata svayaṃbhūsamatāye vyākārṡīt | buddho bhaviṡyasi tvamanāgate’dhvanyaparimāṇe śākyakule śākyasuto devamanuṡyāṇāmarthāya | so vyākrto bhagavatā puruṡottamatāye puruṡasiṃhena agrapuruṡa: supuruṡa: puruṡottamacārikāmacari | so bodhisatvacaryāṃ satvānāṃ hitasukhaṃ gaveṡanto saṃsarati bodhisatvo lokārthaṃ ātmano’rtha ca | so’yaṃ kiñcidevaṃ dānaṃ śīlaṃ samayaṃ @003 cāpavāsaṃ sevati amātsaryavanto lokasya hitaṃ gaveṡanto | dānaṃ ca priyavādyaṃ ca tathārthacaryā samānasukhadu:khatā saṃgrahavastuhi jino caturhi parikalpaye satvāṃ | na tasya abhūṡi kiñcidaparityaktaṃ yaṃ asti sannihitaṃ | drṡṭvāna ca yācanakaṃ bhūyo’sya mano prasāditvā cakṡūṇi ca mānsāni ca putradāraṃ dhanaṃ ca dhānyañca ātmā ca jīvitaṃ ca bhūyobhūyo parityaktā | etena upāyena bahūni jātīnayutaśatasahasrāṇi saṃsarati bodhisatvo satvānāmarthaṃ cintayanto yathātathaṃ kālajño samayajño pudgalaparāparajñatākuśalo samayamabhikāṃkṡamāṇo tuṡitakāyaṃ upāgamesi | tuṡitabhavane bhavanudo bhavo anityo ti bhāvayanto sugato carimaṃ bhavamupāgami | bhagavān bhavavipramokṡāye ekatilakolabhakṡo paramakrśo duṡkarantapo acari | paramaśa- rīrapīḍo jānanto na eṡa mārgo ti vipramokṡāya nadīkālasamaye nadīye nairaṃjanāye snāyitvā agrapure gayasāhvaye niṡīde siṃho vā asaṃtrasto | purime yāme anaghaṃ divyaṃ cakṡuryoniśo viśodhetvā satvānāmāgatigatiṃ vividhāṃ bhagavāṃ abhijñāsi | yāme madhyamasmiṃ puvanivāsaṃ anusmarasi itareṡāṃ ātmano ca pūrvaṃ ca nivāsavāraṃ bahuprakāraṃ abhijñāsi | yāme ca paścimasmiṃ yaṃ jñeyaṃ puruṡadamyasārathinā sarva- ntamekakṡaṇe svayambhūsamatāṃ samanubudhye | iti śrīmahāvastunidānagāthā samāptā || bhagavān samyaksaṃbuddho yadarthaṃ samudāgato tadarthaṃ abhisaṃbhāvayitvā śrāvastīyaṃ viharati jetavane anāthapiṇḍadasyārāme śāstā devānāṃ ca manuṡyāṇāṃ ca vistareṇa nidānaṃ krtyaṃ | athāyuṡmān mahāmaudgalyāyano’bhīkṡṇaṃ nirayacārikāṃ gacchati | tatra satvāṃ paśyati aṡṭasu mahānarakeṡu pratyekaṡoḍaśotsadeṡu anekavidhāni nairayikāni du:khasahasrāṇi samanubhonto | ayaṃ ca āyuṡmān kolitasthaviro caranto narakacārikāṃ ādrākṡīt satvā @004 narakeṡu anubhavantā bahū du:khā saṃjīve niraye ūrdhvapādā adhośirā vāsīhi ca paraśūhi ca kṡīyantā | apare pi parasparaṃ praduṡṭamanasaṃkalpā āyasehi nakhehi pāṭenti tīkṡṇāni ca asipatrāṇi hasteṡu prādurbhavanti yehi parasparaṃ gātrāṇicchindanti na ca kālaṃ karonti yāvat sānaṃ pāpakā karmā na parikṡīṇā | kālasūtre mahānarake adrākṡīt satvāṃ kālasūtreṇa sūtritāṅgā nihatakṡīyantāṃ paraśūhi pi vipāṭīyantāṃ karapatrehi vipāṭīyantān | takṡitapaṭito ca sānaṃ kāyo punaruhyati asātā vedanā vedayanti na caivaṃ kālaṃ karonti karmopastabdhatvāt | saṃghāte pi mahānarake adrākṡīt satvasahasrāṇi parvatehi pīḍiyantā ādīptasaṃprajvalitasajyotibhūtehi śoṇitanadyo ca prasavanti bhūyo ca tāni parvatāni te ca saṃkramanti na caivaṃ tāvat kālaṃ karonti karmopastabdhatvāt | ādrākṡīdekāntaraurave satvasahasriyo tāmramayaghaneṡu ādīptasaṃprajvalitasajyotibhūteṡu dhūmasamākuleṡu prakṡiptā du:khasahasrāṇi anubhontā | mahāraurave ādīptasaṃprajvalite sajyotibhūte agnismiṃ saṃprakṡiptānāṃ mahārāvaṃ ravantānāṃ ca śabdo cakravāḍamahācakravāḍehi parvatehi pratihanyate yehi caturhi mahādvīpehi jambudvīpapūrvavidehaaparagodānīyauttarakuruṡu manuṡyāṇāṃ śrotā- bhāsamāgacchati | adrākṡīttapane anekā satvasahasriyo ekāntakadu:khavedanā vedayantāṃ pārṡṇi upādāya yāvadadhikrkāṭikā ayokuṭṭanehi kuṭṭīyantā aparāṇi ca du:khasahasrāṇi samanubhavantā na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt | tasmiṃ mahānarake ādiptasaṃprajvalite sajyotibhūte anekāyo satvasahasriyo upapannā du:khā vedanāṃ vedentā | tasmiṃ mahānarake samantāyojanaśatike pūrvāya bhittīya arcisahasrāṇi utpattitvā paścimāye bhittīye pratyahanyanti | paścimāye bhittīye arcisahasrāṇi utpattitvā pūrvāye bhittīye pratyahanyanti | dakṡiṇāye utpattitvā uttarāye pratyahanyanti | uttarāye utpattitvā dakṡiṇāyaṃ pratyahanyanti | bhūmīye utpattitvā tale pratyahanyanti | talāto utpattitvā bhūmau pratyahanyanti | tāyo satvasahasriyo samantato paripatanti @005 na caivaṃ tāvat kālaṃ karonti karmopastabdhatvāt | pratāpasmiṃ mahānarake parvatā prajvalitā ādīptā sajyotibhūtā | nairayikehi satvehi śūlopetehi tāni parvatāni paricāritāni | edrśāni du:khāni samanubhavanti na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt | atom ahānarake muktā: kukkulante vagāhanti | te ca tatra kukkule dahyamānāyo janā pradhāvanti na caivaṃ kālaṃ karonti karmopastabdhatvāt | kukkulāto mukta: kuṇapaṃ avagāhanti | tatra krṡṇehi prāṇakehi ayomukhehi khajjanti na caivaṃ kālaṃ karonti karmo- pastabdhatvāt | kuṇapāto muktā narakotsadā drumāṇi ramaṇīyāni ca vanaprāntāni paśyanti tena sukhārthino tāni vanaprāntāni dhāvanti | tatrāpi sānaṃ kulalā ca grdhrā ca kākolūkā ca ayomukhā ārdravrkṡe vā varjayitvā mānsāni khādanti | yaṃ teṡāmasthīni avaśeṡāṇi bhūyo pi mānsacchavi mānsaśoṇitamupajāyati na caivaṃ kālaṃ kurvanti karmopastabdhatvāt | te teṡāṃ pakṡiṇāṃ bhītā alene lenasaṃjñino asipatravanaṃ narakakumbhaṃ ca praviśanti | tatrāpi saṃpraviṡṭānāṃ vātāni upavāyanti yaistāni asipatrāṇi patanti tīkṡṇāni | teṡāṃ satvānāṃ gātrāṇi pratyāhanyanti naivaṃ sānaṃ kaścitkāye pradeśo yo akṡato bhavati antamasato bālāgrakoṭiniṡkramamātro’pi, na caivaṃ kālaṃ karonti karmopastabdhatvāt | te kṡatā ca śayānā rudhiramrakṡitaśarīrā vaitaraṇīṃ nadīṃ avagāhanti satvā kaṭhināṃ kṡāranadīṃ yāva sānaṃ ślakṡṇitāni aṃgāni pratividhyanti, na caivaṃ kālaṃ karonti karmopastabdhatvāt | tato’pi sānaṃ narakapālā āyasehi aṅkuśehi uddharetvā nadītīre ādīptāye bhūmiye saṃprajvalitasatejobhūtāye āviddhānāṃ evamāha | ahaha bho puruṡā: kimicchatha | te evamāhansu: | paribubhukṡitā sma saṃpipāsitā sma | tato sānaṃ narakapālā: ayoviṡkaṃbhanebhi mukhaṃ viṡkaṃbhayitvā ādīptasaṃprajvalitasatejobhūtehi ayoṡaṇḍaṃ dhamenti mukhaṃ svakaṃ vivarayitvā ādīptāni saṃprajvalitāni satejobhūtāni ayoguḍāni mukhe saṃprakṡipanti | taṃ bhuṃjantāṃ bhavanto | tāmralohaṃ ca sānaṃ vilīnakaṃ pāyayanti | @006 pibantāṃ bhavanto | yo sānaṃ dhamamāna eva oṡṭhaṃ dahati oṡṭhaṃ dahitvā jihvāṃ dahati jihvāṃ dahitvā tālukaṃ dahati tālukaṃ dahitvā kaṇṭhaṃ dahati kaṇṭhaṃ dahitvā antraṃ dahati antraṃ dahitvā antraguṇamādāya adhobhāgena gacchati na caivaṃ tāvat kālaṃ karonti karmopastabdhatvā | evaṃ sthaviro mahāmaudgalyāyano aṡṭasu mahānarakeṡu satvā du:khasahasrāṇyanubhavantā drṡṭvānaho krcchranti jetavanamāgatvā caturṇāṃ pariṡadāṃ vistareṇārocayati | evaṃ satvā aṡṭasu mahānarakeṡu ṡoḍaśotsadeṡu vividhāni du:khasahasrāṇi pratyanubhavanti | tasmājjñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiñcitpāpaṃ karma karaṇīyaṃ ti vademi | evaṃ sthavirasya mahāmaudgalyāyanasya śrutvā bahūni prāṇisahasrāṇi devamanuṡyāṇāṃ adbhūtaṃ prāpnuvanti | evaṃ samāsato narakavarṇa: | vistarato pyupavarṇayiṡyāmi | imaṃ lokaṃ pāralokaṃ satvānāmāgatiṃ gatiṃ | cyuti upapattisaṃsāraṃ saṃbuddho svayamaddasā ||1|| āvajjanto saphalatāṃ karmaṇāṃ prāṇasaṃśritāṃ | yathāsthānaṃ vipākaṃ ca svayamavabudhye muni: ||2|| so abhijñāya ākhyāsi narakānaṡṭa gautama: | pratyakṡadharmā bhagavāṃ sarvadharmeṡu cakṡumāṃ ||3|| saṃjīvaṃ kālasūtraṃ ca saṃghātaṃ ca dvau ca rauravau | athāparā mahāvīcī tapano ca pratāpano ||4|| ityete aṡṭau nirayā ākhyātā duratikramā | ākīrṇā raudrakarmebhi: pratyekaṡoḍaśotsadā ||5|| @007 catu:kalā caturdvārā vibhaktā bhāgaśo mitā | udgatā yojanaśataṃ samantācchatayojanaṃ ||6|| aya:prākāraparikṡiptā ayasā pratikujbitā: | teṡāmayomayī bhūmi: prajvalitā tejasāyutā ||7|| sadāyasaphālāsphārā āvasathā durāsadā | romaharṡaṇarūpā ca bhīṡmā pratibhayā du:khā ||8|| mahadbhayaṃkarā sarve arciśatasamākulā | ekaiko yojanaśataṃ ādāye saṃprabhāsati ||9|| yatra satvā bahū raudrā mahākilviṡakārakā | ciraṃ kālaṃ patappanti api ca varṡaśatānyapi ||10|| ayomayehi daṇḍehi sthūlanarakapālakā: | hananti pratyamitrāṇi ye bhonti krtakilviṡā ||11|| teṡāmahaṃ kīrtayiṡyāmi girāyamanupūrvaśa: | śrotumādāya satkrtya śrṇotha mama bhāṡata: ||12|| saṃjīve satvā niraye ūrdhapādā adhośirā: | pralaṃbayitvā takṡyanti vāsīhi paraśūhi ca ||13|| tato nakhehi tīkṡṇehi āyasehi svayaṃbhuhi | anyamanyaṃ vivādenti kruddhā krodhavaśānugā: ||14|| asino cāparā teṡāṃ tīkṡṇā hasteṡu jāyitha | yehicchindanti anyonyaṃ praduṡṭamanasārakā ||15|| teṡāṃ sīdanti gātrāṇi śītalavāta ūhatā | sarvāṅgajvalanastaiṡāṃ pūrvakarmavipākata: ||16|| @008 evaṃ śāstā yathābhūtamabhijñāya tathāgato | saṃjīvamiti ākhyāsi āvāsaṃ pāpakarmaṇāṃ ||17|| saṃjīvāto ca nirmuktā kukkulamavagāhiṡu | hanyamānā samāgamya dīrghamāyatavistaraṃ ||18|| te khu tatra pradhāvanti yojanāni anekaśo | dahyamānā kukkulena vedentā bahudu:khakaṃ ||19|| kukkulāto ca nirmuktā: kuṇapamavagāhitha | dīrghapadātivistīrṇaṃ te vidhvaṃsitapauruṡā ||20|| tamenaṃ krṡṇaprāṇakā agnitīkṡṇamukhā kharā | chaviṃ bhittvāna khādanti mānsaśoṇitabhojanā: ||21|| kuṇapāto ca uttīrṇā drumā paśyanti śobhanā | haritānpatrasaṃchannāstānāyānti sukhārthina: ||22|| tamenaṃ kulalā grdhrā kākolā ca ayomukhā | ārdravrkṡe ca varjitvā khādanti rudhirakṡatāṃ ||23|| yadā ca khāditā bhonti asthīni avaśeṡitā | punasteṡāṃ chavimānsaṃ rudhiraṃ copajāyate ||24|| te bhītā utpatitvāna alenā lenasaṃjñino | asipatravanaṃ ghoraṃ hanyamānā upāgami ||25|| tato kṡatā ca ārtā ca bahurudhiramrakṡitā | asipatravanā muktā: yānti vaitaraṇīṃ nadīṃ ||26|| tena tāmavagāhanti taptāṃ kṡārodakāṃ nadīṃ | teṡāṃ ca aṅgamaṅgāni kṡatāni pratividhyata ||27|| @009 tato’ṅkuśehi viddhitvā āyasai: yamapauruṡā: | utkṡipitvā nadītīre bhuṃjāventi ayoguḍāṃ ||28|| tāmralohaṃ ca śulvaṃ ca āpāyenti vilīnakaṃ | tameṡāmantramādāya adhobhāgena gacchati ||29|| etāni pāpakarmāntā narakāṃ pratipadyitha | akrtvāna kuśalaṃ karma vāmamārgānusāriṇa: ||30|| ye ca pāpāni karmāṇi parivarjanti yoniśa: | ekāntakuśalācārā na te gacchanti durgatiṃ ||31|| tasmā dvirūpaparyāyā karmā kalyāṇapāpakā | pāpāni parivarjitvā kalyāṇaṃ ācare śubhaṃ ||32|| kālasūtrasmiṃ narake ārdravrkṡe va varjitā: | sūtrayitvāna teṡāṅgā vāsīhi paraśūhi ca ||33|| tato ayomayā patrā dīrghakālasutāpitā | dahantā pīḍayantā ca gātreṡu pariveṡṭitā ||34|| dahitvā pīḍayitvā ca ayopatrā vighaṭṭitā | āvrṃhitaṃ chavimānsaṃ rudhiraṃ ca prasāraye ||35|| tato pārṡṇīhi pāṭetvā yāva adhikrkāṭikāṃ | kālasūtrasmiṃ narake bahū api saṃghaṭṭati ||36|| bhairave andhakārasmiṃ vārtā yatra na drśyati | dhūmasaṃghātasmiṃ tasmiṃ narake osaranti ca ||37|| te ca tatra pradhāvanti yojanāni anekaśa: | anyamanyaṃ ākramantā badhreṡu paramantraśa: ||38|| @010 evaṃ śāstā yathābhūta abhijñāya tathāgata: | kālasūtraṃ idaṃ vakṡe āvāsaṃ pāpakarmiṇāṃ ||39|| saṃghātasmiṃ ca narake mahatā parvatā adho | teṡāmantarikaṃ satvā mrgavaśo praveśitā ||40|| te pi śailā samāgamya satvānāṃ karmapratyayā | pīḍayanti bahu prāṇāṃ agniskandhanibhāniva ||41|| pīḍitānāṃ ca gātrāṇāṃ bahu sravati śoṇitaṃ | śarīrasaṃbhrame cāpi pūyanadyo pravartitha ||42|| āyasāsu ca droṇīṡu ayomuśalakoṭiṡu | subhanti pratyamitrāṇi api varṡaśataṃ bahuṃ ||43|| evaṃ śāstā yathābhūtaṃ abhijñāya tathāgata: | saṃghātamidamākhyāsi āvāsaṃ pāpakarmiṇāṃ ||44|| rauravasmiṃ ca narake oruddhā janatā bahu | agnismiṃ prajvalitasmiṃ śabdaṃ kurvanti bhairavaṃ ||45|| yadā ca agnirnirvāti atha tūṡṇībhavanti te | punaragnismiṃ prajvalite nirnādanti mahatsvaraṃ ||46|| dvitīyo pi ca ākhyāto rauravo romaharṡaṇa: | nirantakūlanarako gambhīro nasamuttaro ||47|| tatra daṇḍaṃ grhītvāna sthūlanarakapālakā | subhanti pratyamitrāṇi api varṡaśataṃ bahuṃ ||48|| evaṃ śāstā yathābhūtaṃ abhijñāya tathāgato | rauravaṃ iti ākhyāsi āvāsaṃ pāpakarmiṇāṃ ||49|| @011 tapanasmiṃ ca narake taptaloho samudyata: | ni:svanante ca saṃtaptā agniskandhasamā du:khā ||50|| tatra pāpasamācārā oruddhā janatā bahu | pacyanti pāpakarmāntā ye bhonti krtakilviṡā: ||51|| tāṃ pakvamātrā saṃkhinnā khādenti sunakhā bahu | pravrddhakāyā balino mānsaśoṇitabhojanā ||52|| yadā ca khāditā bhonti asthīni avaśeṡitā | atha teṡāṃ chavimānsaṃ rudhiraṃ copajāyati ||53|| evaṃ śāstā yathābhūtamabhijñāya tathāgata: | tapanamidamākhyāsi āvāsaṃ pāpakarmaṇāṃ ||54|| pratāpanasmiṃ narake tīkṡṇaśūlā ayomukhā | mahato agniskandhasya parvato bhayabhairava: ||55|| tatra pāpasamācārā āvrtā janatā bahu | aṇvanti pāpakarmāntā machā kaṭhallagatā yathā ||56|| evaṃ śāstā yathābhūtaṃ abhijñāya tathāgata: | pratāpananti ākhyāsi āvāsaṃ pāpakarmiṇāṃ ||57|| tato avīcī narako ekāntakaṭuko du:kho | mahanto taposaṃtapto arcisaṃghagaṇāvrta: ||58|| ayoguḍā hi agnismiṃ yathariva saṃtāpitā | evaṃ avīcī narako heṡṭā upari pārśvato ||59|| jātavedosamā kāyā: teṡāṃ narakavāsināṃ | paśyanti karmadrḍhatāṃ na tasmādbhoti no gati: ||60|| @012 te ca tatra pradhāvanti drṡṭvā dvāramapāvrtaṃ | api niṡkramaṇaṃ yasmā asti mokṡagaveṡiṇāṃ ||61|| yeṡāṃ ca pāpakaṃ karma avipakvaṃ purā krtaṃ | na te labhanti nirgantuṃ nirayāt karmapratyayā ||62|| evaṃ śāstā yathābhūtaṃ abhijñāya tathāgata: | avīcimiti ākhyāsi āvāsaṃ pāpakarmiṇāṃ ||63|| saṃjīvaṃ nāma | kasya karmasya vipākena tatra satvā upapadyanti | iha sapatnā ye vā bhonti sāpatnakā vā vairiṇa: kṡetravairikā vā vastuvairikā vā vapravairikā vā pratirājāno vā caurā vā saṃgrāmagatā anyamanyasmiṃ sāpatnāni cittāni upasthāpayitvā kālaṃ kuvanti tasya karmasya vipākato tatra satvā upapadyanti | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā anyeṡāṃ pi pāpakānāma- kuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti | kasya karmasya vipākena takṡīyanti | yehi iha jīvanto prāṇakā tacchitā bhavanti vāsīhi paraśūhi kuṭhārīhi tasya karmasya vipākena takṡīyanti | kasya karmasya vipākato teṡāṃ śītako vāyu upavāyati | yehi iha nivāpakabhojanāni dattāni bhonti śrgāla- mahiṡāṇa śūkarāṇa kukkuṭāna poṡitāni māṃsārthāya vadhiṡyāmi tti tasya karmasya vipākato teṡāṃ...hasteṡu nakhā jāyanti daṇḍā vā āyasā | yathā iha āyudhayānāni dattāni bhonti evaṃ yūyaṃ imehi āyudhehi itthaṃnāmaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā hanadhvaṃ manuṡyāṃ vā tiracchānagatāṃ vā tasya karmasya vipākato teṡāṃ hasteṡu daṇḍā vāyasā jāyanti asino ca | kenaiṡa saṃjīvo | tatra teṡāṃ nairayikānāṃ evaṃ bhavati saṃjīvaṃ kālasūtrabhūtikaṃ tenaiṡa saṃjīvanirayo | @013 kālasūtraṃ nāma | so narako yāva āyudhahastā yāva sajyotibhūto | tatra tāṃ nairayikā nirayapālā ārdravrkṡe vā varjetvā kālasūtravaśena takṡanti aṡṭāṃśe pi ṡaḍaṃśe pi caturaṃśe pi | anyeṡāṃ dāni pārṡṇi upādāya yāvatkrkāṭikāto yathā ikṡugaṇḍikā evaṃ chindantā gacchanti anyeṡāṃ puna: krkāṭikādupādāya yāvatpārṡṇi yathā ikṡugaṇḍikā evaṃ chindantā gacchanti | te tathābhūtā atimātraṃ du:khā vedanā vedenti na ca puna: kālaṃ karonti yāvaṃ na tatpāpakaṃ karma kṡīṇaṃ bhavati | kasya karmasya vipākena tatra satvā upapadyanti | yehi iha baddhā bhavanti hastinigaḍādibhi: karmakārāpitā vā bhavanti ettakānāṃ hastāni chindatha pādāni chindatha ettakānāṃ nāsā ettakānāṃ snāyumānsaṃ utpāṭetha ettakānāṃ bāhu ettakānāṃ prṡṭhimānsaṃ utpāṭetha paṃcavāraṃ vā daśavārakaṃ vā tasya karmasya vipākena tatra satvā upapadyanti | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā anyeṡāṃ pi pāpakānāmakuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti | tatra te nairayikā nirayapālaistāḍyamānā paribhāṡyamāṇā: subhassū ti āhasu | te saṃbhītā bahūni prāṇasahasrāṇi yathā naivajīvāni evantiṡṭhanti | atha yamapālānāṃ paṭṭānāṃ taptānāṃ saṃprajvalitānāṃ sajyotibhūtānāṃ bahūni paṭṭasahasrāṇi purato vaihāyasā gacchanti | teṡāṃ dāni āgacchatāṃ śabdaṃ karonti | etāni āgacchantīti | tāni teṡāṃ āgatvā pratyekaṃ gātrāṇi pari- veṡṭanti | tatra teṡāṃ chaviṃ nirdahanti carma pi mānsaṃ pi snāyuṃ pi nirdahanti yathā sarvaṃ pi nirdagdhaṃ bhavati | atha teṡāṃ āvrṃhitaṃ tacchavimānsalohitaṃ vyavadahyati | te tathābhūtā adhimātraṃ du:khā vedanāṃ vedayanti, na ca puna: kālaṃ karonti yāva sānaṃ taṃ pāpakaṃ karma vyantīkrtaṃ na bhavati | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā anyeṡāṃ pi pāpakānāmakuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti | kasya @014 karmasya vipākena tatra satvā upapadyanti | yehi iha jīvantā prāṇā anekaśo ghātāvitā bhavanti yehi iha yācanakehi vā paṇḍakehi vā sarvadaṇḍehi vā du:śīlehi vā pravrajitehi cīvarāṇi vā kāyabandhanāni vā paribhuṃjitāni bhavanti, tasya karmasya vipākena tatra satvā upapadyanti | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā anyeṡāṃ pi pāpakānāmakuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti | anyeṡāṃ dāni pārṡṇi upādāya yāvakrkāṭikāto vadhrī vidārenti | anyeṡāṃ dāni krkāṭikāto upādāya yāvapārṡṇi vadhrī vidārenti | anyeṡāṃ dāni krkāṭikā upādāya yāvakaṭīyo cīrakavadhrāni karonti | te tathābhūtādhimātrāṃ vedanā vedayanti | kasya karmasya vipākenātra satvā upapadyanti | yehi idha erakavārṡikā vā kārāpitā cīrakavārṡikā kārāpitā vā tasya karmasya vipākena tatra satvā upapadyanti | yo niraye andhakāradhūmasaṃgho parito so dhūmo tīkṡṇo kaṭuko bhayānako chaviṃ bhittvā carma bhittvā mānsaṃ bhittvā snāyuṃ bhittvā asthiṃ bhittvā asthimarjaṃ mānsādyatiniryāti | sarve kāyā mūrchantā tatra saṃprakṡiyanti | te tatra anekāni yojanaśatāni anvāhiṇḍantā anyamanyaṃ ākramantā paṭisubhanti | te tathābhūtā adhimātrā vedanāṃ vedenti na ca puna: kālaṃ karonti yāva sānaṃ taṃ pāpakaṃ karma vyantīkrtaṃ na bhavati | kasya karmasya vipākato tatra satvā upapadyanti | yehi idha randhreṡu vā guttīṡu vā kārāsu vā bandheṡu vā sāhikānāṃ vā kiṃpuruṡakānāṃ vā undurūṇāṃ vā viḍālānāṃ vā ajagarāṇāṃ vā vile dhūpaṃ krtvā dvārā rakṡitā bhavanti madhukarā vā dhūmena bādhitā bhavanti tasya karmasya vipākato tatra satvā upapadyanti | evaṃ khalu puna: vividhānāṃ pāpakānāṃ akuśalānāṃ karmāṇāṃ vipākato tatra satvā upapadyanti | evaṃ khalu puna: ādhipateya- mātrametaṃ tatropapatte: | tatropapannā: anyeṡāṃ pi vistara: | kenedaṃ kālasūtraṃ | tatra @015 nairayikānnirayapālā ārdravrkṡe vā varjetvā kālasūtravaśena takṡanti tenaiṡa kālasūtra- nirayo yathākartavyo | saṃghāto nāma | so narako parvatāntarikasaṃsthito āyaso ādīptasaṃprajvalito sajyotibhūto anekāni yojanaśatāni āyato | tatra teṡāṃ nairayikānāṃ nirayapālā āyudhahastā uddeśenti | te dāni bhītā: taṃ parvatāntarikaṃ praviśanti | teṡāṃ dāni purato’gni prādurbhūto | ted āni bhītā: pratinivartanti | teṡāṃ dāni prṡṭhato’gni prādurbhavati | te dāni śailā: parasparaṃ samāgacchanti | teṡu dāni āgacchanteṡu śabdaṃ karonti etāgacchanti etāgacchantīti | te samāgatā yathā ikṡu evaṃ pīḍayanti | te dāni śailā vaihāyasamabhyudgacchanti | te teṡāṃ heṡṭā anupraviśanti | yadā anupraviṡṭā bhavanti bahūni prāṇisahasrāṇi te dāni śailā sanniviśanti yathā ikṡugaṇḍā evaṃ pīḍenti lohitanadīyo prasyandanti | asthisaṃkalikā: parivarjyanti nirmānsā snāyusaṃyuktā: | tathābhūtā vedanā vedenti na ca puna: kālaṃ karonti yāvasānaṃ na taṃ pāpakaṃ karma vyantīkrtaṃ bhavati | kasya karmasya vipākena tatra satvā upapadyanti | yehi iha kīṭakamardanāni vā kārāpitāni bhavanti talamardanāni vā asipatre vā devānāṃ tathaivā jīvantakā evaṃ prāṇakā patrayaṡṭīhi pīḍitā bhavanti likṡā vā yūkā vā sāṃkuśā vā nakhehi piccitā bhavanti tasya karmasya vipākena tatra satvā upapadyanti | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā: anyeṡāṃ pi pāpakānāma- kuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti | tā asthisaṃkalikāyo āyasāhi droṇīhi ādīptāhi saṃprajvalitāhi sajyotibhūtāhi āyasehi muśalehi ādīptehi saṃprajvalitehi sajyotibhūtehi ayopāte yathā pañcavarṡaśatāni bhavanti | te tathābhūtā evaṃ du:khāṃ tīvrāṃ vedanā vedayanti | kasya karmasya vipākena tatra satvā upapadyanti | yehi iha jīvantakā prāṇakā śaktīhi vijjhitā bhavanti vā gadāsihi bādhyante vā yehi @016 saṃprajvalitehi sajīvāni prāṇakāni vyāpādya udūkhale muśalehi saṃkliṡṭā bhavanti tasya karmasya vipākato tatra satvā upapadyanti | kenaiṡa saṃghāto ti vuccati | tatra nairayikā satvā: saṃghātamāpadyante tenaiṡa nirayo saṃghāto ti vuccati | …tatra te nairayikā bahūni prāṇasahasrāṇi pratyekapratyekaṃ vā gharakehi oruddhā chinna īryāpathā gacchanti | teṡāṃ haste agni prajvalati | yathāyathā agni prajvalati tathātathā śabdaṃ karonti | yathāyathā agnirnirvāti tathātathā tuṡṇībhavanti | te tathābhūtā adhimātrāṃ vedanā vedayanti | kasya karmasya vipākato tatra satvā upapadyanti | yehi iha atrāṇā anabhisaraṇā karmakārāpitā bhavanti gehadāghā vā krtā bhavanti vanadāghā krtā bhavanti randhreṡu vā guttīṡu vā kārāsu vā bandheṡu vā sāhikānāṃ vā kiṃpuruṡāṇāṃ vā undurūṇāṃ vā viḍālānāṃ vā ajagarāṇāṃ vā vileṡu agniṃ datvā dvārāṇi rakṡitāni bhavanti madhūni vā tāmbūlāni vā agninā bādhitāni bhavanti tasya kamasya vipākena tatra satvā upapadyanti | evaṃ khalu puna: ādhipateya- mātrametaṃ tatropapatte: | tatropapannā: anyeṡāṃ pāpakānāmakuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti | … mahārauravo nāma | so narako saṃcito āyaso ādīpto saṃprajvalito sajyoti- bhūto anekāni yojanaśatāni āyato | tatra teṡāṃ nairayikānāṃ nirayapālā mudgara- hastā uddeśenti | te dāni bhītā apyekatyā dhāvanti apyekatyā: palāyanti apyekatyā na palāyanti apyekatyā kutrāpi avasakkanti apyekatyā na avasakkanti apyekatyā anuśakyaṃ saṃjñāpayamānā: pratyudgacchanti | te dāni narakapālā kasya dāni yūyaṃ atra saṃjñāpayamānā pratyudgacchatheti tāṃ praharanti yathā dadhighaṭikā evaṃ śīryanti viśīryanti | ye ca dhāvanti ye ca na dhāvanti te tathābhūtā du:khāṃ kharāṃ kaṭukāṃ vedanā @017 vedenti | kasya karmasya vipākena tatra satvā upapadyanti | yehi iha candramasūryāṇi āvaritvāna bandhanāni krtāni bhavanti praveśayitvā osiranti ettha yūyaṃ mā candramāsūryaṃ paśyatha tasya karmasya vipākena tatra satvā upapadyanti | kasya karmasya vipākato teṡāṃ satvānāṃ śīrṡāṇi piccīyanti | yehi iha jīvantakānāṃ prāṇakānāṃ śīrṡāṇi piccitāni bhavanti ahīnāṃ vrścikānāṃ śataghnīnāṃ tasya kamasya vipākena teṡāṃ śīrṡāṇi piccīyanti | kena taṃ rauravaṃ | tatra te nairayikā rodantā na śaknonti aṃveti vā tāteti vā bāndhavānupetuṃ | tenedaṃ rauravanti saṃjñitaṃ | tapano nirayo | tatra te nairayikā oruddhā bahūni prāṇisahasrāṇi tiṡṭhanti | te dāni ārdravrkṡe vā varjetvā khādanti | yadā dāni bhavanti nirmānsā asthi- saṃkalikā oruddhā snāyuyuktā te dāni saṃmūrcchitvā sahavedanā prapatanti | atha teṡāṃ karmavipākato śītalako vāto upavāyati | tena teṡāṃ chavimānsalohitaṃ upajāyati | atha te purato praveśenti te tathābhūtā | kasya karmasya vipākena tatra satvā upapadyanti | yehi iha advārakā gharā pratiyattā bhavanti teṡāṃ bhittiyo listāpattiyāyaṃ (?) bhavanti jīvantakā prāṇakā tatrāpi vā kartarikāhi praśastā bhavanti, tasya karmasya vipākena tatra satvā upapadyanti | tatra kasya karmasya vipākena khajjanti | yehi iha jīvantakā prāṇakā khādāpitā bhavanti siṃhehi vyāghrehi dvīpihi rkṡehi tarakṡuhi tasya karmasya vipākena khajjanti | kasya karmasya vipākato teṡāṃ śītako vāto upavāyati | yehi idha nivāpakabhojanāni dattāni bhavanti mrgāṇāṃ mahiṡāṇāṃ sūkarāṇāṃ kukkuṭānāṃ sthūlamānsārthāya vadhiṡyāmi tti tasya karmasya vipākato teṡāṃ śītako vāto upavāyati | kenaiṡa tapano | nairayikā dahyanti tenaiṡo tapano nāma narako āyasehi śūlehi santaptehi samantato hi anupravārito | tatra te nairayikā keci ekaśūlenāyutā pacyanti keci dvihi keci yāvaddaśahi śūlehi āyutā pacyanti | yadā dāni ekaṃ pārśvaṃ pakvaṃ @018 bhavati vistīrṇamatha dvitīyena pārśvena | apyekatyā nairayikā adhimātratvātpāpakānāma- kuśalānāṃ karmaṇāṃ vipākaṃto svayameva anuparivartayanti | te tathābhūtā adhimātrāṃ vedanā vedayanti | kasya karmasya vipākato tatra satvā upapadyanti | yehi iha jīva- śūlikā kāritā bhavanti eḍakāyo te tasya karmasya vipākato tatra satvā upapadyanti | evaṃ khalu puna: ādhipateyamātrametaṃ tatropapatte: | tatropapannā: anyeṡāṃ pi pāpakānāma- kuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti | … …kenaiṡa avīci nāma | tasya purastimāto kuḍḍāto arciyo paścime kuḍḍe pratihanyanti paścimāto kuḍḍāto arciyo purastime kuḍḍe pratihanyanti dakṡiṇāto kuḍḍāto arciyo uttare kuḍḍe pratihanyanti uttarāto kuḍḍāto arciyo dakṡiṇe kuḍḍe pratihanyanti | bhūmiye utpattitā arciyo tale pratihanyanti talā nipatitāyo arciyo bhūmiye prati- hanyanti sarvo’rcīhi so narako pratibaddho | tatra te nairayikā bahūni prāṇasahasrāṇi yathā kāṡṭhāni evaṃ vicitraṃ pacyanti | te tathābhūtā du:khāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti na caivaṃ tāvat kālaṃ karonti yāvat sānaṃ na tatpāpakaṃ karma vyantīkrtaṃ bhavati | evantaṃ pūrve manuṡyabhūtehi abhisaṃskrtaṃ abhisamādiyitvā niyataṃ vedanīyaṃ | evaṃ khalu puna ādhipateya- mātrametantatropapatte: | tatropapannā anyeṡāṃ pi pāpakānāmakuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti | kasya karmasya vipākena tatra satvā upapadyanti | ye iha mātrghātakā vā bhavanti pitrghātakā vā arhantaghātakā vā tathāgatasya vā duṡṭacittā rudhirotpādakā vā sarveṡāmapi īdrśānāmakuśalānāṃ karmapathānāṃ vipākena tatra satvā upapadyanti | evaṃ khalu punarvividhānāṃ pāpakānāmakuśalānāṃ karmāṇāṃ vipākena tatra satvā upapadyanti | tenaiṡa avīci iti vuccati | tatra te nairayikā avīciṃ kaṭukāṃ tīvrāṃ kharāṃ vedanā vedayanti no yathānyeṡu narakeṡu narakapālā bhītā karmāṇi kārāpenti śītako vāto @019 upavāyati yathā anyatra na evaṃ tatra | atra khalu avīciṃ mahānarake du:khāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti tenaiṡo avīcī nāma mahānarako | iti śrīmahāvastuavadāne narakaparivartaṃ nāma sūtraṃ samāptaṃ | āyuṡmān mahāmaudgalyāyano abhīkṡṇaṃ tiracchānacārikāṃ gacchati | so paśyati tiracchānayoniṡu satvā upapannā vividhā du:khāni pratyanubhavanto | āyuṡmāṃ kolito sthaviro caranto tiracchānacārikāṃ adrākṡīttiryagyoniṡu satvāṃ paramadu:khitā śuṡkārdrāṇi trṇāni mukhullocakaṃ paribhujantāṃ śītoṡṇāni ca pānīyāni pibantāṃ na ca sānaṃ mātā prajñāyati na pitā na bhrātā na bhaginī na guru na gurusthānīyo na mitrajñāti- sālohitaṃ | anyamanyaṃ khādanti anyamanyasya śoṇitaṃ pibanti anyamanyaṃ ghātenti anyamanyaṃ visubhanti | te tamāto tamaṃ gacchanti apāyāto apāyaṃ gacchanti durgatihi durgatiṃ gacchanti vinipātāto vinipātaṃ gacchanti vividhānyapi du:khasahasrāṇi pratyanubhavanti krcchreṇa tiryagyoniṡu ucchahanti | so taṃ tiryagyoniṡu mahantaṃ ādīnavaṃ drṡṭvā jetavanaṃ gatvā catūrṇāṃ parṡāṇāṃ vistareṇārocayasi | evaṃ ye te satvā tiryagyoniṡu upapannā vividhāni du:khāni du:khasahasrāṇi pratyanubhavanti krcchreṇa tiryagyoniṡu ucchahanti | tasmā jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ karttavyaṃ brahmacaryaṃ na ca vā loke kiñcitpāpaṃ karaṇīyanti vadāmi | āyuṡmān mahāmaudgalyāyano abhīkṡṇaṃ pretacārikāṃ gacchati | so paśyati satvāṃ pretaloke upapannā vividhāni du:khasahasrāṇi pratyanubhavanto | āyuṡmān kolito sthaviro caranto pretacārikāṃ adrākṡītpretalokasmiṃ pretāṃ paramadu:khitāṃ mahākāyāṃ sūcīmukhāṃ sanniruddhakaṇṭhāṃ satatamabhyavaharantāṃ trptiṃ nādhigacchantāṃ | kiṃ puna: akrta- puṇyāto yena kiñcit na labhanti durvarṇā durdarśanā durgandhā durupetā alpeśākhyā pratikūla- @020 darśanā nagnakā apraticchannā kṡutpipāsāsamarpitā uccāraprasrāvakheṭasiṃhāṇikāpubvarudhiraṃ saṃpipāsanti | teṡāṃ karmavipākato vāto vāyati asti pānīyanti asti pānīyanti asti kūraṃ, asti yvāgū ti te taṃ ghoṡaṃ śrutvā nadīyo ca parvatāṃ ca laṅghayitvā gacchanti ettha vayaṃ khādiṡyāma:, ettha vayaṃ bhuṃjiṡyāma: ettha vayaṃ pibiṡyāmo ti | tathā te pūrvaṃ āśāṃ krtvā nirāśā bhavanti | teṡāṃ nāsti nāstīti vāto vāyati te taṃ śabdaṃ śrutvā nirāśā tenaiva avakubjā prapatanti | pretī gāthāṃ bhāṡate- paṃcānāṃ varṡaśatānāṃ ayaṃ ghoṡo mayā śrutaṃ | pānīyaṃ pretalokasmiṃ paśya yāva sudurlabhaṃ ||1|| aparā pretī gāthāṃ bhāṡate | pañcānāṃ varṡaśatānāmayaṃ ghoṡo mayā śruto | kūro ti loke pretasmiṃ paśya yāva sudurlabhaṃ ||2|| aparā pretī gāthāṃ bhāṡe | pañcānāṃ varṡaśatānāmayaṃ ghoṡo mayā śrutaṃ | yvāgūti pretalokasmiṃ paśya yāva sudurlabhaṃ ||3|| aparā pretī gāthāṃ bhāṡe | nadīmupenti trṡitā sikatā parivartati | chāyāmupenti santaptā ātapo parivartati ||4|| aparā pretī gāthāṃ bhāṡati | dhigjīvitaṃ ājīviṡu yamantasmiṃ nadāmatha | vidyamāneṡu bhogeṡu pradīpaṃ na karotha va ||5|| so taṃ pretaloke mahantaṃ ādīnavaṃ drṡṭvā jetavanamāgatvā caturṇāṃ parṡadānāmaneka- paryāyeṇa vistareṇārocayati | evaṃ satvā pretaloke upapannā vividhāni du:khasahasrāṇi @021 pratyanubhavanti | tasmāt jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalañca kartavyaṃ brahmacaryaṃ na ca vā loke kiṃcitpāpaṃ karma karaṇīyanti vademi | sthavirasya śrutvā anekaprāṇasahasrāṇi devamanuṡyāṇāṃ amrtaṃ prāpuṇensu | āyuṡmān mahāmaudgalyāyano abhikṡṇaṃ asuracārikāṃ gacchati | so paśyati asurapure asurāṃ pravrddhamahākāyā ugradarśanā vyāpādabahulā asureṡu cyavitvā vinipā- tentā | āyuṡmānkolito sthaviro caranto asuracārikāmadrākṡītsureṡu vyāpādena sudu:khitāṃ paṃca anusaraṇān | teṡāmevaṃ bhavati | vayaṃ heṡṭā upari devā | tata: kupyanti vyāpadyanti abhiṡyandanti kopaṃ ca roṡaṃ ca apratyayaṃ ca āviṡkaronti | te caturaṅga- balakāyaṃ sannahitvā hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannahitvā devagulmāni prabhajanti yadidaṃ karoṭapāṇayo nāma yakṡā mālādhārā nāma yakṡā: | etāni devagulmāni bhaṃjitvā devehi trāyastriṃśehi saṃgrāmenti | te khu devānāṃ trāyastriṃśānāṃ krtapuṇyānāṃ maheśākhyānāmantike cittāni pradūṡayitvā kāyasya bhedātparaṃ maraṇādapāyadurgativinipātanarakeṡūpapadyanti | so taṃ asurāṇāṃ mahāntamādīnavaṃ drṡṭvā jetavanamāgatvā caturṇāṃ parṡāṇāṃ vistareṇamārocayati | evaṃ satvā mahāsamudre asura- pure vividhāni du:khāni pratyanubhavanti | tasmājjñātavyaṃ boddhavyaṃ prāptavyaṃ pratisaṃboddhavyaṃ kartavyaṃ brahmacaryaṃ na ca kiñcilloke pāpaṃ karma karaṇīyanti vadāmi | sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṡyāṇāmamrtaṃ prāpayanti | āyuṡmān mahāmaudgalyāyano abhākṡṇaṃ caturmahārājikeṡu deveṡu cārikāṃ gacchati | tatra paśyati caturmahārājikadevāṃ krtapuṇyāṃ maheśākhyāṃ dīrghāyuṡkāṃ varṇavantāṃ sukhaba hulāṃ lābhī divyasyāyuṡa: varṇasya sukhasya aiśvaryasya parivārasya lābhino divyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ praṡṭavyānāṃ divyānāṃ vastrāṇāṃ divyānāṃ ābharaṇānāṃ | @022 agrato ābharaṇāni ābaddhāni prṡṭhito drśyante prṡṭhito ābaddhāni agrato drśyanti chāyā pi sānaṃ na drśyati svayaṃprabhā antarīkṡacarā yenakāmaṃgamā prabhūtabhakṡā pracurānnapānā divyeṡu ratanāmayeṡu vimāneṡu divyehi paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍantā ramantā pravicārayantā | saṃpattiṃ sthaviro vipattiparyavasānaṃ paśyati | svayaṃprabhā tato cāturmahārājikeṡu cyavamānā narakeṡūpapadyanti tiraccheṡūpapadyante preteṡu asureṡu kāyeṡu upapadyanti | sthaviro dāni devānāṃ cāturmahārājikānāṃ tāṃ vipariṇāmadu:khatāṃ drṡṭvā aho krcchraṃ ti jetavanamāgatvā caturṇāṃ parṡāṇāṃ vistareṇārocayati | evaṃ satvā kuśalasya karmasya vipākena cāturmahārājikeṡu deveṡūpapadyanti | te tatra divyāni saṃpattī anubhavitvā tato cyavamānā narakatiricchapretāsureṡu kāyeṡu upapadyanti | devā pi anityā: adhruvā: vipariṇāmadharmāṇo | tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ abhi- saṃboddhavyaṃ kartavyaṃ kuśalaṃ ca kartavyaṃ brahmacaryaṃ na ca vā loke kiñcitpāpaṃ karma karaṇīyanti vadāmi | sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṡyāṇāmamrtaṃ prāpayanti | āyuṡmān mahāmaudgalyāyano abhīkṡṇaṃ trāyastriṃśeṡu deveṡu cārikāṃ gacchati | tatra paśyati trāyastriṃśāṃ devāṃ krtapuṇyāṃ maheśākhyāṃ dīrghāyuṡkāṃ balavantāṃ sukhabahulāṃ lābhī divyasyāyuṡa: balasya sukhasya aiśvaryasya parivārasya divyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ sparśānāṃ vastrābharaṇānāṃ kāmaguṇānāṃ svayaṃprabhā antarīkṡecarā sukhasthāyino yenakāmaṃgamā prabhūtabhakṡā pracurānnapānā: divyeṡu ratanāmayeṡu vimāneṡu aṡṭasu ca mahāudyāneṡu vaijayante nandāpuṡkariṇīpāripātre kovidāre mahāvane pāruṡyake citrarathe nandane miśrakāvane apareṡu ca ratanāmayeṡu ca vimāneṡu divyehi paṃcahi kāma- guṇehi samarpitā samaṅgībhūtā krīḍantā ramantā paricārayantā | śakro pi devānāmindro vaijayante prāsāde aśītihi apsarasahasrehi parivrta: divyehi paṃcakāmaguṇehi samarpito @023 samaṃgībhūto krīḍanto ramanto pravicārayanto | sthaviro tāṃ devānāṃ trāyastriṃśānāṃ tādrśīṃ samrddhiṃ drṡṭvā divyāṃ saṃpattiṃ drṡṭvā sudarśanaṃ ca devanagaraṃ drṡṭvā saptaratanāmayaṃ sudarśanasya devanagarasya taṃ vidhānaṃ drṡṭvā sudharmmāṃ ca devasabhāṃ sarvavaiḍūryamayīṃ yojana- sāhasrikāṃ drṡṭvā yatra devā trāyastriṃśā: śakro ca devānāmindro sanniṡaṇṇā sannipatitā devakaraṇīyeṡu vāhyato devasabhāyāṃ drśyanti devā pi trāyastriṃśā: sudharmāye devasabhāye niṡaṇṇā: sarvaṃ sudarśanaṃ devanagaraṃ paśyanti | evaṃ sthaviro sarvāṃ trāyastriṃśānāṃ devānāṃ samrddhiṃ drṡṭvā jetavanamāgatvā caturṇāṃ parṡāṇāṃ vistareṇāroceti | evaṃ satvā kuśalasya karmasya vipākena deveṡu trāyastriṃśeṡūpapannā divyāyo saṃpattīyo anubhavanti | taṃ pi anityamadhruvaṃ vipariṇāmadharmi | tato cyavamānā narakatiricchapreteṡu upapadyanti | tasmājjñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiṃcitpāpaṃ karma karaṇīyanti vademi | āyuṡmān mahāmaudgalyāyano’bhīkṡṇaṃ yāmatuṡitanirmāṇaratiparanirmitavaśavarti- brahmakāyikā yāva śuddhāvāsāṃ devāṃ cārikāṃ gacchati | so paśyati śuddhāvāsakāyikāṃ devā krtapuṇyā maheśākhyāṃ dīrghāyuṡkāṃ varṇavantāṃ sukhabahulāṃ svayaṃprabhā antarīkṡāvacarā prītibhakṡā sukhasthāyino yenakāmaṃgamā vigatarāgā devāhanto antarāparinirvāyī anāvartikadharmā asmiṃ loke avyavakīrṇā sarvabālaprthagjaneṡu | sthaviro tāntādrśīṃ samrddhiṃ devānāṃ drṡṭvā jetavanamāgatvā caturṇāṃ parṡāṇāṃ vistareṇārocayati | evaṃ satvā kuśalasya karmasya vipākena deveṡu devānāṃ saṃpattīyo’nubhavanti | taṃ pi anityaṃ du:khavipariṇāmadharmmaṃ | sarvaṃ ādīnavaṃ lokaṃ sarvaṃ lokaṃ ādīpitaṃ | sarvaṃ prajvalitaṃ lokaṃ sarvalokaṃ prakampitaṃ ||6|| @024 acalaṃ aprakampitaṃ saprthagjanasevitaṃ | buddhā dharmaṃ deśayanti uttamārthasya prāptaye ||7|| tasmājjñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiñcitpāpaṃ karma karaṇīyanti vademi | sthavirasya śrutvā anekāni prāṇasahasrāṇi devamanuṡyāṇāṃ amrtaṃ prāpayanti | bhagavānsamyaksambuddho yadarthaṃ samudāgato tadarthamabhisaṃbhāvayitvā rājagrhe viharati grdhrakūṭe parvate śāstā devānāñca manuṡyāṇāṃ ca satkrto gurukrto mānito pūjito apacito lābhāgrayaśograprāpta: lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ tatra anupalipto padmamiva jale puṇyabhāgīyāṃ satvāṃ puṇyehi niveśento phalabhāgīyāṃ satvāṃ phalehi pratiṡṭhāpayanto vāsanābhāgīyāṃ satvāṃ vāsanāyāmavasthāpayanto amrtavarṡeṇa devamanuṡyā saṃvibhajanto prāṇasahasrāṇi amrtamanuprāpayanto anavarāgrajātijarāmaraṇa- saṃsārakāntāranarakādidurgasaṃsārakāntāragrahaṇadāruṇāto mahāprapātāto uddharitvā kṡeme sthale śame śive abhaye nirvāṇe pratiṡṭhāpayanto āvarjayitvā aṅgamagadhāṃ vajjimallāṃ kāśikośalāṃ cetivatsamatsyāṃ śūrasenāṃ kurupaṃcālāṃ śividaśārṇāṃ ca aśvakaavantīṃ jñāneṡu parākramya svayaṃbhū divyehi vihārehi āniṃjehi vihārehi sāntatyehi vihārehi buddho buddhavihārehi jino jinavihārehi jānako jānakavihārehi sarvajño sarvajñavihārehi cetovaśiprāpto ca punarbaddho bhagavanto yehi yehi vihārehi ākāṃkṡati viharituṃ tehi tehi vihārehi viharati | atha so āyuṡmān mahāmaudgalyāyano kālyasyaiva nivāsa- yitvā rājagrhaṃ nagaraṃ piṇḍāya prakrami | atha khalvāyuṡmato mahāmaudgalyāyanasya acira- prakrāntasya etadabhūṡīt | atiprāgeva khalu tāvadetarhi rājagrhe nagare piṇḍāya carituṃ yannūnāhaṃ yena śuddhāvāso devanikāyo tenupasaṃkrameyaṃ | ciraṃ me śuddhāvāsaṃ devanikāyaṃ upasaṃkrāntasya | atha khalvāyuṡmān mahāmaudgalyāyana padavītihāreṇa rddhīye yena @025 śuddhāvāsaṃ devanikāyaṃ tena prakrāmi | adrākṡu: sambahulā śuddhāvāsakāyikā devaputrā āyuṡmantaṃ mahāmaudgalyāyanaṃ dūrato yevāgacchantaṃ drṡṭvā ca punaryenāyuṡmān mahāmaudga- lyāyano tena pratyudgatāsu: | ettha ettha āryo mahāmaudgalyāyano | svāgatamārya- mahāmaudgalyāyanasya anurāgamāryasya mahāmaudgalyāyanasya | cirasya puna: āryo mahā- maudgalyāyano paryāyamakārṡīt yadidaṃ iha āgamanāya | atha khalu te saṃbahulā śuddhāvāsa- kāyikā devaputrā āyuṡmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekamante sthitā | tatra anyataro śuddhāvāsakāyiko devaputro āyuṡmantaṃ mahāmaudgalyāyana- metadavocat | āścaryamidamārya mahāmaudgalyāyana adbhutamidamārya mahāmaudgalyāyana yāvaddu:khasamudānīyā anuttarā samyaksaṃbodhi: yadidaṃ kalpānāṃ śatasahasreṇa | atha khalu bhagavanso śuddhāvāsakāyiko devaputro āyuṡmantaṃ mahāmaudgalyāyanaṃ adhyabhāṡi | kalpāna śatasahasraṃ abhiyo nāma bhikṡu sarāgo abhūṡi sadoṡo samoho | tena khalu puna: maudgalyāyana samayena vasumataṃ nāma nagaraṃ abhūṡi rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇajanamanuṡyaṃ ca sukhitajanamanuṡyaṃ ca bahujanamanuṡyaṃ ca praśāntadaṇḍa- ḍamaraṃ sunigrhītataskaravyavahārasampannaṃ | vasumate khalu punarmaudgalyāyana mahānagare uttiyo nāma śreṡṭhī abhūṡi krtapuṇyo maheśākhyo āḍhyo mahādhano mahābhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṡṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūta- hastyaśvagaveḍako prabhūtadāsīdāsakarmakarapauruṡeyo bhagavato sarvābhibhusya śāsane śraddhāprasanno buddhadharmasaṃghamaṅgalau nandādīnāṃ bhikṡūṇāmabhiprasanno | atha khalu maudgalyāyana nando ca bhikṡu: abhiyo ca bhikṡu: uttīyasya śreṡṭhisya grhamupasaṃkrameyu: | nando maudgalyāyana bhikṡu: tasmiṃ śreṡṭhikule satkrto abhūṡi gurukrto mānita: pūjita: apacita: na tathā abhiyo bhikṡu: | uttiyasya khalu puna: maudgalyāyana śreṡṭhisya dhītā vasumate mahānagare anyatarasya grhapatimahāśālasya bhāryā abhūṡi | sā maudgalyāyana nandasya bhikṡusya @026 atīvābhiprasannā abhūṡi | atha khalu mahāmaudgalyāyana abhiyo bhikṡu: nandaṃ bhikṡuṃ īrṡyāprakrtena abhūtenābrahmacaryavādena anudhvaṃseti | abrahmacārī nando bhikṡu: pāpadharmā asaṃyato praticchannapāpakarmānto | uttigrasya śreṡṭhisya dhītu: sārddhaṃ vipraduṡṭo | taṃ sevitaṃ vasumate mahānagare yaṃ mahājanakāyena śrotavyaṃ śraddhātavyaṃ manyensu: | atha khalu mahāmaudgalyāyana nandaṃ bhikṡuṃ vasumate mahānagare brāhmaṇagrhapatikā uttiyo ca śreṡṭhī na bhūyo tathā satkaritavyaṃ gurukartavyaṃ mānayitavyaṃ pūjayitavyaṃ manyensu: yathā pūrvaṃ | labhyaṃ satpuruṡā pratyāgacchanti akuśalena karmaṇā vipratisārī bhavanti | atha khalu mahāmaudgalyāyana abhiyasya bhikṡusya etadabhūṡi | nando bhikṡu vītarāgo vigatadoṡo vigatamoho araho mahābhāgo so ca maye īrṡyāprakrtena abhūtenābrahmacaryavādena anu- dhvaṃsito | mayā bahuṃ apuṇyaṃ prasūtaṃ | yannūnāhaṃ nandaṃ bhikṡuṃ kṡamāpeyaṃ bhagavato ca sarvābhibhusya antike atyayaṃ deśeyaṃ | atha khalu mahāmaudgalyāyana abhiyo bhikṡu nandaṃ bhikṡaṃ kṡamāpayāmāsa bhagavato ca sarvābhibhūsya antike atyayaṃ deśeti | atha khalu mahāmaudgalyāyana abhiyo bhikṡu: yena uttiyo śreṡṭhistenopasaṃkramitvā uttiyaṃ śreṡṭimetadavocat | iccheyamahaṃ grhapati bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ kartuṃ dehi me arthamātraṃ | adāsi mahāmaudgalyāyana uttiyo śreṡṭhi abhiyasya bhikṡusya prabhūtaṃ hiraṇyaṃ suvarṇaṃ tadanye pi grhapatimahāśālā: | atha khalu mahā- maudgalyāyana vasumate mahānagare duve gandhikamahattarakā abhiyasya bhikṡusya abhiprasannā abhūṡi | atha khalu mahāmaudgalyāyano’bhiyo bhikṡu śatasahasrahasto yena te duve gandhika- mahattarakā tenopasaṃkramitvā duve gandhikamahattarakāṃ etadavocat | icchāmi vāsiṡṭhāho imasya śatasahasrasya keśaraṃ | parihariyāhaṃ bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ karomi | pariharensu: mahāmaudgalyāyana te duve gandhikamahattarakā śatasahasra- keśaraṃ | atha khalu mahāmaudgalyāyana abhiyo bhikṡu: bhagavantaṃ sarvābhibhūṃ saśrāvakasaṃghaṃ @027 prabhūtena khādanīyabhojanīya āsvādanīyena santarpayitvā saṃpracārayitvā bhuktāviṃ dhautapāṇiṃ apanītapātraṃ viditvā tena śatasahasrakeśareṇa bhagavantaṃ sarvābhibhūṃ saśrāvakasaṃghaṃ okiresi adhyokiresi prakiresi okiritvā adhyokiritvā abhiprakiritvā evaṃ cittaṃ utpādesi | aho punarahaṃ pi anāgatamadhvānaṃ bhaveyaṃ tathāgato araho samyaksaṃbuddho vidyācaraṇasampanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāyaṃ bhagavāṃ sarvābhibhū etarahesi | evaṃ dvātriṃśatmahāpuruṡalakṡaṇehi samanvāgato bhaveyaṃ aśītihi anuvyañjanehi anuvirājitaśarīro aṡṭādaśāveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado yathāyaṃ bhagavān sarvābhibhū etarahesi | evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa evaṃ ca samagraṃ śrāvakasaṃghaṃ parihareyaṃ yathāyaṃ bhagavāṃ sarvābhibhū etarahesi | evaṃ ca devamanuṡyā śrotavyaṃ śrāddhātavyaṃ manyensu: yathā vedaṃ bhagavato sarvābhibhūsya etarahi | evaṃ tīrṇo tāreyaṃ mukto mocayeyaṃ āśvasto āśvāseyaṃ parinirvrto parinirvāpayeyaṃ taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya devānāṃ ca manuṡyāṇāṃ ca | atha khalu mahāmaudgalyāyana bhagavāṃ sarvābhibhū abhiyasya bhikṡo idamevarūpaṃ praṇidhānaṃ viditvā etadavocat | bhaviṡyasi tvaṃ abhiya anāgate’dhvani śatasahasrakalpe śākyamuni nāma tathāgato’rhansamyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāpyahametarhi dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato aśītihi anuvyañjanehi virājitaśarīro aṡṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśatathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāpi ahaṃ etarahi | evaṃ ca anuttaraṃ dharmacakraṃ pravartayiṡyasi apravartitaṃ śramaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa | evaṃ ca @028 samagra śrāvakasaṃghaṃ parihariṡyasi yathāpyahametarhi | evaṃ ca te devamanuṡyā śrotavyaṃ śraddhātavyaṃ manyensu: yathāpi mama etarahi | evaṃ tīrṇo tārayiṡyasi mukto mocayiṡyasi āśvasto āśvāsayiṡyasi parinirvrto parinirvāpayiṡyasi yathāpi ahaṃ etarahiṃ | taṃ bhaviṡyasi bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | samanantaravyākrto ca puna: mahāmaudgalyāyana abhiyo bhikṡu: sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbuddhāya athāyaṃ trisāhasramahā- sāhasro lokadhātu: kaṃpe prakaṃpe atīva ṡaḍvikāraṃ | purastimā diśā unnamati paścimā diśā onamati purastimā diśā onamati paścimā diśā unnamati dakṡiṇā diśā unnamati uttarā diśā onamati dakṡiṇā diśā onamati uttarā diśā unnamati madhyāto onamati anteṡu unnamati madhyāto unnamati anteṡu onamati | bhūmyā ca devā ghoṡamudīrayensu: śabdamanuśrāvayensu: | eṡo’bhiyo bhikṡu: bhagavatā sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbodhaye vyākrto taṃ bhaviṡyati bahujanahitāya bahujana- sukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | bhūmyānāṃ devānāṃ ghoṡaṃ śrutvā antarīkṡecarā devā caturmahārājikā devā trāyastriṃśā devā yāmā tuṡitā nirmāṇaratayo paranirmitavaśavartino devā yāva brahmakāyikā devā ghoṡamudīrayensu: śabdamanuśrāvayensu: | evaṃ mārṡā abhiyo bhikṡu bhagavatā sarvābhibhūnā anuttarāye samyaksaṃbodhaye vyākrto taṃ bhaviṡyati bahujanahitāya bahujanasukhāya lokānu- kampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | aprameyasya udārasya ca mahato avabhāsasya loke prādurbhāvo abhūṡi | yā ca tā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditā asaṃviditapūrvā yatra ime pi candramasūryā evaṃ maharddhikā mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ akāle api tenāvabhāsena sphuṭā abhunsu: | ye pi tatra satvā upapannā te @029 pi anyamanyaṃ saṃjalpeṡu | anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā | ekāntasukhasamarpitā ca punastatkṡaṇaṃ tatmuhūrtaṃ sarve satvā abhunsu: ye pi avīcismiṃ mahānarake upapannā atikramya yeva devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṡāṇāṃ yakṡānubhāvaṃ | dhyāmāni ca abhunsu: mārabhavanāni nistejāni nirabhiramyāni | krośikāni pi ca khaṇḍāni prapatensu: dvikrośikāni pi ca trikrośikāni pi ca khaṇḍāni prapatensu: yojanikāni pi ca khaṇḍāni prapatensu: dvepaṃcayojanikāni pi ca khaṇḍāni prapatensu: | māro ca pāpīmāṃ du:khī durmano vipratisārī anta:śalyaparidāghajāto abhūṡi | anugītagāthā | so taṃ dānaṃ datvā praṇidhesi lokanāyako asya | devamanuṡyācāryo āryaṃ dharmaṃ prakāśeyaṃ ||8|| dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ | ucchreyaṃ dharmaketuṃ āryaṃ śaṃkhaṃ prapūreyaṃ ||9|| evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya | evaṃ ca bahū satvā ārye dharme niveśeyaṃ ||10|| evaṃ ca me śruṇensu: devamanuṡyā subhāṡitaṃ vākyaṃ | evaṃ ca dharmacakraṃ pravartaye bahujanahitāya ||11|| krcchrāpannai: satvai: jātijarāpīḍitairmaraṇadharmai: | bhavacakṡukai: apāyā prajñāskandhaṃ niveśeyaṃ ||12|| saṃjīve kālasūtre saṃghāte raurave avīcismiṃ | ṡaṭsu gatīhi vikīrṇāṃ bhavasaṃsārātpramoceyaṃ ||13|| @030 narake pakvavipakvā apāyaprapīḍitāṃ maraṇadharmā | alpasukhadu:khabahulāṃ bhavasaṃsārātpramoceyaṃ ||14|| arthaṃ careyaṃ loke devamanuṡyāṇāṃ deśiya dharmaṃ | evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto ||15|| evaṃ ahaṃ lokamimaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso | cakraṃ ca varteya ananyasādrśo susatkrto devamanuṡyapūjito ||16|| praṇidhiṃ ca jñātvā susamudgato jino sarvehi hetūbhi upasthitehi | akhaṇḍa acchidramavraṇaṃ viyākare arthadarśī matimāṃ ||17|| buddho tuvaṃ hohisi lokanāyako anāgate kalpaśatasahasre | kapilāhvaye rṡivadanasmiṃ śākiyo tadā ayaṃ praṇidhivipākameṡyati ||18|| atha sāgarāvalimahī prakampate ca divi devasaṃgheṡu | vyākaraṇaṃ tasya dyutimato abhyudgami abhyudgataṃ ghoṡaṃ ||19|| eṡa abhiyo bhagavatā atyantasubhāṡitagītadhvajena | sarvābhibhunā muninā viyākrto hohisi jino tvaṃ ||20|| taṃ hitasukhāya hohisi sabrahmasurāsurasya lokasya | hāyiṡyati asurakāyaṃ naramarusaṃgho vivarddhanti ||21|| atha khalu mahāmaudgalyāyana te duve gandhikamahattarakā abhiyasya anuttarāye samyaksaṃbodhaye vyākaraṇaṃ śrutvā hrṡṭā tuṡṭā: pramuditā: prītisaumanasyajātā evaṃ cittamutpādensu: | yadā abhiyo bhikṡu: anuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaveya tadā @031 vayametasya agraśrāvakā bhaveyāma agrayugo bhadrayugo yathāyaṃ bhavati sarvābhibhūsya śrāvakayugo eko agro prajñāye eko agro rddhīye | aśroṡīt mahāmaudgalyāyana uttiyasya śreṡṭhisya dhītā abhiyo bhikṡurbhagavatā sarvābhibhūnā anuttarāye samyaksaṃbodhaye vyākrto | atha mahāmaudgalyāyana uttiyasya śraṡṭhisya dhītā taṃ bhagavantaṃ saśrāvakasaṃghaṃ satkrtvā gurukrtvā mānayitvā pūjayitvā apacāyitvā evaṃ praṇidhi mutpādesi | mama abhiyena bhikṡuṇā īrṡyāprakrtena abhūto abhyākhyāno dinno | yanmayā bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ krtvā kuśalamarjitamahametena kuśalamūlena yatra yatra abhiyo bhikṡurutpadyeya tatra tatra naṃ abhūtena abhyākhyānena abhyācikṡeyaṃ yāvatparamasaṃbodhiprāptaṃ | siyā ti punarmahāmaudgalyāyana evamasya syāt | anyo’sau tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṡi | na etadevaṃ draṡṭavyaṃ | tatkasya heto: ? ahaṃ mahāmaudgalyāyana tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṡi | siyā ti puna: mahāmaudgalyāyana evamasya syāt | anye te tena kālena tena samayena vasumate mahānagare duve gandhikamahattarakā abhunsu: | na khalvetadevaṃ draṡṭavyaṃ | tatkasya heto: ? yūyaṃ te śāriputra mahāmaudgalyāyana tena kālena tena samayena duve gandhikamahattarakā abhunsu | taṃ yuṡmākaṃ mūlapraṇidhiṃ | siyā ti punarmahāmaudgalyāyana evamasya syāt | anyā sā tena kālena tena samayena uttiyasya śreṡṭhisya dhītā abhūṡi |….| tenaṡā tīrthikāṃganā praṇidhānena yatra yatra upapadyāmi tatra tatra abhūtaṃ abhyākhyānaṃ deti yāvatparamasaṃbodhiprāptasya | siyā ti khalu punarmahāmaudgalyāyana evamasya syāt | anyo so tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṡṭhi abhūṡi | na khalvetadevaṃ draṡṭavyaṃ | eṡo sau mahāmaudgalyāyana śuddhāvāsakāyiko devaputro tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṡṭhi abhūṡi | eteṡāṃ kalpānāṃ śatasahasraṃ smarati dharmaṃ samanusmarati | iti śrīmahāvastuavadāne abhiyavastuṃ sānugītaṃ samāptaṃ || @032 ito bho mahāmaudgalyāyana aparimitāsaṃkhyeyā kalpā yaṃ mayā bodhāya praṇihita | aprameyāstathāgatā arhanta: samyaksaṃbuddhā: pūjitā no cāhaṃ vyākrto | trīṇi maudgalyāyana puṡpanāmakānāṃ śatāni mayā pūjitāni no cāhantehi vyākrto | apra- meyā asaṃkheyā kalpā saṃdhāvitā saṃsaritā aprameyā ca saṃbuddhā pūjitā no cāhaṃ tehi vyākrto | catasra: iha mahāmaudgalyāyana bodhisattvacaryā: | katamāścatasra: ? tadyathā prakrti- caryā praṇidhānacaryā anulomacaryā anivartanacaryā | katamā ca mahāmaudgalyāyana prakrticaryā ? iha mahāmaudgalyāyana bodhisatvaprakrti- revaṃ | bhavanti mātrjñā: pitrjñā śrāmaṇyā brāhmaṇyā: kulajyeṡṭhāpacāyakā: daśakuśalāṃ karmapathāṃ samādāya vartante pareṡāṃ ca deśayanti dānāni detha karotha puṇyānīti tiṡṭhantāṃ ca buddhāṃ pūjayanti śrāvakāṃśca no ca tāvadanuttarāya samyaksaṃbodhaye cittamutpādenti | pūjayanti prathamaṃ tathāgatāṃ gauraveṇa mahatā mahāyaśāṃ | naiva tāva janayanti mānasaṃ agrapudgalagataṃ narottamā ||1|| pūjayanti vaśibhūtakoṭiyo purvameva vaśipāramiṃ gatā | naiva tāva janayanti mānasaṃ jñānasāgaratarāya nāyakā ||2|| te ca pratyekabuddhakoṭiyo pūjayanti paramārthapudgalā | naiva tāva janayanti mānasaṃ sarvadharmavidutāya paṇḍitā ||3|| iyaṃ mahāmaudgalyāyana prakrticaryā | katamā ca mahāmaudgalyāyana praṇidhicaryā ? ito mahāmaudgalyāyana aparimitā @033 asaṃkhyeyā kalpā yaṃ śākyamunirnāma tathāgato'rhaṃ samyaksaṃbuddho loke udapādi vidyā- caraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | śākyamunisya khalu puna: mahāmaudgalyāyana kapilavastuṃ nāma nagaraṃ | vistareṇa | tadāhaṃ śreṡṭhi abhūṡi | yvāgūpānaṃ krtvā bodhāye praṇihitaṃ | te yadā vipulapuṇyasaṃcayā bhonti bhāvitaśarīramānasā | te upetya vararūpadhāriṇo bodhaye upajanenti mānasaṃ ||4|| yaṃ mayā kuśalamarjitaṃ purā tena me bhavatu sarvadarśitā | mā ca me praṇidhī avasīdatu yo yameṡa praṇidhi: pravartatu ||5|| yo mamaṃ kuśalamūlasaṃcayo so mahā bhavatu sarvaprāṇihi | yacca karma aśubhaṃ krtaṃ mamā taṃ mamaiva kaṭukaṃ phalaṃ bhavet ||6|| evaṃ ahaṃ lokamimaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso | cakraṃ pravarteya ananyasādrśaṃ susatkrtaṃ devamanuṡyapūjitaṃ ||7|| yvāgūpānaṃ prathamaṃ adāsi lokottarasya buddhasya śākyamunino bhagavato kalpasmiṃ ito asaṃkhyeye | prathamā praṇidhi tadā āsi | @034 ito mahāmaudgalyāyana aparimite asaṃkhyeye kalpe samitāvirnāma tathāgato’rhaṃ samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | tena khalu punassamayena bodhisatvo rājā abhūṡi cakravartī cāturdvīpo vijitāvī saptaratnasamanvāgato dhārmiko dharmarājā daśakuśalakarmapatha- samādāyavartī | imāni sapta ratnāni abhunsu:, tadyathedaṃ cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnameva saptamaṃ | pūrṇaṃ cāsya putrasahasraṃ abhūṡi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ | so imāni catvāri dvīpāni sayyathidaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānīyaṃ uttarakuruṃ sāgaragiriparyantā- makhilāmakaṇṭhakāmadaṇḍenāśasterṇānutpīḍenādaṇḍena dharmeṇemāṃ prthivīmabhijitvā adhyā- vasati | atha khalu mahāmaudgalyāyana rājā cakravartī samitāvisya samyaksaṃbuddhasya saśrāvakasaṃghasya sarveṇa pratyupasthito abhūṡi cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajya- pariṡkārehi saptaratnamayaṃ ca prāsādaṃ kārayesi suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāyā: caturaśītihi stambhasahasrehi ekamekañca stambhaṃ āvaddhahiraṇyakoṭihi nirmito upārdhasya | cuturaśīti kūṭāgārasahasrāṇi kārayesi citrāṇi darśanīyāni saptānāṃ ratnānāṃ tadyathā suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāye | tāvallakṡaṇaṃ ca mahāmaudgalyāyana prāsādaṃ kārayitvā rājā cakravartī samitāvisya samyaksaṃbuddhasya niryātesi evaṃ ca praṇidhesi | aho punarahamanāgatamadhvānaṃ bhaveyaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇa- saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāpīdaṃ bhagavānsamitāviretarahiṃ dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato aśī- tihi anuvyañjanehi upaśobhitaśarīro aṡṭādaśāveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāyaṃ bhagavānsamitāvī samyak- @035 saṃbuddho etarahiṃ evañca tīrṇo tārayeyaṃ āśvasto āśvāsayeyaṃ parinirvrto parinirvāpa- yeyaṃ | taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya sukhāya hitāya devānāṃ ca manuṡyāṇāṃ ca | evaṃ mahāmaudgalyāyana tathāgatasya ayaṃ praṇidhi: | evaṃ ahaṃ lokamimaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso | cakraṃ pravarteya ananyasādrśo bhaveyamahaṃ devamanuṡyapūjito ||8|| atha khalu samitāvino samyaksaṃbuddhasya etadabhūṡi | kiṃ nu khalu mayi parinirvrte imehi ca śrāvakehi parinirvrtehi imasmiṃ dharmākhyāne’ntarahite ito kettakasya nu khalu kālasya buddho bhagavānloke upapadiṡyati | ekasmiṃ kalpe nādrākṡīt | dvihi kalpehi nādrākṡīt | kalpasahasreṇa buddhaṃ loke paśyati | atha khalu mahāmaudgalyāyana samitā- visya samyaksaṃbuddhasya mahatā kāruṇena samanvāgatasya satveṡu mahākāruṇaṃ okrami | paṃca ca buddhakāryāṇi avaśyaṃ kartavyāni | katamāni paṃca ? dharmacakraṃ pravartayitavyaṃ mātā vinetavyā pitā vinetavyo bauddhavaineyakā satvā vinetavyā yuvarājā abhiṡiṃcitavyo | eṡo mamātyayena buddho loke bhaviṡyati yathā etarhi ahaṃ tathā eṡa ajito bodhisatvo mamātyayena buddho loke bhaviṡyatāti ajito nāmena maitreyo gotreṇa bandhumāyāṃ rājadhānyāṃ | yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ tiṡṭhehaṃ | atha khalu samitāvī samyaksaṃbuddho bhikṡūnā- mantresi | iha mahyaṃ rahogatasya ekasya pratisaṃlīnasya ayamevarūpo cettaso parivitarko udapādi | kiṃ nu khalu mayi parinirvrte imehi ca śrāvakasaṃghehi parinirvrtehi imasmiṃ dharmākhyāne antarhite ito kettakasya nu kālasya buddho loke upapadiṡyati ? ekasmiṃ kalpe nādrākṡīt | dvīhi kalpehi nādrākṡīt | trīhi kalpehi nādrākṡīt | kalpa- @036 śatasahasreṇa buddhaṃ loke paśyāmi | paṃca me buddhakāryāṇi avaśyaṃ kartavyāni yo ca so satvo yuvarājābhiṡiṃcitavya: so dīrghāyukehi devehi upapanno | yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ sthātumicchāmyahaṃ icchatha bhikṡavo kalpānāṃ śatasahasraṃ sthātuṃ ko vā mayā sārdhaṃ sthāsyati | tatra mahāmaudgalyāyana caturaśītihi bhikṡuśatasahasrehi so loko udgrhīto sarvehi balavaśībhāvaprāptehi | vayaṃ bhagavaṃ sthāsyāma: vayaṃ sugata sthāsyāma: | atha khalu samitāvī samyaksaṃbuddho te ca śrāvakā ciraṃ dīrghamadhvānaṃ tiṡṭhensu: | saṃvartakālasamaye manuṡyā kālagatā ābhāsvare devanikāye upapadyanti rājāpi kālagato ābhāsvare devanikāye upapadyati bhagavān bhikṡusaṃghena sārdhaṃ ābhāsvaraṃ devanikāya gacchati | vivartanīyakālasamaye saṃsthite lokasanniveśe satvā āyu:kṡayāya ābhāsva- rāddevanikāyato cyavitvā icchatvamāgacchanti | bodhisatvo pi ābhāsvarā- ddevanikāyā cyavitvā icchatvamāgatvā rājā bhavati cakravartī cāturdvīpo vijitāvī yāva imāni catvāri mahādvīpāni dharmeṇaiva abhinirjinitvā adhyāvasati | yadā manuṡyā parimitāyuṡkā bhavanti jarāvyādhimaraṇā ca prajñāyanti tadā bhagavānsamitāvī saśrāvakasaṃgho jambudvīpamāgacchati | āgatvā satvānāṃ dharmaṃ deśayati | tathaiva rājā cakravartī samitāvisya samyaksaṃbuddhasya sarveṇa pratyupasthito cīvarapiṇḍapātraśayanāsana- glānapratyayabhaiṡajyapariṡkārehi | saptaratnamayaṃ prāsādaṃ tādrśameva kārāpayitvā bhagavata: samyaksaṃbuddhasya niryātesi | etena upāyena kalpaśatasahasraṃ samitāvī samyaksaṃbuddho sthito saśrāvakasaṃgho kalpaśatasahasraṃ bodhisatvena upasthito sarvatra ca kalpe saptaratnamayaṃ prāsādaṃ tādrśameva kārāpayitvā niryātesi samitāvisya samyaksaṃbuddhasya | anuttarāṃ samyaksaṃbodhiṃ prārthayamāno prāsādaśatasahasraṃ ratnamayaṃ ahaṃ cakravartī santo samitāvino adāsi | kalpasmiṃ ito asaṃkhyeye | so taṃ dānaṃ datvā praṇighesi lokanāyako asyāṃ | devamanuṡyācāryo āryaṃ dharmaṃ prakāśeyyaṃ ||9|| @037 evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya | evaṃ ca bahuṃ satvaṃ ārye dharme niveśeyyaṃ ||10|| evaṃ ca me śruṇensu: devamanuṡyā subhāṡitaṃ vākyaṃ | evaṃ ca dharmacakraṃ pravartaye bahujanahitāya ||11|| dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ | ucchreyaṃ dharmaketumāryaṃ śaṃkhaṃ prapūreyaṃ ||12|| krcchrāpanne loke jātijarāpīḍite maraṇadharme | bhavacakṡuke apāyā prajñāskandhaṃ niveśeyaṃ ||13|| saṃjīve kālasūtre saṃghāte raurave avīcismiṃ | ṡaṭsu gatīṡu vikīrṇāṃ bhavasaṃsārātpramoceyaṃ ||14|| narake pakvavipakvāṃ apāyaprapīḍitāṃ maraṇadharmāṃ | alpasukhadu:khabahulāṃ bhavasaṃsārātpramoceyaṃ ||15|| arthaṃ careyaṃ loke devamanuṡyāṇāṃ deśiya dharmaṃ | evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto ||16|| dvitīyo praṇidhi tadāsi | aśītiṃ candanavimānāni adāsi lokottarasya buddhasya guruṇo | ahaṃ bhagavānasyāṃ ito asaṃkhyeye | trtīyo praṇidhi: tadāsīt | saptaratanamayānāṃ guhānāṃ aśīti sahasrāṇi arko rājā adāsi parvatanāmasya | caturthī tadā praṇidhi: āsīt | ṡaḍvarṡāṇi carati anityasaṃjñānimittakāmehi ratanendreṇānuśā- sito | paṃcamā praṇidhi: tadā āsīt | iti śrīmahāvastu avadāne bahubuddhasūtraṃ samāptaṃ || evaṃ mayā śrutamekasmiṃ samaye bhagavāṃ rājagrhe viharati sma grdhrakūṭe pavate | atha khalvāyuṡmānmahāmaudgalyāyano kālyameva nivāsayitvā pātracīvaramādāya rājagrhaṃ nagaraṃ @038 piṇḍāya prakrami | atha khalvāyuṡmato mahāmaudgalyāyanasya aciraprakrāntasyaitadabhavat | atiprāgastāvadetarahiṃ rājagrhaṃ nagaraṃ piṇḍāya carituṃ | yaṃ nūnāhaṃ yena śuddhāvāsaṃ devanikāyaṃ tenopasaṃkrameyaṃ | athāyuṡmānmahāmaudgalyāyana: tadyathāpi nāma balavānpuruṡa: saṃmiṃjitaṃ bāhuṃ prasārayet prasāritaṃ ca bāhuṃ saṃmiṃjayet ekakṡaṇena padavītihāreṇa rāja- grhādvaihāyasamabhyudgamya śuddhāvāsadevanikāye pratyasthāt | adrākṡītśuddhāvāsakāyikā devaputrā āyuṡmantaṃ mahāyaudgalyāyanaṃ dūrata evāgacchantaṃ | drṡṭvā ca punaryenāyuṡmān- mahāmaudgalyāyanastenopasaṃkramitvā āyuṡmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte asthāsi | ekānte sthitvā ca te saṃbahulā śuddhāvāsakāyikā devaputrā āyuṡmantaṃ mahāmaudgalyāyanaṃ gāthābhiradhyabhāṡi | kalpāna śatasahasraṃ saṃdhāvitvāna bodhiparipākaṃ | sucirasyanantaratano buddho lokasmiṃ upapanno ||1|| itthaṃ vaditvāna te saṃbahulā śuddhāvāsakāyikā devaputrā āyuṡmato mahāmaudgalyā- yanasya pādau śirasā vanditvā ekānte asthāsi | ekānte sthitvā antarhitā | atha khalvāyuṡmato mahāmaudgalyāyanasyaitadabhavat | evaṃ durlabhā bodhiryatra hi nāma kalpānāṃ śatasahasreṇa | atha khalvāyuṡmānmahāmaudgalyāyanastadyathā balavānpuruṡa: saṃmiñjitāṃ bāhāṃ prasārayetprasāritāṃ vā bāhāṃ saṃmiñjayet ettakena kṡaṇavītihāreṇa śuddhāvāsato devanikāyāto antarhita: rājagrhe nagare pratyasthā | athāyuṡmānmahā- maudgalyāyano rājagrhe nagare piṇḍāya caritvā paścādbhakto piṇḍapātrapratikrānta: pātracīvaraṃ pratiśāmayitvā pādau prakṡālayitvā yena bhagavāṃstenopasaṃkramitvā bhagavata: pādau śirasā vanditvā ekānte nyaṡīdadekānte niṡaṇṇaśca puna: āyuṡmānmahāmaudgalyā- yano bhagavantametadavocat | ihāhaṃ bhagavankālyasyaiva nivāsayitvā pātracīvaramādāya rājagrhaṃ mahānagaraṃ piṇḍāya prakrami | tasya me bhagavan aciraprakāntasyaitadabhavat | @039 atiprāgastāvadetarahi rājagrhe mahānagare piṇḍāya carituṃ | yaṃ nūnāhaṃ yena śuddhāvāsaṃ devanikāyaṃ tenopasaṃkrameyaṃ | cira me devanikāyaṃ śuddhāvāsaṃ upasaṃkrāntasya | athāhaṃ balavāṃ tadyathā puruṡa: saṃmiṃjitāṃ bāhāṃ prasārayeya prasāritāṃ vā bāhāṃ saṃmiṃjayet etta- kena kṡaṇavītihāreṇa rājagrhādvaihāyasamabhyudgamya śuddhāvāse devanikāye pratyasthāsi | adrākṡīt me bhagavansaṃbahulā: śuddhāvāsakāyikā devaputrā dūrata evāgacchantaṃ drṡṭvā ca punaryenāhaṃ tenopasaṃkramitvā mama pādau śirasā vanditvā ekānte sthānsu | ekānta- sthitā saṃbahulāte śuddhāvāsakāyikā devaputrā mama gāthāye adhyabhāṡeran | kalpāna śatasahasraṃ saṃdhāvitvāna bodhiparipākaṃ | sucirasyanantaratano buddho lokasmiṃ upapanno ||2|| itthaṃ vaditvāna te saṃbahulā: śuddhāvāsakāyikā devaputrā mama pādau śirasā vanditvā prakrami | tasya me bhagavannetadabhavat | yāvaddu:khasamudānīyā anuttarā saṃbo- dhiryatra hi nāma kalpānāṃ śatasahasreṇa | yaṃ nūnāhaṃ yena bhagavāṃstenopagamitvā bhagavantametamarthaṃ pariprccheyaṃ | yathā me bhagavāṃ vyākariṡyati tathā naṃ dhārayiṡyāmi | iha bhagavāṃ kimāha | evamukte bhagavānāyuṡmantaṃ mahāmaudgalyāyanametadavocat | parīttakaṃ khalu punarmahāmaudgalyāyana śuddhāvāsakāyikānāṃ devaputrāṇāṃ śatasahasranti | aprameyehi mahāmaudgalyāyana kalpehi asaṃkhyeyehi aprameyehi tathāgatehi arhantehi samyaksaṃbuddhehi kuśalamūlānyavaropitāni āyatisaṃbodhiṃ prārthayamānehi | abhijānāmi khalu punarahaṃ mahāmaudgalyāyana triṃśadbuddhakoṭiyo śākyamunināmadheyānāṃ ye mayā saśrāvakasaṃghā: satkrtā gurukrtā mānitā: pūjitā apacitā rājñā cakravartibhūtena āyatisaṃbodhimabhiprārthaya- mānena ca me te buddhā bhagavanto vyākarensu: | bhaviṡyasi tvamanāgatamadhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | abhijānāmyahaṃ khalu punarmahāmaudgalyāyana aṡṭa buddhaśata- @040 sahasrāṇi dīpaṃkaranāmadheyakānāṃ ye mayā saśrāvakasaṃghā: satkrtā gurukrtā mānitā: pūjitā apacitā cakravartibhūtena āyatiṃ saṃbodhimabhisaṃprārthayamānena ca me te buddhā bhagavanto vyākarensu: | yathā prathame parivarte tathā sarvatra kartavyaṃ | bhaviṡyasi tvama- nāgatamadhvānaṃ | abhijānāmyahaṃ mahāmaudgalyāyana paṃca buddhaśatāni padmottaranāmadheyānāṃ | sarvatra kartavyaṃ | bhaviṡyasi tvamanāgatamadhvānaṃ | abhijānāmyahaṃ mahāmaudgalyāyana aṡṭa buddhasahasrāṇi pradyotanāmadheyānāṃ | abhijānāmyahaṃ mahāmaudgalyāyana trayo buddha- koṭīyo puṡpanāmadheyānāṃ | abhijānāmyahaṃ mahāmaudgalyāyana aṡṭādaśa buddhasahasrāṇi māradhvajanāmadheyānāṃ yatra mayā brahmacaryaṃ cīrṇaṃ āyatiṃ bodhiṃ prārthayamānena ca me te buddhā bhagavanto vyākarensu: | abhijānāmyahaṃ mahāmaudgalyāyana paṃca buddhaśatāni padmottaranāma- dheyānāṃ ye mayā saśrāvakasaṃghā: satkrtā: | abhijānāmyahaṃ mahāmaudgalyāyana navati buddhasahasrāṇi kāśyapanāmadheyāni | abhijānāmyahaṃ mahāmaudgalyāyana paṃcadaśa buddha- sahasrāṇi pratāpanāmadheyāni | abhijānāmyahaṃ mahāmaudgalyāyana dvau buddhasahasrau kauṇḍiṇyanāmadheyau | abhijānāmyahaṃ mahāmaudgalyāyana caturaśīti pratyekabuddhasahasrāṇi | abhijānāmyahaṃ mahāmaudgalyāyana samantaguptaṃ nāma tathāgatamarhantaṃ samyaksaṃbuddhaṃ | abhijānāmyahaṃ mahāmaudgalyāyana buddhasahasraṃ jambudhvajanāmadheyānāṃ | abhijānāmyahaṃ mahāmaudgalyāyana caturaśīti buddhasahasrāṇi indradhvajanāmadheyānāṃ | abhijānāmyahaṃ mahāmaudgalyāyana paṃcadaśa buddhasahasrāṇi ādityanāmadheyānāṃ | abhijānāmyahaṃ mahā- maudgalyāyana dvāṡaṡṭi buddhaśatāni anyonyanāmadheyānāṃ | abhijānāmyahaṃ mahāmaudgalyāyana caturṡaṡṭi buddhāna samitāvināmadheyānāṃ | suprabhāso nāma mahāmaudgalyāyana tathāgato’rhaṃ samyaksaṃbuddho yatra maitreyeṇa bodhisatvena prathamaṃ kuśalamūlānyavaropitāni rājñā vairocanena cakravartibhūtena āyatiṃ saṃbodhiṃ prārthayamānena | suprabhāse khalu punarmahāmaudgalyāyana tathāgatabhūte catasra: @041 caturaśītikoṭivarṡasahasrāṇi manuṡyāṇāmāyuṡa: pramāṇamabhūṡi antarā ca uccā- vacatā āyuṡa: | suprabhāsasya khalu punarmahāmaudgalyāyana tathāgatasyārhata: samyak- saṃbuddhasya traya: sannipātābhūt | prathamo śrāvakasannipāto ṡaṇṇavati koṭīyo abhūṡi sarveṡāṃ arhantānāṃ kṡīṇāśravāṇāmuṡitavratānāṃ samyagājñāvimuktānāṃ parikṡīṇabhava- saṃyojanānāmanuprāptasvakārthānāṃ | dvitīyo śrāvakasannipāto caturnavati koṭiyo abhūtsarveṡāmarhantānāṃ kṡīṇāśravāṇāmuṡitavratānāṃ samyagājñāvimuktānāṃ parikṡīṇabhava- saṃyojanānāṃ anuprāptasvakārthānāṃ | trtīyo śrāvakasannipāto dvānavati koṭiyo abhūṡi sarveṡāmarhantānāṃ kṡīṇāśravāṇāmuṡitavratānāṃ samyagājñāvimuktānāṃ parikṡīṇamabhavasaṃyoja- nānāṃ anuprāptasvakārthānāṃ | atha khalu mahāmaudgalyāyana rājño vairocanasya taṃ bhagavantaṃ suprabhāsaṃ drṡṭvā udāraharṡaṃ udāravegaprītiprāmodyaṃ utpadye | so taṃ bhagavantaṃ saśrāvaka- saṃghaṃ daśa varṡasahasrāṇi satkaresi gurukaresi mānesi pūjesi apacāyesi | satkrtvā gurukrtvā tāṃ ca samitimanugrhṇanto taṃ ca śrāvakasaṃghamanugrhṇanto taṃ cāyu:pramāṇamanu- grhṇanto evaṃ cittamutpādesi | aho punarahaṃ bhaveyamanāgate’dhvani tathāgato’rha samyak- saṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāyaṃ bhagavānsuprabhāso etarahi | evaṃ sarvākārasaṃpannaṃ sarvākārapratipūraṃ dharmaṃ deśeyaṃ yathāpīha bhagavānsuprabhāso etarahi | evaṃ samagraṃ śrāvakasaṃghaṃ parihareyaṃ yathāpi bhagavānsuprabhāso etarahi | evaṃ ca me devāśca manuṡyāśca śrotavyaṃ śraddhātavyaṃ manyensu: yathāpīdaṃ bhagavato suprabhāsasya etarahiṃ | taṃ bhaveyaṃ bahujanahitāya bahujana- sukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | evaṃ cāha mahāmaudgalyāyana ato ca bhūyo anyaṃ | caturacatvāriṃśatkalpasaṃprasthitasya khalu punarmahāmaudgalyāyana maitreyasya bodhisatvasya paścā tāye bodhaye cittamutpāditaṃ | aparājitadhvajo nāma mahāmaudgalyāyana tathāgato’rhaṃ samyaksaṃbuddho yo maye saśrāvaka- @042 saṃgho varṡasahasraṃ satkrto gurukrto mānito pūjito’pacito rājñā drḍhadhanunā cakravarti- bhūtena āyatiṃ saṃbodhiṃ prārthayamānena mahantehi ca paṃcehi duṡyayugaśatehi abhicchāditā | parinirvrtasya ca stūpaṃ kāritaṃ yojanamuccatvena yojanamabhiniveśena | eṡā ca mahā- maudgalyāyana praṇidhi satatasamitā abhūṡi | yasmiṃ samaye satvā bhavensu: alenā atrāṇā aśaraṇā aparāyaṇā utsadalolā utsadadoṡā utsadamohā akuśalāndharmā samādāya vartensu: yobhūyena ca apāyapratipūrakā bhavensu tasmiṃ kāle tasmiṃ samaye aha- manuttarāṃ samyaksaṃbodhimabhisaṃbudhyehaṃ | taṃ bhaveya bahujanahitāya bahujanasukhāya lokā- nukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | duṡkara- kārakā mahāmaudgalyāyana tathāgatārhanto samyaksaṃbuddhā lokasyārthaṃ caryāṃ caranti | idamavocadbhagavānāttamano āyuṡmānmahāmaudgalyāyano bhagavato bhāṡitamabhyanandat | śākyamunināmakānāmupasthitāstriṃśa koṭiyo jinātāṃ | aṡṭaśatasahasrāṇi dīpaṃkaranāmadheyānāṃ ||3|| ṡaṡṭiṃ ca sahasrāṇi pradyotanāmadheyānāṃ … | tatha puṡpanāmakānāṃ trayo koṭiyo vādisiṃhānāṃ ||4|| aṡṭādaśa sahasrāṇi māradhvajanāmakānāṃ sugatānāṃ | yatra care brahmacaryaṃ sarvajñatāmabhilāṡāya ||5|| pūjayi paṃca śatāni padmottaranāmakānāṃ sugatānāṃ | kauṇḍinyanāmakānāmaparāṇi dvi sahasrāṇi ||6|| aparimitāsaṃkhyeyā pratyekajināna koṭinayutāṃ ca | pūjayi buddhasahasraṃ jambudhvajanāmadheyānāṃ ||7|| caturaśīti sahasrāṇi indradhvajanāmakānāṃ sugatānāṃ | navatiṃ ca sahasrāṇi kāśyapasahanāmadheyānāṃ ||8|| @043 paṃcadaśa buddhasahasrāṇi pratāpanāmakānāṃ sugatānāṃ | paṃcadaśa ca sahasrāṇi ādityanāmadheyānāṃ ||9|| dvāṡaṡṭiṃ ca śatāni sugatānāṃ anyonyanāmadheyānāṃ | catuṡaṡṭiṃ ca sahasrāṇi samitāvīnāmadheyānāṃ ||10|| ete ca kolitaśirī anye ca daśabalā aparimāṇā | sarve anityatāya samitā lokapradyotā ||11|| yāni ca balāni kolita teṡāṃ mahāpuruṡalakṡavarāṇāṃ | sarve anityatāya kālaṃ na upenti saṃkhyāṃ ca ||12|| jñātvānānityabalaṃ sudāruṇaṃ satkrtasya anantaraṃ | vīryārambho yojito anityabalasya vighātāya ||13|| ito maudgalyāyana aparimite asaṃkhyeye kalpe ratno nāma samyaksaṃbuddho abhūṡi tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | ahaṃ tadā rājā cakravarti abhūṡi | tato mayaitasya bhagavato ratanavato caturaśīti kūṭāgārasahasrāṇi kāritāni citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohiti- kāyā: | tāni mayā tasya bhagavato niryātetvā bodhāya anupraṇihitaṃ | na tāvadbuddhā bhagavanto parinirvāyanti yāvadyuvarājā anabhiṡikto bhavati | eṡo mama anantaraṃ buddho loke bhaviṡyati | yathatarhi mayā maitreyo vyākrto eṡo mamānantaraṃ buddho bhaviṡya- tīti | so bhagavāṃ caturaśītihi śrāvakasahasrehi sārdhaṃ caturaśītisaṃvartavivartasthito saṃvartamāne loke bhagavāñcaturaśītihi śrāvakasahasrehi sārdhaṃ ābhāsvaraṃ devanikāyaṃ gacchati vivatamāne loke ihāgacchati iha dharmaṃ deśayati | ahaṃ bhūyo rājā cakravartī @044 bhavāmi | caturaśītikūṭāgārasahasrāṇi kārāpayitvā bhagavato ratanavato niryātemi | iyaṃ mahāmaudgalyāyana praṇidhicaryā | katamā ca anulomacaryā | iha mahāmaudgalyāyana bodhisatvo mahāsatvo bodhāya anulomatāye sthito bhavati | iyaṃ mahāmaudgalyāyana…avivartacaryā | vivartanti saṃsaranti vivartacaryā | avaivartiyā bodhāya bhavanti avivartacaryā | atra daśabhūmiko kartavyo dīpaṃkaravastu ca | namo’stu buddhānāṃ namo’rhatāṃ | daśabhūmikasyādi vatta apratima dharmadarśanaṃ naikakalpaśatasaṃcitātmanāṃ | bhūmayo daśa jināna śrīmatāṃ yairvikurviṡu sadā paṇḍitā ||14|| mānadarpamadamohamocitā sarvaśa: samiyamārdavānvitā | gauravaṃ janiya sarvadarśiṡu śrūyatāṃ jinavarasya śāsanaṃ ||15|| nirvrte kanakarāśisannibhe śākyanandijanane tathāgate | kaṃpi medinī saśailakānanā sāgarāṃbaradharā saparvatā ||16|| kampitaṃ paramaromaharṡaṇaṃ bhūmikaṃpamanudrśya dāruṇaṃ | @045 kāśyapo dhūtaguṇāgrapārago cittamabhyupagata: tadā abhūt ||17|| kiṃ nu adya dharaṇī saparvatā sāgarāmbaradharā vasundharā | kampate paramadāruṇasvaraṃ nūnaṃ nirvrtiṃ gatastathāgata: ||18|| so ca divyanayanastathāgataṃ devakinnaravarehi vanditaṃ drśya sarvabhavabandhanāntakaṃ nivrtaṃ yamakaśālaantare ||19|| na khalu me samucitaṃ tathāgataṃ rddhiye samanugantu gautamaṃ | padbhireva vadatāṃ varaṃ muniṃ draṡṭumapratimaṃ pravrajāmyahaṃ ||20|| so ca matva tvaramāṇo sūrī kāśyapo mathitamānaso bhikṡu: | bhikṡubhirbahubhiruttamo pari- nirvrtabhuvamanupūrvamāgami ||21|| tasya ca praṇidhirāsi uttamā kāśyapasya jinapādavandane | tau…caraṇau mahāmune mūrdhinā upānapīḍya vandituṃ ||22|| @046 saṃgrhyolkāṃ vipulāṃ atha catasro mallakā upagatā balavanta: | vījitāṃ paramamallavinītāṃ dagdha ulkāṃ abhiprāṇamayensu: ||23|| taiścitāmabhimukhaṃ upanītā tai: parākramabalai rathaśūrai: | nirvrtā ca …sā samakālaṃ prāpya vāripariṡekamivolkā ||24|| saṃśayaṃ vimatimadhyamupetya mallā divyanayanaṃ aniruddhaṃ | gauravā nataśirā suvinītā praśnam…idaṃ pariprcche ||25|| ko nu heturiha pratyayo ca ko yenimā jinasutā upanītā | nirvrtiṃ upagatā sahasolkā brūhi kāraṇamihārya yathāvat ||26|| devatā khalu prasannā kāśyape tasya eṡa khalu rddhibhāvanā | naiva tāva jvalano jvaliṡyati yāva nāgato agrapāraga: ||27|| tasya caiṡa praṇidhi: samrdhyati kāśyapasya dhutadharmadhāriṇa: | @047 tau kramau daśabalasya śrīmata: vandituṃ hi śirasā mahāmune ||28|| so ca bhikṡugaṇasaṃpuraskrta: kāśyapo dhutarajo jinātmaja: | prāṃjalī jinacitāmupāgato gauravā praṇataśīrṡamānasa: ||29|| drśya taṃ pravararūpadhāriṇaṃ kāṡṭhasaṃcayagataṃ tathāgataṃ | dhigbhavāniti girāmudīrayī darśitaprakrtibhāvalakṡaṇāṃ ||30|| ko nu so bhavamupetya prāṇako yo na mrtyuvaśamāgamiṡyati | yatrayaṃ jvalanakāṃcanopamo nirvrto śikhirivendhanaṃ vinā ||31|| krtva aṃjalipuṭaṃ mahāyaśo pādato jinavarasya kāśyapo | mūrdhinā nipatito maharṡiṇo paścimaṃ idaṃ namasyate mune ||32|| tau ca cakravaralakṡitau kramau devadānavavarehi vanditau | ni:srtau tatha vidārya tāṃ citāṃ devayakṡabhujagānubhāvitau ||33|| @048 tau kramau śirasi sannipātiya pāṇibhi: samanugrhya cā mune | ālape śrutidharaṃ maharṡiṇaṃ antikāvacara: kāśyapastadā ||34|| kiṃ tvimau śrutidhara kramau mune dhyāmatāmupagatau na suprabhau | brūhi kāraṇamaśeṡamāhvaya yenimau na nayanābhinandinau ||35|| etaṃ śrutva śrutasaṃcayaṃdharo kāśyapaṃ idamuvāca paṇḍito | aśruvegaduṡitā va śocatāṃ roditehi mathitā himau kramau ||36|| tenimau kramavarau mahāmune: rodanena janatābhipīḍitau | no vibhānti munino yathā purā evametadanupaśya suvrata ||37|| so nipatya śirasā puna: puna: tau kramau pravaracakralakṡaṇau | karatalehi abhipīḍayetmune śāstu gauravaparāya buddhiye ||38|| vanditau ca dhūtadharmadhāriṇā tau kramau guṇadhareṇa śāstuno | @049 lokanāthacitakāṡṭha tejasā vāyuvegavidhutena dīpyati ||39|| dahyamāne jinacandraśarīre paṃca tāni vaśibhūtaśatāni | mantrayanti sahitā samupetya nirvrtīsamayakāle saṃgītiṃ ||40|| nirvrto pravaralakṡaṇadhārī yo nu śāstu sasurāsuranetā | ko guṇo iha ciraṃparivāse vayamapyadya vijahāmatha dehaṃ ||41|| sarvathā supariniṡṭhitakāryā: prāpya acyutamaśokamanantaṃ | sarvabhāvabhavavītigatā sma eṡa nirvrtimupema ihaiva ||42|| evamukte dhutadharmaviśuddho kāśyapo bravi tadā vaśibhūtāṃ na khu bhavadbhiranupādi vimukti nirvrtī samanugamya ihaiva ||43|| tīrthikā ca bahirdhānugatāśca kreyurapratimaśāsanadoṡaṃ | dhūmakālikamiti śramaṇasya etadeva ca tu rakṡaṇīyaṃ no ||44|| @050 lokanātha bahavo narasiṃhā ye canāgata mahāmatiśūrā | te hi no upapadeyurudagrā yadi na saṃkaliye śāsanaṃ śāstu: ||45|| tena apratihatā: susamagrā: gāyathā sugataśāsanamagryaṃ | yatha idaṃ suparigīta yathārthaṃ cirataraṃ naramarūṡu viroce ||46|| evamastu iti te vaśibhūtā kāśyapasya vacanaṃ pratipūjya | cittamapyupagatā kva idānīṃ deśi dharmadharasaṃgaṇanā syāt ||47|| ramyakānanavane susamrddhe māgadhasya magadhādhipatisya | puravare bhavatu rājagrhasmiṃ saptaparṇaabhidhānaguhāyāṃ ||48|| parvatasya vaiyāyavarasya uttarasmiṃ tīre varapārśve | vividhapādape śilātalabhūme: | bhāge yaṃ bhavatu dharmasamasyā ||49|| te ca rddhivaśibhāvabalasthā udgatā: khagapathe jinaputrā | @051 tatkṡaṇāntara…prapalānā mānasaṃ saro yathā haṃsayūtho ||50|| te pratiṡṭhitā nagāgravarasya pārśve tadvanamupetya niṡaṇṇā | śāsane ca sugatasya sugīte devadundubhigaṇāni nadensu: ||51|| te ca dundubhina nādaṃ nadantaṃ śrutva śāsanakarā sugatasya | bhūmikampamanudrśya ca ghoraṃ kāśyapaṃ dhutarajaṃ idamūcu: ||52|| kiṃ tu (?) bho: dhutadharā samakaṃpi medinī sasaritā sasamudrā | devadundubhiravāśca manojñā divyamālyavikiraṇaṃ ca bhavanti ||53|| tānuvāca dhatadharmasamaṃgī kāśyapo jinasutāṃ vaśibhūtāṃ | ete sannipatitā marusaṃghā śrutva śāsanavaraṃ susamagryaṃ ||54|| te samagravaralakṡaṇadhārī gauravātpramuditā marusaṃghā: | pūjāṃ apratimakasya karonti śāsanaṃ śrṇuyu sarvasamgryaṃ ||55|| @052 so hi naikabhavakalpaśatehi hitasukhāya naradevagaṇānāṃ | evamabhyupagato cirarātraṃ mokṡayiṡye’haṃ prajā: parimukta: ||56|| so labhitva paramārthamaśokaṃ sarvabhāvabhavadu:khanirodhaṃ | kāśipuryāṃ naradevahitārthaṃ vartayiṡyi varacakramadbhutaṃ ||57|| paṃcakehi saha tehi munīhi marugaṇāṃ vinayavādināṃ varo | satvakoṭinayutāni nāyako jātijanmamaraṇātsamuddhare ||58|| so vimokṡayi bhavābhinandino toṡayaṃ naramarū narasiṃho | mathiya sarvaparavādi sāṃprataṃ nivr to tu bhagavāṃ nirapekṡo ||59|| eta śrutva vacana manoramaṃ kāśyapasya dhutadharmadhāriṇo | devasaṃghā muditā nabhe sthitā vyāharanti vacanaṃ manoramaṃ ||60|| sādhu sādhu dhutadharmakovidā śāstu śāsanakarā ananyathā | @053 bhāṡase guṇamanantabuddhino jetavane naramarū sutoṡitā ||61|| so hi devamanujāna uttamo sohi agrapuruṡo mahāmuni: | so hi ni:śaraṇamuttamaṃ prabhu: drṡṭadarśano hitāya prāṇināṃ ||62|| tena skandhā taḍibudbudopamā phenapiṇḍakamiva prabhāsvaraṃ | deśitā daśabalena jānatā yasyiyaṃ guṇakathā pravartate ||63|| krṡṇasarpaśirasannibhāstathā kāma agrapuruṡeṇa deśitā | śastrarucchaviṡakumbhasannibhā yasyiyaṃ guṇakathā pravartate ||64|| tena drṡṭamacalaṃ paraṃ sukhaṃ drṡṭibhi: paramasādhudrṡṭibhi: | taṃ amatsaravatā parkāśitaṃ saṃvibhāgarucinā yadadbhutaṃ ||65|| udgate dinakare yathā kimi niṡprabho bhavati no ca bhrājati | udgate jinadivākare tathā niṡprabhā paragoṇī asaṃyatā ||66|| @054 rddhipādabalapāramiṃ gato īśvaro jinabalena cakṡumāṃ | locanaṃ bhagavatasya paśyatha nirvrto kanakabimbasannibho ||67|| dhigbhavāṃ saradaabhrasannibhā vālikānagararūpasannibhā | yatra nāma kuśalāna saṃcayo nirvrto paramabuddhisāgaro ||68|| hetukāraṇaśatehi nāyako nardate puruṡasiṃhanarditaṃ | bhavamananyamaraṇaṃ nirīkṡya tasya uktamantaraṃ na vidyate ||69|| divyapuṡpavaramaṇḍitaṃ nabhaṃ śobhate sugatavarṇabhāṡaṇe | divyacandanarasānuvāsitaṃ śobhate amrtagandhikaṃ nabhamiti ||70|| atha khalvāyuṡmānmahāmaudgalyāyano āyuṡmantaṃ mahākāśyapamāmantrayati | vyavasthāpaya jinaputra vaśibhūtā ye pariṡāyāṃ saṃśayagatāni mānasāni vijāne- yuriti | athāniruddhaṃ upāliṃ ca sthaviraṃ ca alakuṇḍalabhaṭṭiyaṃ sundaranandaṃ ca kāśyapa uvāca | avaloketha jinātmajāścittāni yā pariṡāyāṃ | saṃśayaṃ ca pariprcchatha yasya yatra tathā bhavediti ||71|| @055 sādhūti te pratiśrutvā jinaśāstraviśāradā: | paśyanti paracittāni kare vāmalakaṃ yathā ||72|| pralambabāhuṃ vaśibhūtaṃ kāśyapo idamabravīt | grdhrakūṭasya śikhare nirmiṇe vasudhāṃ laghuṃ ||73|| aṡṭādaśa sahasrāṇi pariṡāyāṃ samāgatā | yathā sarvābhijāneyā rddhiṃ saṃjanayā tathā ||74|| vicintacūtaṃ vaśibhūtaṃ kāśyapa idamabravīt | gaṃgodakamayā meghā nirmiṇe gagane laghuṃ ||75|| vividhagandhapuṡpāśca upavāyantu savata: | mānuṡāṇāmāmagandhā ca śīghramantarahāpaya ||76|| haryakṡaṃ nāma vaśibhūtaṃ kāśyapa idamabravīt | tathā utpādaya śīghraṃ samādhiṃ sugatātmaja | yathā grhīṇāṃ dravyāṇi na gaccheyu: parāṃ gatiṃ ||77|| varuṇaṃ nāma vaśibhūtaṃ kāśyapo idamabravīt | aratidaṃśamaśakā manuṡyāṇāṃ nivarttaye ||78|| ajakarṇaṃ vaśibhūtaṃ kāśyapo idamabravīt | kṡudhāṃ pipāsāṃ vyādhiṃ ca manuṡyāṇāṃ nivartaya ||79|| sādhūti te pratiśrutvā kāśyapasya jinātmajā: | yathājñaptāni sthānāni yathoktaṃ parijāgriṡu ||80|| tata: kāśyapasthavira: kātyāyanamuvāca sa | samudīraya mahātmanāṃ caritaṃ dharmarājināṃ ||81|| evamukte mahāprājño kātyāyanakulodgata: | @056 uvāca caryā buddhānāṃ kāśyapasyānuprcchata: ||82|| śruyatāṃ bho jinasutā buddhānāṃ sarvadarśināṃ | caryā caraṇaśuddhānāṃ yathāvadanupūrvaśa: ||83|| daśa khalu bho jinaputrā bodhisatvāna bhūmayo | …..bhavanti katamā daśa ||84|| durāroheti prathamā bhūmī samupadiśyate | dvitīyā baddhamānā nāma trtīyā puṡpamaṇḍitā ||85|| catūrthī rucirā nāma paṃcamī cittavistarā | ṡaṡṭī rūpavatī nāma saptamī durjayā smrtā ||86|| aṡṭamā janmanideśo navamī yauvarājyato | daśamī tvabhiṡekāto iti etā daśa bhūmaya: ||87|| evamukte tug āthābhi: kāśyapo’bravi paṇḍita: | kātyāyanamato tyarthaṃ vākyamapratimaṃ idaṃ ||88|| bhūmīnāṃ pariṇāmāni yathāvadanukīrtaya | yathā ca te vivartante saṃsaranto mahāyaśā ||89|| yathā cāpi saṃvartante sattvasārā: tathā vade | yathaivādhyāśayā teṡāṃ bhavanti tāṃ udāhare ||90|| yathā ca parikalpenti satvā satvasamanvitā | yathā ca denti dānāni tatsarvamanukīrtaye ||91|| tathā ca drṡṭvā saṃbuddhā bhāṡanto ca manojanaṃ | saṃjñotpādaṃ tathā brūhi kāśyapo idamabravīt ||92|| @057 idaṃ te vacanaṃ śrutvā vaśibhūtā upasthitā | gauraveṇa mahāsatvā saṃbuddhānāṃ mahātmanāṃ ||93|| evamukte kātyāyano kāśyapamuvāca | na khalu bho jinaputra śakyaṃ bodhisatvānāṃ bhūmī: pramātuṃ ettakakalpā vā anantā bhavanti | sarvaṃ saṃsāro bodhisatvānāṃ khaṇḍa- saṃjñayā bhūmiriti parikalpitaṃ tena bhūmiriti smrtā | evamukte āyuṡmānānanda āyuṡmantaṃ kātyāyanamuvāca | yadi bho jinaputra ekā bhūmi aprameyā kathamidānīṃ pariśeṡāṇāṃ bhūmīnāṃ grahaṇaṃ bhaviṡyati iti | evamukte āyuṡmānkātyāyano āyuṡmantamānandaṃ gāthābhiradhyabhāṡe | kalpo yathā aparimita: parkāśita: prajānatā avitathavādinā svayaṃ | kalpeṡu ca bhavati bahūsu deśanā idaṃ nu bho puruṡavarasya śāsanaṃ ||94|| bhūmistathā aparimitā prajānatā parkāśitā svayamanivrttabuddhinā | pravartate tatha pariśeṡabhumiṡu sāmānyasaṃketānāṃ nirūpaṇaṃ ||95|| prathamāyāṃ bho jinaputra bhūmau vartamānā bodhisatvā prthagjanā iti prāptaphalā bhavanti iti dakṡiṇīyāśca lokānāṃ virocenti bhavanti cātra tyāgena tyāgasampannā bodhisatvā mahāyaśā: | lokāṃ ca abhirocante candrabhānurivāṃśumāṃ ||96|| prathamāyāṃ bhūmau bodhisatvānāṃ vartamānānāmaṡṭa samudācārā bhavanti | katame aṡṭa | tadyathā tyāga: karuṇā aparikheda: amāno sarvaśāstrādhyayitā vikramaṃ lokānujñā dhrtiriti | bhavanti cātra @058 te saṃvibhāgarucaya: karuṇāyamānā du:khasaṃhatī bhagavatāṃ madhurasvarāṇāṃ | vacanai: guṇaiśca paritoṡamupenti dhīrā: evaṃ caranti dharaṇī prathamāye satvā ||97|| śāstrāṇi yāni prasaranti asārakāni etā vicārya janatāanurāgabuddhī | niṡkramya taṃ trṇasamaṃ ca vicārya lokaṃ tīvrāṃ vedenti vedanā kuśalaṃ cinonti ||98|| ekena kāraṇena bodhisatvā vivartanti dvitīyāyāṃ bhūmau | katamena ekena | bhaveṡu āsvādasaṃjñino bhavanti | dvihi kāraṇehi bodhisatvā vivartanti dvitīyāyāṃ bhūmau | katamehi dvihi | kāmaguṇehi abhilāṡinaśca bhavanti kuśīdāśca | punastri- bhirākārairbodhisatvā dvitīyāyāṃ bhūmau vivartanti | katamehi trīhi | sprhālavaśca bhavanti uttrāsabahulā durbalādhyāśayāśca | ṡaḍbhirākārai: bodhisatvā prathamāyāṃ bhūmau sthitā dvitīyāyāṃ bhūmau vivartanti | katamai: ṡaḍbhi: | na ca anityasaṃjñābahulā viharanti | āghātabahulāśca bhavanti | drdhabairāśca bhavanti | styānamiddhabahulāśca bhavanti | lokakāryaparāyaṇāśca bhavanti | ye bho jinaputra bodhisatvā vivartensu vivartanti vivartiṡyanti sarve te imehi dvādaśabhirākārairvivartensu vivartanti vivartiṡyanti nāto bhūya iti | evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | ime bho jinaputra bodhisatvā vivartiyāśca avivartiyāśca ye prathamaṃ cittamutpādayanti samyak- saṃbuddhā bhavema iti kettakaṃ puṇyaṃ prasavanta iti | evamukte āyuṡmānkātyāyana āyuṡmantaṃ mahākāśyapamuvāca | paśya bho jinaputra yo dadyā jambudvīpaṃ saptaratnasaṃcayaṃ @059 daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento | yaśca bho jinaputra catvāro dvīpāṃ dadyāt ratnācitāṃ daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento | yaśca bho jinaputra dadyāttrisāhasrāṃ bahuratnadharāṃ mahāguṇadharāṇāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāya praṇidhento | yaśca bho jinaputra gaṃgānadīvālukāsamā lokadhātuyo anekaratnācitapūrṇā lokanāthāna pūjayet ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇi- dhento | yaśca bho jinaputra sāgaravālukāsamā lokadhātuyo bahuvidharatnācitā pūrṇā agrapudgalāna pūjayā dadyāt ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento | kiṃ kāraṇaṃ na hyete prākrtapuruṡāṇāṃ bhavanti saṃkalpā: | bahujanahitāya yatra te janayanti manorathāṃ vīrā: ||99|| evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ kātyāyanamabravīt | ye punarbho jinaputra bodhisatvā avaivartikatāyai pariṇāmenti kintu khalu teṡāmupacita- kuśalapuṇyānāṃ prathamā praṇidhirutpadyati āhosvidupacitakuśalamūlānāmiti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡati | pūjayanti prathamaṃ tathāgatāṃ gauraveṇa mahatā mahāyaśā | naiva tāva janayanti mānasaṃ agrapudgalagataṃ narottamā ||100|| te ca pratyekabuddhakoṭiyo pūjayanti paramārthapudgalāṃ | naiva tāva janayanti mānasaṃ sarvadharmavidutāya paṇḍitā: ||101|| @060 pūjayanti vaśibhūtakoṭiyo pūrvameva vaśipāramiṃ gatā | naiva tāva janayanti mānasaṃ jñānasāgaratarāya nāyakā: ||102|| te yadā vipulapuṇyasaṃcayā bhonti bhāvitaśarīramānasā: te sametya vararūpadhāriṇāṃ bodhaye upajanenti mānasaṃ ||103|| yaṃ mayā kuśalamūlamarjitaṃ tena me bhavatu sarvadarśitā | mā ca me praṇidhi tacciraṃtaro | evameṡa praṇidhi: pravartatu ||104|| yaśca me kuśalamūlasaṃcayo | so mahā bhavatu sarvaprāṇibhi: | yacca karma aśubhaṃ krtaṃ mayā | tatphalaṃ kaṭukaṃ nistarāmyahamiti ||105|| evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanametaduvāca | kathaṃ ca bho jinaputra bodhisatvā drḍhavikramā bhavanti ye te avaivartikā bhavanti | evamukte āyuṡmānmahākātyāyana āyuṡmataṃ kāśyapaṃ gāthābhiradhyabhāṡe | yenāntareṇa paramārthavidurbhavāmi taṃ antaraṃ yadi avīcigato vasāmi | @061 taṃ abhyupemi na ca taṃ pratisaṃharāmi sarvajñatāye praṇidhiṃ iti niścayo me ||106|| jātījarāmaraṇaśokaupadravāṃśca tyaktuṃ prabhu: na hi vivartayi mānasāni | du:khasaṃhati jagato arthakaro prajānām ityetaṃ vikramabalaṃ puruṡarṡabhānāmiti ||107|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamabravīt | yaṃ punarbho jinaputra avaivartiyo bodhisatvo prathamaṃ cittamutpādayati katameṡāṃ tadā adbhutānāṃ dharmāṇāṃ prādurbhāvo bhavati | evamukte āyuṡmānmahākātyāyano āyuṡmantaṃ mahā- kāśyapaṃ gāthābhiradhyabhāṡati | sanagaranigamasaritā raṇati vasumatī prabhūtaratnavatī | prabhavati yadā prathamato praṇidhānaṃ jagatpradhānānāṃ ||108|| divasakarasadrśatejaścābhāso vikasate diśa: sarvā: | yadā puruṡasiṃhatāye ādyapraṇidhi: samudbhavati ||109|| suravaragaṇāśca udagrā: paraṃparānabhi girāmudīrenti | eṡa narasiṃhatāye praṇidheti anantavūdagro ||110|| asmābhi: rakṡitavya eṡa hi jagatorthaṃ atitejasvī | cinoti śubhaṃ śubhakaro idamāścaryaṃ tadā bhavati ||111|| evamukte āyuṡmāṃ kāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye ime bho jinaputra avivartikā bodhisatvā kevattakāni tai: prathamāyāṃ bhūmau sthitai: duṡkarāṇi krtānīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ ślokā- nuvāca | @062 bhāryāṃ priyāṃ hrdisukhāṃśca sutāṃ śirāṃsi netrāṇi cābharaṇavāhanavistarāṃśca | dattvā na viśramamupentyatha dainyatāṃ vā sarvajñatāmabhimukhā: puruṡarṡabhāste ||112|| ādharṡitā ca vadhabandhanatāḍanebhyo raudrairnarairaśubhakarmamatipravaṇai: | tāneva drṡṭva paramārdavamaitracittā ślakṡṇābhi vāgbhiranaghā: samudācaranti ||113|| drṡṭvā ca yācanaka mānapramādupetaṃ harṡaṃ paraṃ pratilabhanti mahāmanuṡyā: | dattvā ca vardhitaguṇāttamanā bhavanti paścāttapo na tu tapanti taponirāśā iti ||114|| iti śrīmahāvastuavadāne prathamā bhūmi: samāptā || tataśca kāśyapasthavira: mahākātyāyanamabravīt | nirdiṡṭā prathamā bhūmi mahāsatva manoramā ||1|| dvitīyāṃ saṃkramantānāṃ bhūmiṃ naravarātmajā | kiṃ cittaṃ bodhisattvānāṃ jāyate samanantaraṃ ||2|| ke ca adhyāśayā santi dvitīyāyāṃ jinātmaja | bhūmintāṃ bodhisatvānāṃ yathābhūtamudīrayediti ||3|| tata: kātyāyana: sthavira: kāśyapamidamabravīt | nirdeśaṃ bodhisatvānāṃ kīrtayiṡye manoramaṃ ||4|| @063 dvitīyāṃ saṃkramantānāṃ prathamato’nujāyate | aratī bodhisatvānāṃ bhaveṡviti na saṃśaya ||5|| bodhisatvānāṃ bho jinaputra dvitīyāyāṃ bhūmau vatamānānāṃ ime adhyāśayā bhavanti | tadyathā kalyāṇādhyāśayā bhavanti snigdhādhyāśayāśca bhavanti madhurā- dhyāśayāśca bhavanti tīkṡṇādhyāśayāśca bhavanti vipulādhyāśayāśca bhavanti vicitrā- dhyāśayāśca bhavanti gambhīrādhyāśayāśca bhavanti aparyādinnādhyāśayāśca bhavanti anupahatādhyāśayāśca bhavanti asādhāraṇādhyāśayāśca bhavanti unnatādhyāśayāśca bhavanti akrpaṇādhyāśayāśca bhayanti anivartādhyāśayāśca bhavanti akrtrimādhyāśayāśca bhavanti śuddhādhyāśayāśca bhavanti drḍhādhyāśayāśca bhavanti svabhāvādhyāśayāśca bhavanti trptādhyā- śayāśca bhavanti pudgalādhyāśayāśca bhavanti anantādhyāśayāśca bhavanti | kathaṃ bho dhutadharmadhara bodhisatvā: kalyāṇādhyāśayā: bhavanti | ucyate | buddhe dharma ca saṃghe ca na kāṃkṡanti kathaṃ cana | iti adhyāśayasteṡāṃ kalyāṇa upadiśyate ||6|| kathaṃ bho dhutadharmadhara bodhisatvā: snigdhāśayā bhavanti | ucyate | aṅgeṡu chidyamāneṡu manasteṡāṃ na kupyate | evamadhyāśayasteṡāṃ snigdhamrdūpadiśyate ||7|| kathaṃ ca bho dhutadharmadhara bodhisatvā: madhurādhyāśayā bhavanti | ucyate | anta:kuśalakarmāṇi sevanti puruṡottamā: | evamadhyāśayā madhurā bhavanti dhutabuddhīnāmiti ||8|| kathaṃ bho dhutadharmadhara bodhisatvā: tīkṡṇādhyāśayā bhavanti | ucyate | budhyantyāśayasaṃyuktā loke lokottare tathā | evamadhyāśayā tīkṡṇā bhavanti śuddhakarmaṇāmiti ||9|| @064 kathaṃ ca bho dhutadharmadhara bodhisatvā vipulādhyāśayā bhavanti | ucyate | sarvabhūtāna hitārthaṃ saṃcinonti śubhaṃ bahuṃ | evamadhyāśayā vipulā bhavanti paramarṡiṇāmiti ||10|| kathaṃ bho dhutadharmadhara bodhisatvā vicitrādhyāśayā bhavanti | ucyate | vicitrāṇi manojñāni denti dānānyamatsarā: | evamadhyāśayā vicitrā bhavantyuttamadarśināmiti ||11|| kathaṃ ca bho dhutadharmadhara bodhisatvā aparyādinnādhyāśayā bhavanti | ucyate | aparyādinnacittāste prativedhaparākramā: | evamadhyāśayasteṡāmaparyādinna ucyate ||12|| kathaṃ ca bho dhutadharmadhara bodhisatvā anupahatādhyāśayā bhavanti | ucyate | n ate śakyanti saṃhartuṃ duṡṭacittena kenacit | evamadhyāśayasteṡāṃ na jātu upahanyate ||13|| kathaṃ ca bho dhutadharmadhara bodhisatvā asādhāraṇādhyāśayā bhavanti | ucyate | yaṃ nānya: praṇidhi: kaścit evaṃ satvasyopajāyate | sarvasatvasukhārthāya tadasādhāraṇaṃ viduriti ||14|| kathaṃ ca bho dhutadharmadhara bodhisatvā unnatādhyāśayā bhavanti | ucyate | aparatīrthikamata śrutvāvajñā pratiṡṭhate | unnatādhyāśayāstena narasiṃhā bhavanti te ti ||15|| kathaṃ ca bho dhutadharmadhara bodhisatvā akrpaṇādhyāśayā bhavanti | ucyate | na kāmaguṇabhogārthaṃ saṃcinvanti śubhaṃ vidū: | tataścākrpaṇāsteṡāṃ bhavantyadhyāśayā sadeti ||16|| kathaṃ ca bho dhutadharmadhara bodhisatvā anivartiyādhyāśayā bhavanti | ucyate | @065 kāmai: ten āvakīryante buddhatve krtaniścayā: | tenānivartiyāsteṡāmadhyāśayā iti smrtā: ||17|| kathaṃ ca bho dhutadharmadhara bodhisatvā akrtrimādhyāśayā bhavanti | ucyate | vaśipratyekabuddhānāṃ na sprhenti kathaṃ cana | evaṃ cākrtrimo bhavati teṡāmadhyāśaya: sadeti ||18|| kathaṃ ca bho dhutadharmadhara bodhisatvā: śuddhādhyāśayā bhavanti | ucyate | lābhasatkāramutsrjya paramārthābhikāṃkṡiṇo | śuddha adhyāśayasteṡāmityevamupadiśyate ||19|| kathaṃ ca bho dhutadharmadhara bodhisatvā drḍhādhyāśayā bhavanti | ucyate | na saṃharati vīriyaṃ dharma lokairabhidrutā | evamadhyāśayāsteṡāṃ drḍhā santi maharṡiṇāmiti ||20|| kathaṃ ca bho dhutadharmadhara bodhisatvā: svabhāvādhyāśayā bhavanti | ucyate | mūrcchitāste na bhuṃjanti parānnānyavasrutā | svabhāvādhyāśayasteṡāmevamārya praśaṃsyate ti ||21|| kathaṃ ca bho dhutadharmadhara bodhisatvā: trptādhyāśayā bhavanti | ucyate | nātra prasyandanti kāmeṡu niṡkramyābhiratā: sadā | evamadhyāśayo trpto bodhisatve praśaṃsyate ti ||22|| kathaṃ ca bho dhutadharmadhara bodhisatvā: pudgalādhyāśayā bhavanti | ucyate | svayaṃbhūsarvadarśitvamabhikāṃkṡanti paṇḍitā: | pudgalādhyāśayā bhavanti caivamapratimā dhruvā: ||23|| kathaṃ ca bho dhutadharmadhara bodhisatvā anantādhyāśayā bhavanti | ucyate | na prārthayanti mahābhogānadānaguṇasaṃpadā | anantādhyāśayāścaivaṃ bhavanti puruṡottamā iti ||24|| @066 sarvehi etehi viṃśadbhi: sarvadharmaviśāradā | samanvitā satpuruṡā śubhairadhyāśayairvarā iti ||25|| imehi khalu bho dhutadharmadhara bodhisatvā viṃśadbhiradhyāśayai: samanvāgatā bhavantīti | evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | katihi bho jinaputra ākārehi bodhisatvā dvitīyāyāṃ bhūmau vatamānāstrtīyāyāṃ bhūmau vivartanti | evamukte āyuṡmānmahākātyāyano āyuṡmantaṃ mahākāśyapamuvāca | aṡṭāviṃśadbhi: bho dhutadharmadhara kāraṇehi bodhisatvā dvitīyāyāṃ bhūmau vartamānā: trtīyāyāṃ bhūmau vivartante | katamairaṡṭāviṃśadbhirākārai: | tadyathā lābhagurukāśca bhavanti | satkāra- gurukāśca bhavanti | kīrtiślokaparāśca bhavanti | śuṭhāśca bhavanti | viṡameṇa ca vrddhiṃ kalpayanti | gurukopanabhāṡaṇaparāśca bhavanti | triṡu rataneṡu na ca citrikāra- bahulā vitaranti | dakṡiṇīyeṡu bodhisatvacaritaṃ ca na paryeṡanti | yataśca bodhisatvacarita- bhūmiṃ prāpnuvanti tāṃ nap ūjayanti | atirekapūjāye prāpyaṃ ca bhāraṃ na upādiyanti | aprāpyaṃ ca bhāraṃ upādiyitvā vitaranti | ākīrṇavihāreṇa ca nārtīyanti | mālya- vastrālaṃkārābhāraṇānulepanadharāśca bhavanti | alpaguṇaparituṡṭāśca bhavanti | abhīkṡṇaṃ lokaramaṇīyābhiratāśca bhavanti | na ca sarvadhātū anityā saṃkalpayanti | svena ca varṇarūpeṇa paramabhimanyanti | na ca viparītadarśanatyāgaṃ karonti | na ca yathoddiṡṭaṃ padavyaṃjanaṃ paripūrṇaṃ karonti | deśanāmatsariṇaśca bhavanti | apātradarśinaśca bhavanti | pātre ca na pratipādayanti | kaṭhinasantānāśca bhavanti | asamīkṡakāriṇaśca bhavanti | ye keci bho dhutadharmadhara bodhisatvā dvitīyāyāṃ bhūmau vartamānā trtīyāyāṃ bhūmau vivartanti sarve te imehiraṡṭāviṃśadbhirākārairvivartanti | tatredamiti ucyate | @067 ityeṡā dvitīyā bhūmi bodhisatvānamucyate | nānākuśalakośānāṃ lokārthasukhacāriṇāṃ ||26|| ye hi doṡehi saṃyuktā vivartanti tathāvidhā | ye caivaṃ parivartantā na vivartanti paṇḍitā: ||27|| durārohāṃ dhuradhīrā: pratipadyanti śūratāṃ | tāṃ ca lokānukampātha bahudu:khā caranti te ||28|| te te devamanuṡyāṇāṃ pūjyā: sarve tathāgatā: | tathā hi vividhaṃ du:khaṃ upenti jñānapūrvakaṃ ||29|| nānādhātumimaṃ lokamanuvartanti paṇḍitā: | tena teṡāṃ gatā kīrti loke samarumānuṡe iti ||30|| iti śrīmahāvastuavadāne dvitīyabhūmi: samāptā || evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | dvitīyā bhūmito trtīyāṃ bhūmiṃ saṃkramantānāṃ bodhisatvānāṃ naravarātmaja kīdrśaṃ jāyate cittamiti | tata: kātyāyanasthavira: kāśyapamidamabravīt | śruyatāṃ bodhisatvānāṃ sandhicittamanuttamaṃ ||1|| tyāge pravartate cittaṃ bodhisatvānamāvuso | trtīyāṃ saṃkramantānāṃ dvitīyāto jinātmaja ||2|| sukhenti sarvasatvānāṃ saṃsthitāni nareśvarā: | taṃ ca nātmasukhārthāya nāpi bodhe: kathaṃ cana ||3|| kriṇanti putradāreṇa ekagāthāṃ subhāṡitāṃ | … … … … … … … ||4|| sādhunā bodhisatvena rājyaṃ kārayatā purā | … … … … … … … ||5|| @068 vanagahanaṃ balagahanaṃ girigahanāni tyāgagrahaṇāni | viṡamāpratisanniṡaṇṇavanāni tu manuṡyagahanāni ||6|| trṇagulmakaṇṭhakalatākulāni vrkṡagrahaṇā gahanāni | śaṭhanikrtipaiśunyāni tu manuṡyagahanāni ||7|| … … … … … … … | … … … bhaṇḍinā brūhi brāhmaṇa ||8|| ……bodhisatvena ekā gāthā subhāṡitā | bodhisatvena sā krītā paramārthābhikāṃkṡiṇā ||9|| ahituṇḍikāto hastāto yatnātkrītaṃ subhāṡitaṃ | yāvajjīvante amuṡyāṃ pelāyāṃ duṡkrtaṃ krtaṃ ||10|| brāhmaṇo abhyupagamya rṡidevaṃ nareśvaraṃ | idamuvāca prītātmā asti eṡā subhāṡitā ||11|| tasya mūlyaṃ tava śīrṡaṃ tyaktvā śīrṡamityabravīt | brūhi brāhmaṇa śīghraṃ me gāthāmetāṃ subhāṡitāṃ ||12|| yadi api kiñcidaśubhaṃ samudācaranti saṃbodhisatvacaritānyabhikāṃkṡamāṇā: | tailapradīpa iva sūryamarīcicchanna: na bhrājate vipulapuṇyabalābhibhūtaṃ ||13|| surūpaṃ nāma bhūmipatiṃ rākṡaso idamabravīt | asti subhāṡitā gāthā kreyā yadi krīṇāsi tāṃ ||14|| tasyā mūlyaṃ kumāraṃ ca devīṃ tvāṃ caiva bhakṡayet | grhyatāṃ yadi te krtyaṃ gāthā hi dharmasaṃhitā ||15|| @069 so’bravīdrājā surūpo ni:saṃgo dharmagauravāt | grhyatāṃ dīyatāṃ gāthā yuktaṃ bhavatu mā ciraṃ ||16|| tatremāṃ gāthāṃ subhāṡitāṃ rākṡaso abravīt | paridevitakaṃpaneṡu aniṡṭasaṃyogapriyahīneṡu | uṡitaṃ narakeṡu varaṃ na ca kupuruṡasaṃśrayaniketa: ||17|| amātyaṃ saṃjayaṃ nāma piśāco idamabravīt | svakaṃ me hrdayaṃ dehi śrṇu gāthāṃ subhāṡitāṃ ||18|| svakante hrdayaṃ demi brūhi gāthāṃ subhāṡitāṃ | piśācamabravīdvīro saṃjayo vigatavyatho ||19|| tatremāṃ gāthāṃ subhāṡitāṃ piśāco’bravīt | na jātu trṇakāṡṭhehi jvalana: śāmyate jvalan | na jātu upabhogebhya: trṡṇā kāmeṡu śāmyati ||20|| śreṡṭhiṃ vasundharaṃ nāma daridro idamabravīt | iyaṃ subhāṡitā gāthā sarvasvena tu dīyate ||21|| bodhisatvo’bravīt | sarvasvaṃ dadāmi eṡāṃ brūhi gāthāṃ subhaṡitāṃ | etaṃ santa: praśaṃsanti dharmeṡu yatsubhāṡitaṃ ||22|| tatremāṃ gāthāṃ subhāṡitāṃ daridro’bravīt | ākīrṇānyapi śūnyāni bāliśā yatra jantava: | śūnyānyākīrṇā ca santi ekenāpi prajānatā ||23|| surūpaṃ nāma rājānaṃ puruṡo etadabravīt | jambudvīpena mūlyena śakyaṃ śrotuṃ subhāṡitaṃ ||24|| @070 bodhisatva uvāca | jambudvīpaṃ ca te demi sarvaṃ yatkiṃci icchasi | śīghraṃ subhāṡitaṃ brūhi brūhi satyaṃ yadicchasi ||25|| tatremāṃ gāthāṃ subhāṡitāṃ puruṡo’bravīt | ahaṃkāramamakārā nānā yatra samupasthitā | mānaṃ yatra nirodhāya utpadyante tathāgatā: ||26|| satvaraṃ nāma hariṇaṃ lubdhaka idamabravīt | iyaṃ subhāṡitā gāthā dehi mānsaṃ śrṇohi tāṃ ||27|| yadi vināśadharmeṇa mānsenāhaṃ subhāṡitaṃ | śrṇomi demi te mānsaṃ kṡipraṃ brūhi subhāṡitaṃ ||28|| tatremāṃ subhāṡitāṃ gāthāṃ lubdhako’bravīt | satāṃ pādaraja: śreyo na suvarṇamayo giri: | so pānsu śokahārāya so giri śokavardhana iti ||29|| rājānaṃ nāgabhujaṃ nāma taddāso idamabravīt | cāturdvīpena rājyena śakyaṃ prāptuṃ subhāṡitaṃ ||30|| bodhisatvo’bravīt | cāturdvīpaṃ ca te rājyaṃ demi kṡipramudīraya | etāṃ subhāṡitāṃ vācāṃ mā vilamba bravīhi me ti ||31|| tatra imaṃ ślokaṃ subhāṡitaṃ taddāso’bravīt | lomotpāṭanatulyamāhu viduṡa: prājñasya yā vikriyā tasmā jñānabalaṃ sametiya punardoṡāṃ samūlāṃ nayā | chittvā doṡavivarjitena manasā saṃbhāti saṃgha: śuci: bhāti lokaguru: satāmanugato’nikṡiptabhāro śuciriti ||32|| @071 evaṃ subhāṡitārthāya prapāte patita: puna: | bhūya: subhāṡitārthāya potastyakto mahārṇave ||33|| bhūyo akṡīṇi tyaktāni śrutvā gāthāṃ subhāṡitāṃ | agniskandhe puna: patita: śrutvā gāthāṃ subhāṡitāṃ ||34|| bahūni evamādīni duṡkarāṇi jinarṡabhā: | subhāṡitānāmarthāya pratipadyante mahāyaśā ||35|| evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho jinaputra bodhisatvā: trtīyāyāṃ bhūmau vartante kathaṃ caturthāyāṃ bhūmau vivartanti iti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | caturdaśabhirbho dhutadharmadhara ākārairbodhisatvā: trtīyāyāṃ bhūmau vartamānā: caturthāyāṃ bhūmau vivartante | katamehi caturdaśehi | akṡavaṃkadyū takrīḍānuyogamanuyuktāśca bhavanti | atyabhīkṡṇaṃ vivekaṃ sevanti | rājyaṃ ca kārāpayamāṇā lobhenābhibhūtā atrāntaravijitavāsināṃ sarvasvahāriṇo bhavanti | aparādhaṃ ca ananuyujyā vadhamākṡepayanti | vadhyāṃśca na saṃgopāyanti | puruṡāṃśca vadhrayanti | vipratipannāśca bhavanti | na ca bhogayātrāyāṃ saṃvibhajanti vidyamāneṡu vibhaveṡu | pravrajitvā ca samyaksaṃbuddhānāṃ bhāṡatāṃ vā bāhuśrutyaṃ na paryāpnu- vanti | purā praṇidhitvā ca bāhuśrutyaṃ na deśayanti | āmiṡapratibaddhāṃśca sevanti na dharmapratibaddhā | na cābhīkṡṇaṃ buddhavarṇaṃ bhāṡanti | samyaksaṃbuddhāṃśca lokasamatāye deśenti | na ca samyaksaṃbuddhāṃ lokottarā iti bodhayanti | imehi bho dhutadharmadhara caturdaśabhirākārai: bodhisatvā: trtīyāyāṃ bhūmau vartamānāścaturthāyāṃ bhūmau vivartanti | ye hi kecidbho dhutadharmadhara bodhisatvā: trtīyāyāṃ bhūmau vartamānā: caturthāyāṃ bhūmau vivartensu: vivartanti vivartiṡyanti vā sarve te imehi caturdaśehirākārairnāto bhūya iti | @072 evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho jinaputra bodhisatvā avaivartiyā prathamaṃ cittamutpādayanti bodhāya kevarūpeṇa sukhena yujyanti kevattakāśca satvā sukhasātasaṃgatā bhavantīti | evamukte āyuṡmānmahākātyā- yana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡi | sarvasatva sukhasātasaṃgatā saṃbhavanti yadacintyamadbhutaṃ | jāyate yada mano maharṡiṇāṃ bodhimārgaparibhāvanātmakaṃ ||36|| saptarātramitiniścayāśca ye ye’pi te nirayadāruṇālayā | ye ca pretabhavaneṡu prāṇino te bhavanti sukhitāśca nāma ||37|| saptarātraṃ na cyavanti prāṇino bodhisatvakuśalānukaṃpayā | kṡubhyate ca vasudhā sasamudrā saprabho bhramati merumastaka: ||38|| bhūmi sandhiṡu ayaṃ pravartate niścalā nabhasi nātra saṃśaya: | teṡu sarvaśubhakarmarāśināṃ tejasā bhramati sarvasaṃtataṃ ||39|| atha khalu nāmatidevo nāma trāyastriṃśako bodhisatvo bhūto ekāṃsamuttarāsaṅgaṃ krtvā yena bhagavanto drṡṭo tenāṃjaliṃ praṇamayya bhagavantamabhistuta: saṃmukhaṃ vaśībhūtagaṇasya imai: ślokai: | @073 yasya rūpaṃ hemābhāsaṃ taruṇaraviavihatavapuṃ virājitatejasā dvātriṃśadbhi: pūrṇai: pūrṇaṃ kuśalacarapuruṡakathitai: sulakṡaṇalakṡaṇa: | śīlenāgryaṃ saṃpūrṇābhaṃ dharaṇinagagurutarabalaṃ balottamadhāriṇaṃ te vande śāntaṃ te dāntaṃ...smrtivinayakuśalaṃ surāsurasatkrtaṃ ||40|| dīrghaṃ kālaṃ citrācāro kuśala ativipulaphalado bhavakṡayakāṃkṡayā ślāghyairnānai: maitrīpūrvairbahuvividhajanitakuśalai: śamābhimukho muni: | tyaktvāvāsaṃ nityaṃ vidvānasurasuramahitaṃ sukhitaṃ satvapratibodhane ikṡvākūnāṃ vaṃśodbhūto dharaṇitalamavatari yaśa: sthito acalādhrti: ||41|| māyāyā devyā: kukṡismiṃ praviśiṡu sa kumudasadrśo varo gajarūpavāṃ evaṃ...lokāloka: tuṡitavarabhavananilayaṃ vihāya ihāgata: | satvāṃ mattāṃ andhāṃ drṡṭvā vimatipathaviṡamapatitāṃ samuddharituṃ prajā: tasmiṃ kāle ratnākīrṇā vividhanidhinicayabharitā cacāla vasundharā taṃ śākyendraṃ cāritrāḍhyaṃ smrtinibhrtamadhiguṇacitaṃ avandi mahāminiṃ ||42|| prāsādāgre devī māyā surapatipravarabhavane vā sukhai: pravicāyate nrtyairgītairlāsyairvādyai: ścavaṇahrdinayanasubhagai: sureṡviva devatā | sā devī rājānaṃ khinnaṃ vadati vanavaraṃ mahipate brajeyaṃ yadicchasi lumbodyānaṃ puṡpākīrṇaṃ madhumadhuraparabhrtarutaṃ manohrdinandanaṃ ||43|| gatvā tasmiṃ strībhi: sārdhaṃ pravicarati muditasukhitā vane vanalolayā sā codyānaṃ paryaṇvantī taruṇalatakiśalayadharāṃ dadarśatha lumbinīṃ | tasyā: śākhāṃ...grhyāna paramaratisukhamuditā salīlaavasthitā sā tatra śākhāṃ rakṡantī janayi jinamajitamanasaṃ mahāmunimuttamaṃ ||44|| śītoṡṇe ca dve vāridhāre pravarakusumabharite jinaṃ yatra snapayiṃsu taṃ @074 devā jāyantaṃ jātamātraṃ nrpatiṃ surabhuvanamahitaṃ trilokamaheśvara | sānukrośaṃ lokātītaṃ śaraṇamiha divi ca bhuvi cā jarāmaraṇāntakaṃ aprāptaṃ taṃ bhūmau dhīraṃ kamaladalasadrśanayanaṃ surāsuranandanaṃ ||45|| hrṡṭā tuṡṭā devā sarve tridaśaprabhrtibhavanacyutā pratisthihiṡurvanaṃ ikṡvākūnāṃ vaṃśodbhūto dharaṇitalamavatari yaśasthito acalādhrti | vikramāṃśca sapta pūrṇaṃ mrgavrṡarājāmatiriva rasamānīkaṃ jyeṡṭho śreṡṭho lokāgro’haṃ na ca mama puna jaramaraṇā hato bhavupadrava: ||46|| chatraṃ daivaṃ ratnākīrṇaṃ sphaṭikarucirakusumacitraṃ sitābhrasitaprabhaṃ hastā muktaṃ sthāye sāmaṃ samabhicchadi nrpatitanayaṃ vihāyase utthitaṃ | vālaiścograi: śaṃkhājābhairmrdubhirupacitamanupamaṃ divaukasanirmitaṃ uccairdaṇḍaṃ muktāśvetaṃ bhramati maṇikanakavikrtaṃ sucāmaravījanaṃ ||47|| dundubhyo cā meghonnādā pavanakhagagaganaparigā nadanti mahatsvarā: puṡpaughāścā divyā srṡṭā marubhi jinabalavaramukhe sacandanacūrṇitā: | saṃtoṡātīśayayuktebhi: suramarū jayati sukhakaro rase ravaṇīśatai: kṡubdhāsannā nānāratnā udadhibhuvi talasalilayostathāgatatejasā iti ||48|| iti śrīmahāvastuavadāne trtīyā bhūmi: samāptā || evamukte āyuṡmānmahākāśyapo āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho jinaputra bodhisatvā avivartikatāye sansthihanti kevattakāni karmāṇi asthānatāye samupacaranti iti | tata: kātyāyanasthaviro jinaśāstraviśārada: | kāśyapaṃ dhutadharmāṇaṃ gāthābhiradhyabhāṡata ||1|| @075 yāni karmāṇi sevante bodhisatvā vijānatha | asthānatāye na sevante yāni tāni vijānatha ||2|| mātaraṃ pitaraṃ caivāpyarahantaṃ tathaiva ca | jīvitā na viropenti bodhisatvā mahāyaśā: ||3|| saṃghaṃ ca ten a bhindanti na ca te stūpabhedakā | na te tathāgate cittaṃ dūṡayanti kathaṃ cana ||4|| na te pāpāni sevanti viparītāye prṡṭiye | alpaṃ krtaṃ na nāśenti kiṃ mama punaryaṃ bahuṃ ||5|| saṃsarantā ca saṃsāre na jātu drṡṭipūrvake | pratirajyanti dharmārthe puṇye vājñānapūrvake ||6|| yasya vrkṡasya chāyāyāṃ sīdanti ca śayanti ca | na tasya patrahiṃsā ca nag hātenti ca roṡitā: ||7|| daśa karmapathāṃ kuśalāṃ sevanti puruṡottamā | na ca mantraṃ prayojenti parasya dehaghātakaṃ ||8|| karmas aṃniśritā: santa: kautūhalavini:śritā: | āpatsu na viṡīdanti na ca modanti vrddhiṡu ||9|| kāyakarma vacīkarma manokarma tathaiva ca | adhyāśayāśca pariśuddhā: dānapāramitā ca yā ||10|| aṡṭamīprabhrtiṃ bhūmīṃ gatā te anivartiyā | ekāṃśena śubhaṃ karma sevante lokapūjitā: ||11|| prathamāṃ ca upādāya bhūmīṃ yāvacca saptamī | vyāmiśraṃ karma sevante bhūmīṡvetāsu janottamā ||12|| @076 evamādīni karmāṇi sevamānā mahānarā: | lokānāmanukaṃpārthaṃ pūrenti bhūmayo daśeti ||13|| evamukte āyuṡmāṃ mahākāśyapo āyuṡmantaṃ mahākātyāyanamuvāca | ye puna: bho jinaputra bodhisatvā avaivartikā sāmante prthagjanatāye apāyāṃ apāyāṃ yānti āhosvidaṃ neti | sāmante prthagjanatāye avarāvarāśca gatiyo gacchanti āhosvidaṃ neti | evamukte āyuṡmāṃ mahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ye ime bho dhutadharma- dhara bodhisatvā avaivartikadharmā te saptasu bhūmiṡu na kathaṃcitkiṃcitkadācit yarḍcchayā nirayaṃ pi gacchanti tiryagyoniṃ vā gacchanti daridrā vā bhavanti durbalā vā | atha khalu brāhmaṇā bhavanti pratyekabrāhmaṇā vā indrāśca upendrāśca yakṡādhipatayaśca yakṡāśca nāgāśca nāgarājānaśca gandharvā gandharvādhipatayaśca cakravartinaśca prādeśyāśca rājāna: agrāmātyāśca śreṡṭhinaśca janapadapradhānāśca rājaputrāśca śreṡṭhiputrāśca agramahiṡīputrāśca nāyakāśca sarvaśauryavīryāśca bhavanti balasampannā: ca bhavanti ullokanīyāścāvalokanīyā- ścābhivandanīyāścādeyavākyāśca bahujanapriyāśca bahujanakāntāśca bahujanamanāpāśca saṃkīrtanīyāśca prahlādanīyāśca mahādhanāśca mahāvibhavāśca mahāparivārāśca mahotsāhā mahātejāśca bhavanti | yadi kecitkathaṃ cidāryāpavādaheto: saptasu bhūmiṡu vartamānā avīciṃ mahānirayaṃ gacchanti atha khalu pratyekanirayaṃ gacchanti | preteṡu atyantakāyeṡu nopapadyanti | asureṡu nopapadyanti | kṡudratiryagyoniṃ na gacchanti | uttarakuruṡu nopapadyanti | strītvaṃ na gacchanti | vipaṇḍakatvaṃ na gacchanti | atha khalu sarvāsu daśabhūmiṡu puruṡā bhavanti sarvāṃgapratyaṃgopetā: avikalendiyā | yaśca bodhisatvo bodhisatvaṃ jīvatādvyaparopayati samyaksaṃbuddhaśrāvakaṃ vā śrotāpannaṃ vā ye vā satvā pratyekabuddhatvāya viniṡṭhāstathārūpaṃ pudgalaṃ jīvitādvyaparopayitvā nirayaṃ gacchati | yaṃ bodhisatvā: saptasu bhūmiṡu prāṇātipātaṃ vā karonti adattaṃ vā haranti sarvaparipūrṇaṃ vā akuśalakarma na samarthaṃ @077 bodhisatvaṃ nirayaṃ nayituṃ | yāni ca karmāṇi bodhisatvai: purato praṇidhānasyopa- citāni akuśalāni tāni ca prathamacittotpādāya āvrtāni tiṡṭhanti yathā mahatā śailena mrgasaṃgho | asaṃprāptasya praṇidhicittaṃ dvitiyatrtīyacaturthapaṃcamaṡaṡṭhasaptamāsu jātiṡu vipacyati antaśo śīrṡaparitāpenāpi | evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho jinaputra bodhisatvā avaivartikā samyaksaṃbuddhānārādhayitvā agārasthā anagāriyaṃ pravrajanti te tathāgatā: kevarūpeṇa ovādena ovadantīti | tata: kātyāyanasthavira: kāśyapaṃ idamabravīt | drṡṭāntehi viviktābhi: kathābhiranupūrvaśa: ||14|| bodhisatvacaritaṃ mahāpakaṃ jātakāparamateṡu kovidā | deśayanti damadānasaṃvaraṃ bodhisatvapariṡāya īśvarā ||15|| yo mahājanahitāya sevate karmamapratisamaṃ narottama: | ityeva taṃ ca matimāṃ tathāgato bodhisatvapariṡāya bhāṡati ||16|| so prabhu: bhagavato pravucyati jñānapūrvakamupeti duṡkaraṃ | tasya loki sadrśo sudurlabho bodhisatva iti śāsane jina: ||17|| @078 evamādikaṃ bho dhutadharmadhara samyaksaṃbuddhā bodhisatvaparṡāyaṃ dharmaṃ deśayantīti | evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamidamuvāca | yānī- māni bho jinaputra jātakāni jinabhāṡitāni imāni kuta:prabhrtikāni vijñeyānīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamidamuvāca | yānīmāni bho dhutadharmadhara jātakāni jinabhāṡitāni imāṃ aṡṭamāṃ bhūmīṃ prapadyantīti | evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamidamuvāca | kuta: prabhrti bho jinaputra bodhisatvā: sarvasvaparityāgāṃśca parityajanti duṡkaraparityāgāṃ- śceti | evamukte mahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | aṡṭamāṃ bhūmiṃ prabhrti bho dhutadharmadhara bodhisatvā: sarvasvaparityāgāṃśca parityajanti duṡkaraparityāgāṃśca kurvanti iti | aṡṭamāṃ bhūmiṃ prabhrti bho dhutadharmadhara bodhisatvā: samyaksaṃbuddhapūjayā pūjayitavyā iti | tatredamucyate | aṡṭamāṃ prabhrti bhūmiṃbodhisatvā jinātmaja | samyaksaṃbuddhā iti draṡṭavyā ata: prabhrtyanivartiyā: ||18|| ata: prabhrti dhyānāni gambhīrāṇi labhanti te | ata: prabhrti uttaptaṃ jñānaṃ teṡāṃ pravartate ||19|| ata: prabhrti bhāṡanti vācāṃ jñānapurogamāṃ | ata: prabhrti kucchattā āyuṃ muñcanti paṇḍitā: ||20|| ata: prabhrti yā śuddhā tāṃ jātimanuyānti te | ata: prabhrti yaṃ śuddhaṃ tadrūpamanubhavanti te ||21|| ata: prabhrti yaṃ liṅgaṃ icchanti bhavanti tathā | ata: prabhrti yaṃ deva icchanti bhavanti tathā ||22|| @079 ata: prabhrti tīrthikā vā bhavanti bhavasūdanā: | ata: prabhrti kucchanti kāmāṃ śaṃsanti nirvrtiṃ ||23|| ata: prabhrti bhūyiṡṭhā bhavanti vadatāṃ varā: | śiṡyā devātidevānāṃ saṃbuddhānāṃ yaśasvināṃ ||24|| adhyeṡyanti tata: paretya buddhairdharmaprakāśanai: | dharmaṃ deśayatha prājñā pratigrhṇatha rṡidhvajaṃ ||25|| ata: prabhrti vinayanti arhatve subahuṃ janaṃ | ata: prabhrti vinayanti śaikṡabhūmau bahuṃ janaṃ ||26|| ata: prabhrti anubaddhā devā yakṡā saguhyakā: | bodhisatvaṃ mahāsatvaṃ yāvatprāptā svayaṃbhutā ||27|| ata: prabhrti tadrūpaṃ agryaṃ sadevake loke | ata: prabhrti varṇo pi tejokīrtiyaśobalaṃ | lokena viṡamaṃ bhavati bodhisatvānamuttamaṃ ||28|| anutpādācca buddhānāṃ paṃcābhijñā bhavanti te | naṡkramyamanuvarṇayanti kāmeṡu doṡadarśina: ||29|| ata: prabhrti devāśca asurā brahmaṇā saha | guṇai teṡāṃ anurajyantā āgacchanti krtāñjalī ||30|| vaśībhūtāna yā ceṡṭā bodhisatvāna tādrśī | aṡṭamābhūmiṃ yā ceṡṭā bhavanti tādrśī tathā ||31|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye ime bho jinaputra bodhisatvā avaivartikā: cakravartirājyāni kārayanti kevarūpaṃ dharmaṃ deśayanti satvānāṃ anutpāde ca buddhānāṃ kevarūpeṇa saṃgraheṇa satvā saṃgrhṇanti kevarūpāṃ ca janatāṃ @080 upekṡanta iti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ye ime bho dhutadharmadhara bodhisatvā avaivartikā cakravartirājyāni kārayanti te satvānāmevaṃ dharmaṃ deśayanti | daśakuśalakarmapathasamāyuktā satvānāmanudarśayanti | mā bhavantu prāṇi- vadhamadattaharaṇaṃ rakṡitavyāni paradārāṇi anrtapiśunaparuṡamabaddhapralāpābhidhyāvyāpāda- mithyādarśanāni varjayitavyānīti deśenti | hiraṇyasuvarṇasya dhanasya agrato nive- śanasya rāśayo upasthāpayitvā evaṃ ca vadanti | vaikaliyaṃyasya yena ito sag rhṇatu dhanaṃ | dharmalabdhā mama bhogā mā bhavanto viṡīdatha ||32|| ahaṃ mālyaṃ ca gandhaṃ ca dhūpaṃ cūrṇaṃ manoramaṃ | dadāmi mā viṡīdantu bhavanto ramyatāmiti ||33|| evamukte mahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | kevarūpai: karmabhi- rbodhisatvānāṃ cakravartirājyāni kārayamāṇānāṃ saptaratnāni bhavanti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡe | yatha labhati manujavrṡabho cāturdvīpo prabhūtadhanakośo | saptaratanāni rājā ahaṃ idamudīrayiṡyāmi ||34|| taruṇaravimaṇḍalanibhaṃ pravaradaśaśatārasaṃcayamanojñaṃ | cakraratanaṃ naravaro purimakuśalas aṃbhavaṃ labhati ||35|| paricāravidhisaṃyuktaṃ dadāti dānamanavadyasaṃkalpe | ajitajayamapratihataṃ tena naravaro labhati cakraṃ ||36|| himanicayakumudavarṇaṃ saptāṅgapratiṡṭhitaṃ mahānāgaṃ | anilabalatulyavegaṃ hastiratanamadbhutaṃ labhati ||37|| @081 durgeṡu ca viṡameṡu ca saṃkramamarisūdano pratiṡṭhapiya | tena khagapathegāmiṃ gajavararatanaṃ....labhati ||38|| tada bhrṃganīlaṃ suvarṇamanilajavakeśariṃ samudyatapādaṃ | pratilabhati turagaratanaṃ sukrtakuśalas aṃcayo rājā ||39|| hayanavarehi parivahī mātāpitaraṃ guruṃ tathācāryaṃ | tena kuśalena rājā aśvaratanaṃ adbhutaṃ labhati ||40|| maṇiratanamanupamavarṇaṃ vaiḍūryeṇa śīramanupasaṃpannā | … … … … …… … … … ||41|| … … … … … … … … …| labhati pramadāṃ manāpāṃ ratanavaramanantabalavīryai: ||42|| pūrvabhave hi nivāse svadārasantoṡasaṃyamābhirato | āsīcca narādhipatī strīratanaṃ tena so labhati ||43|| āḍhyaṃ vividhadhanavaraṃ prabhūtanidhinicayasaṃcayopetaṃ | grhapatiratanamudāra pratilabhati mahāvaśī rājā ||44|| vividhadhanasaṃcayānāṃ dātā guruṡu gurugauravopeto | tena sag rhapatiratanaṃ pratilabhati prabhūtadhanakuśalaṃ ||45|| nayanayajñaṃ medhāviṃ vyaktaṃ nāyakadhvajaṃ cāturdvīpaṃ | pariṇāyakaratanavaraṃ pratilabhati mahīpati: virato ||46|| mārgagato praṇaṡṭānāṃ hatahatanayanānāṃ deśayi mārgaṃ | tena pariṇāyakavaraṃ labhati ratanaṃ uttamanāyakaṃ ||47|| etairdhutadharmadharā karmehi samutthitāni ratanāni | tena ca eva narendro dharmeṇa mahīṃ praśāsayati ||48|| @082 evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye ime hi bho jinaputra bodhisatvā: prathamacittamutpādayanti te katibhirākāraiścaturthyāṃ bhūmau vartamānā: paṃcamāyāṃ bhūmau vivartante | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapameta- duvāca | ye ime bho dhutadharmadhara bodhisatvā: prathamacittotpādā saptabhirākāraiścaturthyāṃ bhūmau vartamānā: paṃcamāyāṃ bhūmau vivartante | katamehi saptahi | bhikṡuṇīdūṡakāśca bhavanti | puruṡadūṡakāśca bhavanti | paṇḍakadūṡakāśca bhavanti | mantrabalena cāpi parasya asantaṃ rogamutpādayanti | suśolavantāṃśca śīlāccyāvayanti | ahirīkāśca bhavanti | ano- trāpiṇaśca bhavanti | ye kecidbho dhutadharmadhara bodhisatvā: prathamaṃ cittamutpādayanti te imebhi: saptabhirākāraiścaturthāyāṃ bhūmau vartamānā: paṃcamāyāṃ bhūmau vivartanti | ityeṡā bhumirupadiṡṭā caturthī sugatātmaja | ramaṇīyā bodhisatvānāṃ ye te bodhiparāyaṇā iti ||49|| iti śrīmahāvastuavadāne caturthī bhūmi: samāptā || evamukte āyuṡmānmahākāśyapo āyuṡmantaṃ mahākātyāyanametaduvāca | bho jinaputra bodhisatvā avaivartikā catūrthībhūmito ye paṃcamāṃ bhūmiṃ saṃkrāmanti teṡāṃ katamaṃ sandhicittaṃ bhavatīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ādīptāṃ sarvabhavāṃ paśyanti rāgadveṡamohebhya: aśaraṇyaṃ nirānandaṃ sandhicittaṃ catu:- paṃcamānantaraṃ bhavatīti | evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho jinaputra samyaksaṃbuddhena bhagavatā paṃcamāyāṃ bhūmau samyaksaṃbuddhā: pūjitāsteṡāṃ samyaksaṃ- buddhānāṃ kāni nāmāni gotrāṇi kevattā śrāvakasannipātā kevattikā prabhā kevattikamāyu:- pramāṇamiti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthā- bhiradhyabhāṡi | @083 śākyamuni nāma jinavaro abhūṡi vaśibhūtakoṭiparivāro | vyāmaprabho girighano kanakagirinibho nihataśatru: ||1|| ṡaḍvarṡasahasrāṇi āyu: puruṡottamasya tatkālaṃ | nāmaṃ tasya yaśavrato abhūṡi atisundaro buddho ||2|| gotreṇa gautamo’sau ayaṃ ca bhagavāntadāsi śreṡṭhisuto | yvāgūdānaṃ datvāṃ buddhapramukhe krtā praṇidhi: ||3|| yaṃ maye kuśalamupacitaṃ saṃśliṡya saṃghe arhante dattvā | tena paramārthadarśī bhaveyamakhilaṃ mamaṃ puṇyaṃ ||4|| antimavataraṇagāmī sundaro sudarśano nāma narasiṃha: | bhāradvājasagotro prabhā ca daśayojanā tasya ||5|| vaśibhūtānāṃ koṭi parivāro tasya satvasārasya | daśavarṡasahasrāṇi āyu: tada māradamakasya ||6|| rājā ca cakravarti abhūṡi dharaṇīṃdharo tin āmena | so taṃ jinaṃ sudarśanaṃ saśiṡyasaṃghaṃ idamuvāca ||7|| sarva hitopadhānaṃ ahaṃ ti demīti paṇḍito avacī | evaṃ ca bhaveyamahaṃ praṇidhesi paraṃ praṇidhi rājā ||8|| jarāmaraṇasya sāgaragatāṃ alīno janatāṃ tāreyyaṃ | ………………………………..||9|| anupahatakuśalamūlo abhūṡi bhagavāṃ nareśvaro nāma | gotreṇa ca vāsiṡṭho ābhā daśayojanā tasya ||10|| vaśibhūtānāṃ koṭī parivāro tasya dvādaśa āsi | nava ca varṡasahasrāṇi manujāna tadā abhūṡyāyu: ||11|| @084 rājā ca cakravarti abhūṡi aparājito tin āmena | so daśabalaṃ narendraṃ prasannacitto idamuvāca ||12|| saptaratanāṅgacitrā imāṃ anekaratanasampattīyo | śīti caturuttarā tava vibhū vihārānahaṃ demi ||13|| so taṃ dānaṃ dattvā tasmiṃ nareśvarake anupraṇidhiṃ | praṇidhesi evaṃ bhaveyamadhigaccheyaṃ jinabalāni ||14|| vijayo nāma amātyo abhūṡi pūrvaṃ jina: suprabho nāma | gotreṇa kāśyapo’sau prabhā ca daśayojanā tasya ||15|| tasya ca śiṡyasaṃgho aṡṭādaśa koṭo dhūtarajānāṃ | viṃśannarāṇa āyu: varṡasahasrāṇi tatkālaṃ ||16|| so vandya jinavaraṃ taṃ vijayo nimantrayī bhavanirghātiṃ | adhivāsayati daśabalo atha vijayo harṡito āsi ||17|| agreṇa praṇītena ca adhigatasvādena bhakṡyabhojyena | santarpayitvānugataṃ praṇidhesi tadā anupraṇidhiṃ ||18|| so’hamapi bhaveyamevaṃ naravaramahito naramaruṇa hitakaro | tenāpi nāyakavaro daśabalo bhave vādiśārdūlo ||19|| āsītpūrvaṃ buddhastathāgato ratanaparvato nāma | gotreṇa gautamo’sau prabhā ca daśayojanā tasya ||20|| triṃśatmanuṡyakoṭyo parivāro āsi dāntacittānāṃ | varṡasahasrāṇi viṃśaṃ āyu: tadāsi manuṡyāṇāṃ ||21|| rājā ca cakravartī abhūṡi tatkālamacyuto nāma | jinakramāṇi nipīḍiya idamavaci varaṃ naramarūṇāṃ ||22|| @085 prāsādasahasrāṇi mahyaṃ naranāgā caturaśītiṃ | tāni samalaṃkrtāni saśiṡyasaṃghasya ahaṃ demi ||23|| adhivāsanāṃ viditvā rājā....prītamano | anupraṇidhiṃ praṇidhesi purato varalakṡaṇadharasya ||24|| kuśalena anena ahaṃ kuśalopacitavarāṇāṃ caritānāṃ | durantakavīryakarmo bhaveya nātho anāthānāṃ ||25|| gaganatalavimalacitto saṃbuddho kanakaparvato nāma | abhūṡi naratāmahito kauṇḍinyo nāma gotreṇa ||26|| tasya śubhakarmajātā śarīraprabhā abhū yījanāni ṡaṭ | paṃca vaśībhūtānāṃ koṭīyo ca parivāro’sya ||27|| daśa ṡaḍvarṡā āyuṃ tadā abhūṡi manujānāṃ ca caturdaśa sahasrāṇi | varṡāṇāṃ saptatriṃśa varśasahasrāṇi ityeva ||28|| āsi tad cakravartī rājā priyadarśano ti nāmena | saptaratanadyutīmān cāturdvīpa: prthivipālo ||29|| so kanakavarṇaparvataṃ saṃbuddhaṃ kramavareṡu nipatitvā | yācati sāmātyagaṇo muktāhārāntapuro prāha ||30|| mama nagaranigamabharitaṃ rājyaṃ caturo mahādhanadvīpā: | tāntava dadāmi vīrā saśiṡyasaṃghasya nirapekṡa: ||31|| yadbhojanaṃ rṡīṇāṃ yadvastraṃ yā ca oṡadhividhīyo | yāni śayanāsanāni ca prāsādavare tathā yeva ||32|| ni:srṡṭameva sarva paribhojyaṃ yasya dvādaśākāraṃ | mama pravararūpadhāri anukampārthaṃ kuruhi karuṇāṃ ||33|| @086 etaddattvā dānaṃ so pārthivalambako anupraṇidhiṃ | praṇidhesi prītimānaso purato saṃpūrṇakuśalasya ||34|| paramārthaṃ śūkṡmadarśI vaiśāradyavarapāramiprāpta: | tenāhaṃ nāyakavaro bhaveya sarvopadhikṡayakaro ||35|| dvātriṃśalakṡaṇadharo bhagavānnāmena puṡpadanto ti | abhūtparamārthadarśi vatso gotreṇa saṃbuddho ||36|| tasyāpi yojanāni nava śarīraprabhā jinapravarasya | vaśibhūtakoṭiyo catustriṃśaddaśabale samanubaddhā: ||37|| paṃcāśaṃ ca abhūṡi varṡasahasrāṇi āyu:parimāṇaṃ | manujāna evaṃ na vimati kāryā tatropadeśasmiṃ ||38|| pārthivo caiva narapatī taṃ kālaṃ āsi durjayo nāma | upagamya puṡpadantaṃ vandati pādāṃ saparivāra: ||39|| krtakarapuṭo prasanna: naraprabho puṡpadantamidamāha | adhivāsayatu me daśabalo saptāhaṃ bhojanavidhānaṃ ||40|| adhivāsanaṃ viditvā rājāsya durjayordhvabala eva | chādayati medinitalaṃ suvarṇapaṭṭehi rucirehi ||41|| tatra ratanāmayāni vinikṡipati āsanāni citrāṇi | bhojanavidhiṃ ca citrāṃ sthāpayati sugandhipratyagrāṃ ||42|| saptaratanāmayāni chatrāṇi naramarūṇāṃ aṡṭaśataṃ | ghorenti bhūṡaṇadharā citrābharaṇadhāriṇo puruṡā ||43|| evaṃ ekaikasya vaśibhūtasya dhārenti hrdimano | chatraratanaṃ vicitraṃ śaśiśaṃkhatalopamaṃ vimalaṃ ||44|| @087 santarpayitva rājā saparivāraṃ puṡpasāhvayaṃ sugataṃ | atha manasā praṇidheti tadā va so taṃ anupraṇidhiṃ ||45|| tvamivamahaṃ saṃbuddho dharmaṃ parkāśayeya naramarūṇāṃ | … … … … … … … …||46|| dvātriṃśallakṡaṇadharo nāmena latitavikramo saṃbuddho | āsi bhagavāṃ bhavanudo vāsiṡṭhagotro dhutakileśo ||47|| tasya ca svaśarīrajātā prabhā abhū yojanāni triṃśa duve | vaśibhūtakoṭiyo ca triṃśa naravarasya parivāro ||48|| āyuṃ tadā narāṇāṃ varṡasahasrāṇi āsi caturaśītiṃ | rājā ca tadā āsī caturaṃgabalo priyo manāpo ||49|| prāsādakoṭiyo ca catvāriṃśaṃ anekaratanānāṃ | kārayati bhūmipālo pravara ekaṃ ca prāsādaṃ ||50|| śayyāsanaṃ ca vipulaṃ kārayate pārthivo nirupavadyaṃ | bhojanagilānapraccayamrṡiyogyaṃ sanniveśeti ||51|| bhagavato niryātitvā saśiṡyasaṃghasya so anupraṇidhiṃ | praṇidheti hrṡṭacitto rājā purato daśabalasya ||52|| durlabhasadrśo asama: daśabalo ca jarāmaraṇavimatimathano | bhaveya śreṡṭho naramarūṇāṃ kugaṇīgaṇavacanamathano ||53|| dvātriṃśalakṡaṇadharo bhagavāṃ āsī mahāyaśo nāma | gotreṇa kāśyapo so vistīrṇayaśo amitakīrti: ||54|| śarīrabhāsā tasya paṃcāśaṃ yojanāni puṇyavato | vaśibhūtakoṭiyo ca tasyāsī paṃcapaṃcāśaṃ ||55|| @088 varṡasahasrāṇi tadā caturaśītiṃ āyu:parimāṇaṃ | āsi tadā manujānāṃ caturguṇa eṡa caturaśīti ||56|| rājā tadā abhūṡī nāmena so mrgapatisvaro nāma | cāturdvīpādhipatirvipulabalavaro ajitacakro ||57|| so ratnaskandhaśākhāṃ vanakhaṇḍāṃ yojanāni ṡaṇṇavati | kārāpayi bhūmipati pravarāṃ varavastrasaṃchannāṃ ||58|| vaiḍūryamaṇitalāṃ ca krtvāna vasudhāṃ vibhūṡaṇavicitrāṃ | aguruvaradhūpagandhāṃ sugandhapuṡpāvakīrṇatalāṃ ||59|| taṃ tatra vādisiṃhaṃ rṡabhaṃ so bhojanena saptāhaṃ | tarpayati bhūmipālo prasannacitto praṇītena ||60|| taṃ suravaravanaupamaṃ tato vanaṃ tasya satvasārasya | niryātayati prasanno divāvihāraṃ daśabalasya ||61|| dattvā sa rājā....mahāyaśasya saśiṡyasaṃghasya | rājā udagracitto praṇidheti tadā anupraṇidhiṃ ||62|| bahujanamahito svayaṃbhū ananyaneyo bhaveya sarvajño | kuśalena hi me tena tathagatabalo vibhū bhomi ||63|| vipulabalapuṇyakośo nayānayajño jino ratanacūḍo | āsi abhinīlanetro nirupamaguṇasaṃcayo dhīro ||64|| tasya ca prabhā śarīre yojanaśatavistarā samantena | bhāradvājasagotro sa sarvadarśī tadā āsi ||65|| tasya saṃgho āsī navanavati koṭiyī dhūtarajānāṃ | varṡāṇāṃ ca sahasrāṇi caturāśītiṃ tadā āyuṃ ||66|| @089 rājā tada cakravarti abhūṡi cāturdvīpo mahisthāmo | nāmena maṇiviṡāṇo śāsati dharmeṇa yo janatāṃ ||67|| dvānavati koṭinayutāṃ prāsādānāmanekarūpāṇāṃ | kārayati bhūmipālo taṃ ratanajinaṃ samuddiśya ||68|| so pravarakāñcananibhaṃ naramarugaṇasatkrtaṃ ratanacūḍaṃ | bhojayati saparivāraṃ varṡāṇi daśa aviśrāmaṃ ||69|| prathamadivasaṃ ca sugataṃ bhojetvā sārdhaṃ śiṡyasaṃghena | niryāteti naravaro prāsādavarāṃ guṇadharasya ||70|| so taṃ dānaṃ datvā tasya mahāpudgalasya rājavaro | anupraṇidheti praṇidhiṃ prasannacitto jinasakāśaṃ ||71|| ucchinnamohajālo prasannacitto asaṃgapratibhāno | tāreyya sarvajanatāṃ saṃsāramahārṇave patitāṃ ||72|| evameva aprameyā paṃcamyāṃ bhūmiyāṃ puruṡasiṃhā: | pratyekajinā tathāpi śaikṡāśaikṡā ca jinaputrā: ||73|| saṃpūjitā bhagavatā ime tathānye tathāgatā: sarve | samupacita kuśalamūlaṃ arthe jagatasya sarvasya ||74|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye bho jina- putra bodhisatvā bodhāye praṇidhenti te katibhirākārai: paṃcamāyāṃ bhūmau vartamānā: ṡaṡṭhāyāṃ bhūmau vivartanti | evamukte āyuṡmānmahākātyāyana: āyuṡmantaṃ mahākāśyapamuvāca | caturbhi bho jinaputra ākārairdhutadharmadhara bodhisatvā bodhāye ye praṇidhenti paṃcamāyāṃ bhūmau vartamānā: ṡaṡṭyāṃ bhūmau vivartanti | katamehi caturhi | samyaksaṃbuddhānuśāsane pravrajitvā @090 yogācārehi sārdhaṃ sambhuvaṃ kurvanti | aṡṭamake dhutavedanāgrddhā bhāvanā uttrasanti | śamathavipaśyanābhāvanābahulāśca abhīkṡṇaṃ viharanti | ālaṃbaṇālaṃbaṇacittaṃ hetuśo parikalpenti | ye hi keci bho dhutadharmadhara bodhisatvā bodhāya praṇidhento paṃcamāyāṃ bhūmau vartamānā ṡaṡṭhyāṃ bhūmau vivartanti sarve te imehi caturhi ākārehi vivartensu: vivartanti vivartiṡyanti vā | ityeṡā paṃcamī bhūmī vyākrtā saṃnidarśitā | teṡāṃ bahuvidhapuṇyānāṃ bodhisatvāna māriṡa iti ||75|| iti śrīmahāvastuavadāne paṃcamī bhūmi: samāptā | tata: sthavira: kāśyapa: kātyāyanamathābravīt | kiṃ cittaṃ bodhisatvānāṃ paṃcamāyāṃ vipaścitāṃ ||1|| tata: kātyāyanasthavira: munikāśyapaṃ dhutadharmadharaṃ gāthayādhyabhāṡi | alpāsvādanibaddho yaṃ lokāvarto’tidāruṇa: | … … … … … … jāyate ||2|| evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | kṡetramiti | tata: sthavira: kātyāyana: mahākāśyapamathābravīt | śrūyatāṃ lokanāthānāṃ kṡetraṃ tatvārthaniśritaṃ ||3|| upakṡetraṃ ca vakṡyāmi teṡāṃ paramavādināṃ | tāni niśamya vākyāni śāsanaṃ ca naravara ||4|| ekaṡaṡṭiṃ trisahasrāṇi buddhakṡetraṃ parīkṡitaṃ | ato caturguṇaṃ jñeyamupakṡetraṃ tathāvidhaṃ ||5|| evamukte āyuṡmāṃ mahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | kiṃ punarbho @091 jinaputra sarveṡu buddhakṡetreṡu utpadyanti samyaksaṃbuddhā utāho keṡucideva utpadyanti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡe | kicideva bhavati apariśūnyaṃ kṡetramapratimarūpadharehi | kṡetrakoṭinayutāni bahūni śūnyakāni puruṡapravarehi ||6|| durlabho hi varalakṡaṇadhārī dīrghakālasamudāgatabuddhī | sarvadharmakuśalo atiteja: sarvasatvasukhatādharasatvo iti ||7|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | khalu bho jinaputra ko hetu: ka: pratyaya: yaṃ ekasmiṃ kṡetre dvau samyaksaṃbuddhau nopapadyanti iti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡate | yatkāryaṃ naranāgena buddhakarma sudu:karaṃ | tatsarvaṃ paripūreti eṡā buddhāna dharmatā ||8|| asamartho yadi siyādbuddhadharmeṡu cakṡumāṃ | tato duve mahātmānau utpadyete tathāgatau ||9|| taṃ cāsamarthasadbhāvaṃ varjayanti maharṡiṇāṃ | tasmāddu ve na jāyante ekakṡetre naraṡaṃbhau ||10|| na jātu sāvaśeṡeṡu buddhadharmeṡu śruyyate | nirvrtā: puruṡaśreṡṭhā atītādhve jinātmajā ||11|| @092 anāgatā atikrāntā saṃbuddhā ye ca sāṃprataṃ | krtena buddhadharmeṇa nirvāyanti narottamā iti ||12|| evamukte āyuṡmānmahākāśyapa: āyuṡmantaṃ mahākātyāyanamuvāca | katamāni bho jinaputra samprati anyāni buddhakṡetrāṇi yatraitarhi samyaksaṃbuddhā dharmaṃ deśayantīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡe | purastime diśo bhāge buddhakṡetraṃ sunirmitaṃ | tatra mrgapatiskandho nāmena jinapuṅgava: ||13|| purastime diśo bhāge buddhakṡetraṃ krtāgadaṃ | tatra siṃhahanurnāma jino dvātriṃśalakṡaṇa: ||14|| purastime diśo bhāge duddhakṡetraṃ vibhūṡitaṃ | tatra lokagururnāma sarvadarśī mahāmuni: ||15|| purastime diśī bhāge buddhakṡetramakaṇṭakaṃ | tatra jñānadhvajo nāma śāstā śāsati prāṇināṃ ||16|| purastime diśo bhāge buddhakṡetramavekṡitaṃ | tatra kanakabimbābho jino nāmena sundara: ||17|| dakṡiṇasmiṃ diśo bhāge buddhakṡetraṃ drumadhvajaṃ | tatra anihato nāma saṃbuddho devanandita: ||18|| dakṡiṇasmiṃ diśo bhāge buddhakṡetraṃ manoramaṃ | tatra nāmena saṃbuddho cārunetro mahāmuni: ||19|| dakṡiṇasmiṃ diśo bhāge buddhakṡetramakardamaṃ | tatra nāmena saṃbuddho mālādhārī vināyaka: ||20|| paścimasmiṃ diśo bhāge buddhakṡetramavigrahaṃ | tatra nāmena saṃbuddho ambaro bhavasūdana: ||21|| @093 uttarasmiṃ diśo bhāgo buddhakṡetraṃ manoramaṃ | tatra nāmena saṃbuddho pūrṇacandro vidhiśruta: ||22|| heṡṭimasmiṃ diśo bhāgo buddhakṡetraṃ suniṡṭhitaṃ | tatra nāmena saṃbuddho drḍhabāhustathāgata: ||23|| upariṡṭā diśo bhāge buddhakṡetramanuddhrtaṃ | tatra buddho mahābhāgo nāmena arisūdana: ||24|| buddhakṡetrasahasrāṇi anekāni ata:paraṃ | buddhakṡetrasahasrāṇāṃ koṭī na prajñāyate’parā ||25|| buddhakṡetrāṇāṃ śūnyānāṃ koṭī na prajñāyate’ntarā | lokadhātusahasrāṇāṃ koṭī na prajñāyate’ntarā ||26|| yathā saṃsāracakrasya pūrvā koṭī na prajñāyate | tathaiva lokadhātūnāṃ pūrvā koṭī na prajñāyate ||27|| atikrāntānāṃ buddhānāṃ pūrvā koṭī na prajñāyate | praṇidhentāna bodhāya pūrvā koṭi na prajñāyate ||28|| avavartikadharmāṇāṃ pūrvā koṭi na prajñāyate | abhiṡekabhūmiprāptānāṃ pūrvā koṭī na prajñāyate ||29|| tuṡiteṡu vasantānāṃ pūrvā koṭī na prajñāyate | tuṡitebhyaścyavantānāṃ pūrvā koṭī na prajñāyate ||30|| mātu kukṡau śayantānāṃ pūrvā koṭī na prajñāyate | sthitānāṃ mātu: kukṡau tu pūrvā koṭī na prajñāyate ||31|| jāyamānānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate | jātānāṃ lokanāthānāṃ pūrvā koṭī na prajñāyate ||32|| @094 aṅkeṡu grhyamāṇānāṃ pūrvā koṭī na prajñāyate | pādāni vikramantānāṃ pūrvā koṭī na prajñāyate ||33|| mahāhāsaṃ has antānāṃ pūrvā koṭī na prajñāyate | diśāṃ vilokayantānāṃ pūrvā koṭī na prajñāyate ||34|| aṅkena dhāriyantānāṃ pūrvā koṭī na prajñāyate | upanīyamānānāṃ gandharvai: pūrvā koṭhī na prajñāyate ||35|| pūrebhyo niṡkramantānāṃ pūrvā koṭī na prajñāyate | bodhimūlamupentānāṃ pūrvā koṭī na prajñāyate ||36|| prāpnuvantānāṃ tathāgatajñānaṃ pūrvā koṭī na prajñāyate | dharmacakrapravartantānāṃ pūrvā koṭī na prajñāyate ||37|| satvakoṭi vinentānāṃ pūrvā koṭī na prajñāyate | siṃhanādaṃ nadantānāṃ pūrvā koṭī na prajñāyate ||38|| āyu:saṃskāraṃ utsrjantānāṃ pūrvā koṭī na prajñāyate | nirvāyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate ||39|| nirvrtānāṃ śayantānāṃ pūrvā koṭī na prajñāyate | dhyāpiyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate ||40|| evametaṃ yathābhūtaṃ śāstupūgaṃ vijānatha | kvacitkvacicca saṃbuddho buddhakṡetreṡu drśyate ||41|| evamukte āyuṡmānmahākāśyapo āyuṡmantaṃ mahākātyāyanamuvāca | yadi bho jinaputrā ettakā samyaksaṃbuddhā eko ca samyaksaṃbuddo aparimitān satvā parinirvā- payati nanu acireṇa kālena sarvasatvānparinirvāpayiṡyanti | evamayaṃ loka: sarveṇa @095 sarvaśūnyaṃ bhaviṡyati sarvasatvavirahita iti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapa gāthābhiradhyabhāṡe | samanantarasaṃpūraṃ śūnyaṃ bhavatu sarvadā | apratiṡṭhamanālambanaṃ niviṡṭaṃ bhavatu sarvadā ||42|| yattikā prthivīdhātu satvā bahutarakā ato | prthagjanā khu nirdiṡṭā tena paramadarśinā ||43|| śrṇvatāṃ puruṡavarasya śāsanaṃ bahunāṃ kuta: | paryanto bheṡyati satvānāmiti uktaṃ maharṡiṇeti ||44|| evamukte āyuṡmānmahākāśyapo āyuṡmantaṃ mahākātyāyanamuvāca | ye ime bho jinaputra satvā samyaksaṃbodhāye praṇidhenti te katibhirākārai: ṡaṡṭhyāyāṃ bhūmau vartamānā: saptamāyāṃ bhūmau vivartanta iti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahā- kāśyapamuvāca | dubhi khalu bho dhutadharmadhara ākārairbodhisatvā bodhāya praṇidhento ṡaṡṭhyāyāṃ bhūmau vartamānā: saptamāyāṃ bhūmau vivartanti | katamehi dubhi | saṃjñāvedayitanirodhasamā- pattiyo ca sprhayanti yasmiṃśca kāle samyaksaṃbuddhā satvaparijñayā ahaṃ mahātmā śamīkaro tti devatāṃ satkrtya avahitaśrotā śrṇvanti | ye hi kecidbho dhutadharmadhara bodhisatvā: ṡaṡṭhyāyāṃ bhūmau vartamānā: saptamāyāṃ bhūmau vivartensu vivartanti vivartiṡyanti vā sarve imehi dubhi ākārehi vivartanti vivartensu vivartiṡyanti iti | evaṃ eṡāṃ ṡaṡṭhī bhūmirbhavati teṡāṃ guṇavarāṇāṃ | hariṇapatīnāṃ hitāna maharṡiṇāṃ bodhisatvānāmiti ||45|| iti śrīmahāvastuavadāne ṡaṡṭhī bhūmi: samāptā || evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye ime bho dhutadharmadhara bodhisatvā: avaivartikā ṡaṡṭhāto bhūmito saptamāṃ bhūmiṃ saṃkramanti teṡāṃ kevarūpaṃ @096 sandhicittaṃ bhavatīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapaṃ gāthābhiradhyabhāṡata | ātmadamathe pravartayate cittaṃ paramamahājanahitāna | yatsaptamāṃ bhūmi saṃkramanti tathā bhūmiṡu tatsandhicittamiti ||1|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye ime bho jinaputra bodhisatvā avaivartikā: te prathamāyāṃ bhūmo upādāya kevarūpeṇa kāyakarmeṇa samanvāgatā bhavanti kevarūpeṇa vācākarmeṇa samanvāgatā bhavanti kevarūpeṇa manakarmeṇa samanvāgatā bhavanti kevarūpeṇa sattvena samantāgatā bhavanti | evamukte āyuṡmānmahā- kātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ye ime bho dhutadharmadhara bodhisatvā avaivartikāsteṡāṃ prathamāṃ bhūmimupādāya imāni karmāṇi bhavanti | prāṇātipātavairamaṇaṃ prāṇātipātavairamaṇasya ca varṇa bhāṡanti tadadhyāśayānbhūmiṡu satvānpraśaṃsanti ye na paraṃ ca kiṃcikitpāpamitrasaṃyogena prāṇāṃ jīvitādvyaparopayanti | paraṃ saptahi bhūmīhi tehi vikrośamānehi satvehi karuṇāṃ pratilabhitvā śīlaṃ samādiyitvā rājyaṃ vā parityajya yadvā tadvā aiśvaryaṃ tyaktvā agārebhyo’nagāriyaṃ pravrajitvā prāṇātipātavairamaṇasya bahulaṃ dharmaṃ deśayanti | bhūtapūrvaṃ ca bho dhutadharmadhara saptamāyāṃ bhūmau vartamāno ayaṃ paramapuruṡo rājā kuśo nāma babhūva | tasya devī apratimā nāma abhūṡī yeyaṃ yaśodharā rāhulaśirisya mātā | yo cāyaṃ etarahi kālapuruṡo devadatta: so tadā jaṭharo nāma pradeśarājā babhūva | tāṃ śrutvā devīmapratimāṃ kāmarāgo mānasaṃ paryādinnavāṃ | so rājña: kuśasya dūtamapreṡaye | dehi apratimāṃ devīṃ mama bhāryā bhaviṡyatīti | atha na dāsi yuddhaṃ te sajjaṃ sajjaya vāhanaṃ ||2|| @097 yatte vyavasitaṃ rāja tadanupreṡayasva me | atha nānupreṡayasi me sarājyo vasameṡyasi ||3|| etaṃ śrutvā kuśo rājā bhāriyāmidamabravīt | śrṇohi devi jaṭharasya vacanaṃ brūhi niścayaṃ ||4|| tato devī aśruvegaṃ pramuṃcitvā rājānaṃ kuśamuvāca | bhadra vata ahaṃ chedye ahaṃ bhedye narādhipa | tvayā anatiriccāpi śastrehi pāramiṃ gatā ||5|| jaṭharasya śiraṃ rāja paśya samakūṭaṃ mayā | chinnaṃ rudhirasaṃklinnaṃ tava pādeṡu veṡṭatu ||6|| mayā tu jantunā tyakta: sonāhārīkrtaṃ śara: | jaṭharasya bhittvā svadehaṃ bhūyo bhetsyati medinīṃ ||7|| aśvaprṡṭhe rathe skandhe vāraṇasya krtaṃ mayā | yodhanaravarāgre ca jaṭharasyāntaṃ krtaṃ mahaṃ ||8|| ahaṃ mantre ahaṃ sandhyā ahaṃ vacanakartrme | aghātyamapi ghātaye hetubhi: kāraṇai: tathā ||9|| dvābhyāṃśca parimokṡeyaṃ ahameva niropama | mama māyā hyasaṃkhyeyā loka: trṇamayo mama ||10|| gandhamālyadharo rājā prāsādatalagocara: | strīsahasrāṃkamāsrtya yathā ca nirutsuko siyā iti ||11|| atha bho jinaputra devī apratimā tathārūpaṃ upāyamādeśayi yenopāyena rājā jaṭharo viśvasta anta:puraṃ rājña: kuśasya praviśI vaśamupāgato devyā apratimāyā | atha @098 sā devī apratimā rājño jaṭharasya hrdaye padaṃ dakṡiṇaṃ krtvā savyaṃ pādaṃ gulphe pratiṡṭhāpya ślokānimānagāsi | yāṃ puṡpitāṃ vanalatāṃ bhramarā: pibanti puṡpāgame kusumareṇuvicitrapakṡā | naiva tvayā kupuruṡa śrutapūrvarūpaṃ nātrāpare madhukarā: praṇayaṃ karonti ||12|| yāṃ padminīṃ vanagajo aruhe kadācit paṃke jalapralulitāṃ madanāturāṅga: | nava tvayā kupuruṡa: śrutapūrvarūpaṃ nātrāpare vanagajā: praṇayaṃ karonti ||13|| yā bhūmipālamahitasya ure vitīrṇā muktākalāpa iva saṃramate niśāyāṃ | kamalāṃ tuvaṃ vyavasito anavadyagātrīṃ prāptuṃ mahītalagato iva pūrṇacandramiti ||14|| atha khalu bho dhutadharmadhara rājā jaṭharo tasmiṃ kāle vikrośati | prasīda devi śaraṇaṃ prayacchatheti | tāṃ devīmapratimāṃ kuśo rājā uvāca | abhayaṃ dadāhi devī kāpuruṡasya śaraṇaṃ upagatasya | tasya krtāṃjalipuṭasya yāvaṃ eṡu hi satāṃ dharma iti ||15|| bhūtapūrvaṃ bho dhutadharmadhara eṡo bhagavānugro nāma nāgarājā ahituṇḍikena mantrau- ṡadhibalairvaśanīta: sambādhamāpanno babhūva | so ca pramādāt ahituṇḍiko bhraṡṭamantro babhūva | atha tasya ugrasya nāgarājño etadabhavat | prāpyo khalvayaṃ mama kāpuruṡo bhasmīkartumiti | api tu naitadasmākamanurūpaṃ dharmarakṡānuraktānāmiti | ślokānuvāca | @099 yo’pi tuvaṃ mama prāpyo bhasmīkartuṃ svatejasā | bhraṡṭamantrasya te demi abhayaṃ jīva me ciramiti ||16|| bhūtapūrvaṃ bho dhutadharmadhara eṡa eva bhagavānsiṃho mrgarājā eṡa cāyaṃ kupuruṡadevadatto lubdhako babhūva | athainaṃ siṃhayogyāvasthopavane vanavicāriṃ ekacaraṃ upāsīnaṃ viśvastaṃ nirviceṡṭaṃ nirvrtamaparipaśyantaṃ pūrvāśayopacitabaddhavaira: lubdhako digdheṡuṇā aviddha | so ca viddha: stimito gambhīradhairyopapanna: svabale paryavasthita: asantrasta īṡadunnataśirodharo tadā tamasatpuruṡaṃ bhītaṃ layanamupagataṃ niśāmya cintāmāpanna: | prāpyo khalvayaṃ mama adhamapuruṡo giriśikharaguhāvrkṡarasātalagato’pi hantuṃ | api tu na vareṇa vairāṇi śāmyante iti krtvā imaṃ ślokamuvāca | viṡaliptena viddho'haṃ śareṇa marmaghātinā | adyaivaṃ na bhavettasya bhītasya nāsti te bhayamiti ||17|| bhūtapūrvaṃ bho dhutadharmadhara eṡaiva bhagavān sārthavāho babhūva saṃmata: | sārtho cānenaiva asatpuruṡeṇa devadattena deśikena sāthacaurairupaskrtena kāntārādhvānamārgapratipanna: | pūrvavairānuṡaṅgapratibaddhamānasastaṃ sārthacaurairghātāpayitumupasaṃkrānta: | taiśca vāṇijai: sātha- vāhapramukhaiste caurā nigrhītā deśikapūrvaṃgamāśca vadhamupanīyantā vikrośantā aśaraṇā: sārthavāhameva śaraṇamupagatā: deśikaśca parādhāparāddha: krtāṃjalipuṭa: sārthavāhamabhayaṃ yāci | tasya bhavaśatasahasraparicitā karuṇāvihāriṇo karuṇā samutthitā prāṇahareṡvapi teṡu abhayaṃ dattvā deśikamuvāca | anuvātaṃ mayā mukta: dhūmo deśaṃ vināśayet | deśikaṃ saha caurebhya: anujānāmi jīvitamiti ||18|| @100 bhūyaśca bho dhutadharmadhara iminā eva ca bhagavatā rājñā satā agramahiṡyā: mahā- parādhāparāddhāyā vadhasthānaprāptāyā: yācintyā abhayaṃ dattaṃ | pūrvopacitamārdavārjavasaṃpanna agramahiṡīṃ śāntvayitvā imaṃ ślokamuvāca | hantāsyā āmapātreṇa śastraṃ kāyena pātayet | abhayante ahaṃ demi tacca sthānaṃ yathāpuramiti ||19|| evamādīni bho dhutadharmadhara duṡkaraśatasahasrāṇi krtāni bodhisatvehi ye avaivartikā evaṃ kāyena evaṃ vācā evaṃ manasā | bahuvidhaguṇayuktā saṃsāraṃ saṃsarantā bodhisatvāśca bhavanti | api tu karmavaśamupāgamya guṇasaṃkṡepakīrtitakriyā te bodhisatvā bhavanti | drḍhavikramā dhrtiyuktā: satyapratijñā ārjavā aśaṭhā bhavanti | akrpaṇāśca bhavanti | alolāśca bhavanti | mādavāśca bhavanti | sānukrośāśca vimardasahāśca aparyā- dinnacittāśca alolitacittāśca durdharṡāśca durjayāśca satvayuktāśca tyāgasaṃpannāśca pratijñāsaṃpannāśca bhavanti | pratibhānavantāśca vicitrapratibhānavantāśca nayanasaṃpannāśca atittigāśca bhavanti | paramārthābhiniviṡṭāśca bhavanti | saṃgrhītagrāhiṇaśca bhavanti | śucisamācārāśca bhavanti | āniṃjyacittāśca bhavanti | atīva bahumānayuktāśca bhavanti | gurujanasajjanaupacārasaṃpannāśca bhavanti | upāyakuśalāśca bhavanti | sarvakāryeṡu sandhi- grahasaṃyojakāśca bhavanti | rājakāryeṡu padasandhividuṡaśca bhavanti | pariṡāskhalitavacanā ugravacanamarṡayitāraśca bhavanti | jñānaketavo bahujanasaṃgrahakuśalāśca bhavanti | samacittā anupakruṡṭavrttidvārāśca bhavanti | prasiddhakarmāntā abhyupapattikuśalāśca bhavanti | paradu:kheṡu parikaraṇakuśalāśca bhavanti | āsvādādīnaveṡu aśithilamadhurāśca kutsita- darśaneṡu doṡasamudghātakuśalāśca bhavanti | parakopīnacchādaneṡu aparikhinnāśca bhavanti | phalanirvrtyaparikāṃkṡiṇa: rāgadveṡamohavivekakuśalamūlāśca bhavanti | kleśavyayaśamā- bhyupakārakuśalāśca bhavanti | sarvopakāriṡu vicikitsāparivarjitāśca bhavanti | @101 sarvadharmeṡu aparikhinnasaṃkalpāśca bhavanti | gambhīrabuddhadharmeṡu īhopasaṃpannāśca bhavanti | paramārthādhigame anupaliptakāyakarmavākkarmamanokarmāśca bhavanti | bhavasajjīvatatve aparā- mrṡṭaśubhakarmāśca bhavanti | jñānaparamā asaṃkliṡṭapratibhānāśca bhavanti | buddhaviṡayābhi- lāṡiṇa: apratyādeśanaparāśca bhavanti | jñānaketava akhinnavacanā: pravarjanākuśalāśca bhavanti | aduṡṭasvabhāvagatā parābhavāpagatāśca bhavanti | vigatasāvadyāśca bhavanti | trividhauddhatyaparivarjitāśca bhavanti | sthitalapā akāmakāminaśca bhavanti | amaithuna- gāmina: sarvasatvasaṃgrahaṇaviduṡakāśca lokamanupraviṡṭā: krtaniścayabalādhānāśca bhavanti | sarvakarmeṡu nānāsthānāsthānakuśalāśca bhavanti satvādyāśca ityevaṃ guṇasaṃpannā bhavanti | puṅgavā asaṃkhyeyaguṇadhīrā satveṡu samabuddhino bhavanti ca | atra ucyate | na śakyaṃ gaganasyāntaṃ gantuṃ sarvavihaṃgamai: | na śakyaṃ sarvasatvehi guṇā jñātuṃ svayambhuvāmiti ||20|| ye ca bho dhutadharmadhara lokahitasukhārtha mantrā vā agadā vā satvānāmupakārāye kalpenti sarve te bodhisatvehi praṇītā | yāni ca bhaiṡajyāni loke pracaranti satvānāṃ hitasukhārtha sarvāṇi tāni bodhisatvebhya: upaśiṡṭāni | yāni ca śāstrāṇi tattvaniścaya- yuktāni loke pracaranti sarvāṇi tāni bodhisatvanītāni | yacceha loke saṃkhyāgaṇanaṃ mudrāsthānāni ca sarvā eṡā bodhisatvānāṃ nīti | yā vā imā loke saṃjñā brāhmī puṡkarasārā kharostī yāvanī brahmavāṇī puṡpalipī kutalipī śaktinalipī vyatyastalipī lekhalipī mudrālipī ukaramadhuradaradacīṇahūṇāpīrā vaṅgā sīphalā tramidā dardurā ramaṭha- bhayacaicchetukā gulmalā hastadā kasūlā ketukā kusuvā talikā jajarideṡu akṡabaddha sarvā eṡā bodhisatvānāṃ nīti | kanakarajatatraputāmrasīsamaṇiratanakṡetrāṇi sarvāṇyetāni bodhisatvānāṃ nīti: | yāni yāni ca kāraṇāni lokasya upakārāye kalpenti sarvāṇyetāni bodhisatvanītāni | tatredamucyate | @102 lokasya arthaviduṡa: puruṡapradhānā: saṃsāramapratisamā: parivartamānā: | śreyaścaranti marumānuṡaguhyakānāṃ paramo hi samudāgama īśvarāṇāmiti ||21|| evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye te bho jinaputra avaivartikāsteṡāṃ kiṃ cittamutpadyate | evamukte āyuṡmān mahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ye te bho dhutadhamadhara bodhisatvā avaivartikāsteṡāṃ saptamāto bhūmito aṡṭamāṃ bhūmiṃ saṃkramantānāṃ mahākaruṇāsaṃprayuktaṃ cittamutpadyate | ityeṡā saptamā bhūmi bodhisatvānamucyate iti | iti śrīmahāvastuavadāne saptamā bhūmi: samāptā || evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | bhagavatā bho jinaputra samyaksaṃbuddhena śākyamuninā prathamādvitīyātrtīyācaturthāpaṃcamāṡaṡṭhāsaptamāsu bhūmiṡu vartamānena yeṡu samyaksaṃbuddheṡu kuśalamavaropitaṃ teṡāṃ samyaksaṃbuddhānāṃ kāni nāmānīti | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | yeṡu bho dhutadharmadhara samyaksaṃbuddheṡu bhagavatā śākyarājavaṃśaprasūtena kuśalamūlamupacitaṃ teṡāṃ vipulabalavarakīrtināṃ nāmāni śrṇuṃ | prathamata: satyadharmavipulakīrti: tata: sukīrti: lokābharaṇa: vidyutprabha: indrateja: brahmakīrti: vasundhara: supārśva: anupavadya: sujyeṡṭha: srṡṭarūpa: praśastaguṇarāśi: meghasvara: hemavarṇa: sundaravarṇa: mrgarājaghoṡa: āśukārī dhrtarāṡṭra- gati: lokābhilāṡita: jitaśatru: supūjita: yaśarāśi: amitateja: sūryagupta: candrubhānu: niścitātha: kusumagupta: padmābha: prabhaṃkara: dīptateja: satvarājā gajadeva: kuñjaragati: sughoṡa: samabuddhi: hemavarṇalambadāma: kusumadāma: ratnadāma: alaṃkrta: vimukta: rṡabhagāmī rṡabha: @103 devasiddhayātra: supātra: sarvabandha: ratnamakuṭa: citramukuṭa: sumakuṭa: varamakuṭa: calamakuṭa: vimala- makuṭa: lokaṃdhara: vipuloja: aparibhinna: puṇḍarīkanetra: sarvasaha: brahmagupta: subrahma: amaradeva: arimardana: candrapadma: candrābha: candrateja: susoma: samudrabuddhi: ratanaśrṅga: sucandradrṡṭi: hemakroḍa: abhinnarāṡṭra: avikṡiptāṃśa: puraṃdara: puṇyadatta: haladhara: rṡabhanetra: varabāhu: yaśodatta: kamalākṡa: drṡṭaśakti: naraṃpravāha: pranaṡṭadu:kha: samadrṡṭi: drḍhadeva: yaśaketu: citra- cchada: cārucchada: lokaparitrātā du:khamukta: rāṡṭradeva: rudradeva: bhadragupta: udāgata: askhali- tapravarāgra: dhanunāśa: dharmagupta: devagupta: śucigātra: praheti: prathamaśatamāryapakṡasya | bhagavāndharmadhātu: guṇaketu: jñānaketu: satyaketu: puṡpaketu: vajrasaṃghāta: drḍhahanu: drḍhasandhi: atyuccagāmī vigataśatru: citramāla: ūrdhvasadhni: guṇagupta: rṡigupta: pralambabāhu: rṡideva: sunetra: sāgaradharapuruṡa: sulocana: ajitacakra: unnata: ajitapuṡyala: purāṡa: maṅgalya: mubhuja: siṃhateja: trptavasantagandha: avadhyaparamabuddhi: nakṡatrarāja: bahurāṡṭra: āryākṡa: sugupti: prakāśavarṇa: samrddharāṡṭra: kīrtanīya: drḍh+aśakti: harṡadatta: yaśadatta: nāgavāhu: vigata- reṇu: śāntareṇu: dānapraguru: udāttavaṇa: balabāhu: amitauja: dhrtarāṡṭra: devalokābhilāṡita: pratyagrarūpa: devarājagupta: dāmodara: dharmarāja: caturasravadana: yojanābha: padmoṡṇīṡa: sphuṭa- vikrama: rājahaṃsagāmī svalakṡaṇamaṇḍita: śiticūḍa: maṇimakuṭa: praśastavarṇa: devābharaṇa: kalpaduṡyagupta: sādhurūpa: akṡatabuddhi: lokapadma: gambhīrabuddhi: śakrabhānu: indradhvaja: dānavakula: manuṡyadeva: manuṡyadatta: somachatra: ādityadatta: yāmagupta: nakṡatragupta: sumitrarūpa: satyabhānu: puṡyagupta: vrhaspatigupta: gaganagāmī śubhanātha: suvarṇa: kanakākṡa: prasannabuddhi: avipranaṡṭarāṡṭra: udagragāmi: śubhadanta: suvimaladanta: suvadana: kulanandana: janakṡatriya: lokakṡatriya: anantagupta: dharmagupta: sūkṡmavastra: dvitīyaṃ śatamāryapakṡasya | pratyāsannabuddhi: satvasaha: manuṡyanāga: upasena: suvarṇacārī prabhūtavarṇa: subhikṡākānta: bhikṡudeva: prabuddha- @104 śīla: nahīnagarbha: anālambha: ratanamudra: hārabhūṡita: prasiddhavedana: sugandhivastra: suvijrmbhita: amitalocana: udāttakīrti: sāgararāja: mrgadeva: kusumahestha: ratnaśrṅga: citravarṇa: padmarajavarṇa: samantagandha: udāragupta: praśāntaroga: pradakṡiṇārtha: saṃkṡiptabuddhi: anantacchatra: yojanasahasradarśī utpalapadmanetra: atipuruṡa: anivartikabala: svaguṇaśākha: saṃcitora: mahārāja: cārucaraṇa: prasiddharaṃga: trimaṅgala: suvaṇasena: vartitātha: asaṃkīrṇa: devagarbha: suprītyarati: vimānarājā parimaṇḍanārtha: devasatva: vipulatarāṃśa: salīlagajagāmī virūḍh+abhūmiriti | iti śrīmahāvastuavadāne aṡṭamā bhūmi: samāptā || tato bhūyo dhutadharmadhara ato nantaraṃ bhagavāñcitrabhānu: cārubhānu: dīptabhānu: rucitabhānu: asitabhānu: hemaratha: cāmīkaragaura: rajakaratha: suyakṡa: akṡobhya: apari- śrotavāhana: devālaṃkrta: subhūṡitakhaṇḍa: śithilakuṇḍala: maṇikarṇa: sulakṡaṇa: suviśuddha: vimalajendra: devacūḍa: mandāravagandha: pataṃgacara: cārugandha: indracūrṇa: śailarājaketu: arimardana: maṇicakra: vimalottarīya: satyābharaṇa: drḍh+avīrya: nandigupta: ānandamāla: cakravālagupta: drh+amūla: ānandacandra: brahmadhvaṃsadeva: saumbhavatsabāhu: samīkṡitavadana: satyāvatāra: supratiṡṭhitabuddhi: hāraśītalāṃga: sukhaprabha: bhūrisatva: bhadragupta: candraśubha: bhadrateja: iṡṭarūpa: cakravartidatta: suvicakṡaṇagātra: vaiśrāvaṇarājā samrddhayajña: saṃmataraśmi: darśanakṡama:srajamālādhārī suvarṇaviṡāṇa: bhūtārthaketu: ratnarudhiraketu: mahārṡacūḍa: tejagupta: varuṇarāja: udāttavastra: vajragupta: dhanyabhānu: uttaptarāṡṭra: viśālaprabha: loka- sundara: abhirūpa: hiraṇyadhanyaśirika: prabhūtadehakarṇa: prāgajita: vicitramakuṭa: dānavagupta: rāhuvamī puṇyarāśi: salilagupta: śamitaśatru: ratnayūpa: suvikalpāṅga: ajitabala: satyanāma: aviraktarāṡṭra: vaiśvānaragupta: madhuravadana: kusumotpala: uttarakururāja: añjali- mālādhārī dhanapatigupta: taruṇārkabhānu: anurupagātra: rantakaraṇḍaketu: mahākośa: bahulakeśa: @105 puṡpamañjarimaṇḍita: anapaviddhakarṇa: anāviddhavarṇa: sitāsitalocana: araktapravāḍa: siṃho- raska: ariṡṭanemi: bahurājā | navamāyāṃ bhūmau prathamaṃ śatamāryapakṡe | bhūmideva: puṇḍarīkākṡa: sādhuprabha: jyotigupta: bahuprabha: satyaṃvaca: bhavadevagupta: saṃvrtta- teja: nirupaghāta: jānutrasta: ratnaśayana: kusumaśayana: citraśayana: dantaśayana: supratiṡṭhitacaraṇa: sarvadevagupta: arajottarīya: svāyaṃbhavendra: prasannavarṇa: bhavaketu: kṡīrapūrṇāmbha: anantabuddhi: kanakanāgarājateja: bandhanāntakara: anugravarṇakṡemagupta: jinakāntāra: vimala: marīcijāla: ajitasenarājā kanakarāśi: gaura: padmamāla: rājakṡetragupta: samapakṡa: cāturdeva: devagupta: puṡkalāṅga: dvijātirāja: bahusena: kumudagandha: śavalāśva: ṡaḍviṡāṇapāta: surabhicandana: rājā sahasradātā abhayadeva: arinihantā vimalaśikhara: durārohabuddhi: yajñakoṭigupta: ratnacaṃkrama: jālāntara: pariśuddhakarma: kāmadeva: gururatna: śatasahasramātā śucipraroha: stimi- tarājā vrddhadeva: gurujanapūjita: jayantadeva: sujātabuddhi: samīkṡitārtha: ujjhitapara: devābhika: asuradeva: gandharvagīta: vīṇāravaghoṡa: śuddhadanta: sudanta: cārudanta: amrtaphala: mārgodyotayitā maṇikuṇḍaladhara: hemajālaprabha: nāgabhogabāhu: kamaladhara: aśokasatva: lakṡmīputra: sunirmitarūpa: īśvaragupta: lokapālarājā sunidhyāna: agrapuruṡa: anihatavarṇa: kundapuṡpagandha: aṃkuśa: ārdravallipratirūpa: kāryatāvicāra: svatejadīpta: prakāśadharma: ārya- vaṃśaketu: devarājaprabha: pratyakṡadeva: ahibhānurāga: kusumottarīya: avirasa: prathamarājā puṇḍarīkarājā subhikṡarāja: | dvitīyo āryapakṡa: navamāyāṃ bhūmau | snigdhagātra: paramārthasatva: aklinnagātra: dharmaśūra: sutīrtha: lokālokanihitamalla: kundapuṡpagandha: niraṃkuśa: anotaptagātra: upādhyāyarājā pravarāgramati: anabhibhūtayaśa: anupacchinnālambha: devaguru: ratnapuṡpa: śuddhasatva: vaiḍūryaśikhara: citramālya: sugandhakāya: anantakośa: samamathita: satyaprabha: @106 adīnagāmī suvikrānta: asaṃbhrāntavacana: gurudeva: naradeva: naravāhana: ratnahasta: lokapriya: parinditātha: aviśuṡkamūla: aparitrṡita: sarvaśilparāja: grahakośa: anuraktarāṡṭra: śivadattamāla: śikharadatta: citramāla: mahāvimāna: anotaptagātra: citrahemajāla: śāntaraja: saṃgrhītapakṡa: aprakrṡṭa: raktacandanagandha: acalitasumana: upacitahanu jvalitayaśā racitamāla: śiramakuṭa: tejaguptarājā | iti śrīmahāvastuavadāne navamī bhūmi: samāptā || evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | ye punarbho- jinaputra bodhisatvā: paripiṇḍitakuśalamūlā: krtakarmāṇa: navamāṃ bhūmiṃ samatikramya daśamāṃ bhūmiṃ paripūrayitvā tuṡitabhavanamupagamya manujabhavamabhikāṃkṡamāṇā: mātu: kukṡima- vataranti apunāvartamevamādīni krtvā saṃkīrtaya paramapudgalānāmāścaryādbhūtadharmā asādhāraṇā pratyekabuddhādibhi: vaśibhūtagaṇādibhiśca śaikṡaprthagjanādibhiśceti | evamukte mahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | garbhāvakrāntisaṃpannāśca samyaksaṃbuddhā bhavanti | garbhasthitisaṃpannāśca jātisaṃpannāśca | janetrīsaṃpannāśca bhavanti samyaksaṃbuddhā: | abhiniṡkramaṇasaṃpannāśca bhavanti samyaksaṃbuddhā: | vīryasaṃpannāśca bhavanti samyaksaṃbuddhā: | jñānādhigamanasaṃpannāśca bhavanti samyaksaṃbuddhā: | kathaṃ bho dhutadharmadhara garbhāvakrāntisaṃpannā: samyaksaṃbuddhā bhavanti | tuṡitabhavanā śirighano purimakuśalamūlasaṃcayo vīra: | avalokayati atiśayenolokitāni cyavanakāle ||1|| cintayati evaṃ hitakaro cintāmarthāvahāṃ naramarūṇāṃ | amaravarasaṃparivrto devagaṇagururmahāpuruṡo ||2|| cyavituṃ samayo khu dāni me saṃprati satvā mahāndhakāragatā | hatanayanā kaluṡanayanā māṃ prāpya tasmādvimucyante ||3|| @107 kā dāni śīlasaṃvare evaṃ nārī ratā upaśame ca | agrakulīnā suvacā tyāgarucimārdavavatī ca ||4|| tejasvinī ca…kā nu khalu hatatamarāgadoṡā ca | rūpaguṇapāramigatā ahīnavrttā vipulapuṇyā ||5|| kā māṃ samarthā dhārayituṃ daśa māsāṃ kā ca pratyarahasaukhyā | bhave mama kā nu jananī kukṡimahamupami kasyādya ||6|| paśyati vilokayanto rājño śuddhodanasya orodhe | nārīmamaravadhunibhāṃ vidyullatānibhāṃ atha māyāṃ ||7|| so tāṃ niśāmya jananīmāmantrayati amarān cyaviṡyāmi | antimamupetya vāsaṃ garbhe suramānuṡahitārtha ||8|| taṃ avaca devasaṃgho krtāṃjalipuṭo varābharaṇadhārī | rdhyatu uttamapudgala praṇidhi tava ahīnaguṇapuṇyā ||9|| vayamapi lokahitā bahu manoramāṃ ośiritvā kāmaratiṃ | pūjārthamaninditasya manuṡyaloke vasiṡyāmo ||10|| kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru | api tu aravindanayanā bhaviṡyasi gatī naramarūṇāṃ ||11|| evaṃ khalu bho dhutadharmadhara samyaksaṃbuddhā garbhāvakrāntisaṃpannāśca bhavanti | kathaṃ ca bho dhutadharmadhara samyaksaṃbuddhā garbhasthitisaṃpannā bhavanti | bodhisatvā: khalu bho dhutadharmadhara mātu: kukṡigatā māturyoniṃ niśrāya tiṡṭhanti | mātu: prṡṭhaṃ niśrāya tiṡṭhanti | māturudaraṃ niśrāya tiṡṭhanti | mātu: pārśvaṃ niśrāya tiṡṭhanti | viṡṭambhitayā bho dhutadharmadhara kusūtraṃ pravāḍavaiḍūryamaṇimupālambya na kvacidupalabhyate pradeśastu asti sarvaśastathā bodhisatvā mātu: kukṡau na tiṡṭhanti tiṡṭhanti ca | bodhisatvaṃ puna: khalu @108 bho dhutadharmadhara mātu: kukṡigataṃ devasaṃghā: upasaṃkramya prcchanti prahvā: krtāṃjalipuṭā: sumuhūrtaṃ sudivasaṃ prītamanasa: | tāṃ ca devasaṃghāntathā prcchamānāṃ bodhisatvā pratyabhi- nandanti dakṡiṇakaramutkrṡya mātaraṃ ca na bādhanti | na kho punarbho dhutadharmadhara bodhisatvā mātu: kukṡigatā utkuṭakena pārśvena vā yathā kathaṃcidvā sthitā bhavanti | atha khalu bho dhutadharmadhara bodhisatvā: paryaṅkamābhuṃjitvā niṡaṇṇā bhavanti mātaraṃ ca na bādhanti | bodhisatvā: kho punarbho dhutadharmadhara mātu: kukṡigatā va santo bhavavādikathāṃ kathayanti kuśalamūlata iti | bodhisatvasya khalu punarbho dhutadharmadhara mātu: kukṡigatasya pūjārthaṃ satatasamitaṃ divyāni tūryāṇi vādyanti na kadāciddivā vā rātrau vā tiṡṭhanti | bodhisatvaṃ ca bho dhutadharmadhara mātu: kukṡigataṃ pūjārtha apsaraśatasahasrāṇi sandarśayanti divyaṃ puṡpavarṡaṃ divyaṃ cūrṇavarṡaṃ noparamante kadācit | mātu: kukṡimādau krtvā bodhisatvānāṃ yāvatparinirvrtā daśabalā ca divyā ca agurudhūpā noparamanti | na khalu bho dhutadharmadhara bodhisatvā mātāpitrnirvrttā bhavanti | atha khalu svaguṇanirvrttā upapādukā bhavanti | tatredamucyate | atha sā kamaladalanayana anubaddhā gandharvabahubhi śyāmā | sahitaṃ pi taṃ sumadhuraṃ śuddhodanamabravīt māyā ||12|| eṡā samādiyāmi prāṇehi ahiṃsaṃ brahmacaryaṃ ca | viramāmi cāpyadinnā madyādanibaddhavacanācca ||13|| paruṡavacanācca naravara prativiramāmi tathaivaṃ paiśunyā | anrtavacanācca narapati viramāmi ayaṃ mama chando ||14|| parakāmeṡu ca īrṡyāṃ na saṃjaneṡyaṃ nāpi abhidrohaṃ | bhūteṡu maitracittā mithyādrṡṭiṃ ca vijahāmi ||15|| @109 ekādaśaprakāraṃ śīlaṃ sevāmyahaṃ prthivīpāla | rajanīmimāmanūnāmevaṃ me jāyate chando ||16|| api ca khalu bhūmipālā kāmavitarko mā māṃ pratikāṃkṡi | prekṡasva mā ti adharmo bhaveya mayi brahmacāriṇiye ||17|| saṃkalpaṃ prapūreṡyanti pārthivo bhāriyāmidamavocat | abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ ||18|| sā strīsahasramagraṃ anuraktaṃ grhya taṃ vimānavaraṃ | abhiruhya sanniṡīde manāpaparipūrṇaparivārā ||19|| sā kaṃcideva kālaṃ tasmiṃ himapāṇḍupuṇḍarīkanibhe | śayane praśamadamaratā tuṡṇībhāvena kṡepayate ||20|| atha kautuhalamano saṃjaniyā bahudevakanyā varamālyadharā: | jinamātu: upagatā draṡṭumanā prāsādasundarāgreṇa sthitā ||21|| upasaṃkramitva śayanopagatāṃ māyāṃ niśāmya varavidyunibhāṃ | prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṡi divijaṃ kusumaṃ ||22|| mānuṡyakaṃ pi kila īdrśakaṃ rūpaṃ sujātamidamāścaryaṃ | kaṃcitkālaṃ sthihiya antarato nāyaṃ samā maruvadhūhi bhave ||23|| līlāṃ niśāmayatha he sakhikā pramadāye yādrśīṃ yathopayikāṃ | śayane virocati manaṃ harati vibhrājate kanakarītiriva sā ||24|| iyaṃ taṃ dhareṡyati mahāpuruṡaṃ atyantadānadamaśīlarataṃ | sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū ||25|| cāpodare karatalapratime vararomarājini citrastavane | @110 iha vāsamabhyupagato varado avimrakṡito aśucinā bhagavāṃ ||26|| anurūpā tvaṃ ca pramadā pravarā mātā sa caiva puruṡapravaro | putro bhavāntakaraṇo bhagavāṃ kiṃ hāyate tava narendravadhū iti ||27|| yasyāṃ khalu bho dhutadharmadhara jātīyāṃ bodhisatvamātaro caramabhavikaṃ bodhisatvaṃ dhārayanti tasyāṃ jātau pramadāvarāṇāṃ pariśuddhaṃ paripūrṇamakhaṇḍaṃ brahmacaryaṃ bhavati | manasāpi tāsāṃ pramadottamānāṃ rāgo notpadyate sarvapuruṡeṡu bhartāramādau krtvā | bodhisatve ca bho dhutadharmadhara mātu: kukṡigate bodhisatvamātā divyavasrasaṃvrtaśarīrā ca bhavati divyā- bharaṇadhāriṇī ca susnātocchādanaparimardanapariṡekaṃ ca apsarogaṇā: bodhisatvamātu: pratijāgaranti | bodhisatve mātu: kukṡigate bodhisatvamātu: devakanyāśatasahasra hi sārdhaṃ hāsyaṃ bhavati | tathā prasuptāṃ ca bodhisatvamātaraṃ devakanyā mandāravapuṡpadāmai: parivījayanti agrayauvanamaṇḍaprāptā | yadā ca tasyā pramadottamāyā: bodhisatva: kukṡimavatarati na bodhisatvamātā kāniciddu:khānyanubhavati yathānyā pramadā | tuṡita- bhavanamādau krtvā sarveṡāṃ bodhisatvānāṃ paṃca nīvaraṇāni viṡkambhitāni bhavanti aprāpte dharmarājye | paripūrṇehi ca daśahi māsehi sarve bodhisatvā: mātu: kukṡau prādurbhavanti dakṡiṇena pārśvena na ca taṃ pārśvaṃ bhidyate | na cātra kiṃcidvilambaṃ bhavati jāta ityevaṃ bhavati | tatredamucyate | atha pratipūrṇe daśame māse mātā prabhūtapuṇyasya | śuddhodanaṃ upagamya idamabravīt drṡṭasaṃkalpā ||28|| udyānagamanabuddhī utpannā me narādhipā śīghraṃ | sajjehi vāhanaṃ me yathocitāṃ caivamārakṡāṃ ||29|| etaṃ śrutvā vacana rājā śuddhodano suprītamano | @111 ālapati sābhilāṡaṃ parivāravaraṃ prthivipālo ||30|| śīghraṃ gajaturagavatīṃ senāṃ padātisamākulāṃ vipulāṃ | prāsaśaraśakticitrāṃ sajjiya prativedayadhvaṃ mama ||31|| catughoṭāna tatha aśvarathāna daśaśatasahasrā yujyantu | pravarā kāñcanaghaṇṭāravāṇi madhurānunādāni ||32|| aṃjanaghanasadrśānāṃ nāgānāṃ varmadhāriṇāṃ śīghraṃ | pratidheyatha adhimātrā sajjāni daśaśatasahasrāṇi ||33|| āyuktavarmakavacā śūrā sajjībhavantu anivartyā | sajjībhavantu capalaṃ viṃśatsāhasriyo teṡāṃ ||34|| vipula sakiṃkiṇiraṇitaṃ sahemajālaṃ uḍāraaśvarathaṃ | varamālyavastradhāriṇo pramadā dhārentu devīye ||35|| lumbinivanaṃ ca śīghraṃ vyapagatatrṇareṇupatrasaṃkāram | suśodhitaṃ manojñaṃ kuruta devīye devabhuvanaṃ vā ||36|| ekaikaṃ ca drumavaraṃ dukūlapaṭṭorṇakośikārehi | kalpayatha kalpavrkṡāṃ yathā divi devapravarasya ||37|| sādhūti pratiśrutvā tasya vacanena narendragarbhasya | nacireṇa yathājñaptaṃ krtamiti prativeditaṃ rājña: ||38|| sā salīlacāruvadanā mātā mārabalasaṃpramathanasya | abhirūhi saparivārā tāni manojñāni yānāni ||39|| sā vividhābharaṇavatī pādaugharathaughasaṃkulā...| śobhati susaṃprayātā senā manujapradhānasya ||40|| avagāhya tadvanavaraṃ māyā sakhisaṃvrtā jinajanetrī | @112 vicarati citrarathe iva amaravaravadhū ratividhijñā ||41|| sā krīḍārthamupagatā plākṡāṃ śākhāṃ bhujebhiravalamvya | pratijrmbhitā salīlaṃ tasya yaśavato jananakāle ||42|| atha viṃśa sahasrāṇi apratimāni tadāpsaravarāṇāṃ | daśanakhakrtāṃjalipuṭā māyāmabhinandiya bhaṇanti ||43|| adya jarājātimathanaṃ janayiṡyasi amaragarbhasukumāraṃ | devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ ||44|| mā khu janayī viṡādaṃ parikarma vayaṃ tavaṃ kariṡyāma: | yatkartavyamudīraya drśyatu krtameva mā cintā ||45|| mātaramabādhamāno prādurbhūto manāpo māyāye | dakṡiṇapārśvena muni: susaṃprajāno paramavādī ||46|| atha vividharatananicayā nagaranagarā anekasahasrāṇi | prajvali prabhā ca vimalā prādurbhūte naravarendreti ||47|| na khalu bho dhutadharmadhara so asti satvo satvanikāye yo caramāṃ jātiṃ samana- ntarajātaṃ bodhisatvaṃ samartho vyākartu anyatra śuddhāvāsebhyo devebhya: | tatredamucyate | aṃśukasuveṡṭitaśirā aṡṭa sahasrā maheśvaravarāṇāṃ | brāhmaṇabeṡadharāṇāṃ abhigacchi puraṃ kapilavastu ||48|| te rājakuladvāre varavasanadharā varābharaṇadhārī | upagamya muditamanasā pratihāramuvāca satvavarā ||49|| śuddhodhanamupagamya brūvīhi ime lakṡaṇaguṇavidhijñā | tiṡṭhanti aṡṭasahasraṃ praviśediti yadyanumatante ||50|| @113 etaṃ śrutvā vacanaṃ pratihārarakṡo upetya rājavaraṃ | krtāṃjalipuṭa: praṇamya idaṃ uvāca narādhipatiṃ ||51|| sukhaṃ atulabala dīptida kāraya rājyaṃ ciraṃ nihataśatru: | dvāre te amarasadrśā tiṡṭhanti praveṡṭumicchanti ||52|| pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī | bhavati mama teṡu saṃkā na te manuṡyā marusutāste ||53|| paricaṃkramatāṃ teṡāṃ dharaṇiraja: kramavarā na saṃkirati | na ca teṡu sandhiśabda: caṃkramatāṃ śruyyati kadācit ||54|| gambhīramadhuraceṡṭā āryākārā praśāntadrṡṭipathā | vipulāṃ janenti prītiṃ janasya samudīkṡamāṇasya ||55|| ni:saṃśayaṃ naravarā putravaraṃ upagatā tavaṃ draṡṭuṃ | devagaṇapuruṡapradevaṃ abhivādya nandituṃ narasiṃhaṃ ||56|| etaṃ śrutvā vacanaṃ pratihārarakṡaṃ narādhipovāca | mayi bho krtābhyanujñā praviśantu niveśanamudāraṃ ||57|| amarapravaragaṇāste gaganasamanibhā viśuddhakarmāntā | praviśensu: pārthivakulamahīnakulavaṃśamukhyasya ||58|| śuddhodano pi rājā maheśvarāṃ dūrato niśāmetvā | pratyutthita āsanāto saparijano gauravabalena ||59|| abhivādate narapati: svāgatamanurāgataṃ ca sarveṡāṃ | prītā sma darśanena praśamadamabalena ca bhavatāṃ ||60|| saṃvidyante imāni varāsanāni vararūpavikrtāni | āstāṃ tāva bhavanto asmākamanugrahārthāya ||61|| @114 atha teṡvāsanavareṡu kanakarajatavarṇacitrapādeṡu | vigatamadamānadarpā: te tatra sukhaṃ niṡīdensu: ||62|| te kaṃcideva kālaṃ niṡaṇṇamātrā narādhipamuvāca | śrṇvatu bhavāṃ prayojanaṃ yaṃ asmākamiha gamanāya ||63|| sarvānavadyagātro putrastavaṃ anujāto … | lakṡaṇapāramiprāpto… ||64|| vayamapi lakṡaṇakuśalā doṡaguṇāṃ lakṡaṇairvijānāma | yadi na guru tava sutante paśyema mahāpuruṡarūpaṃ ||65|| so vadati etha paśyatha suvyapadeśakṡemaṃ mama putraṃ | marumanujakīrtiyaśasaṃ lakṡaṇaguṇapāramiprāptaṃ ||66|| atha mrdukakācalindikapraveṇiśayitaṃ ca kanakavarṇābhaṃ | upanayati pārthivavaro naramaruparivanditaṃ sugataṃ ||67|| ālokayitva dūrā maheśvarā: kramavarānnaravarasya | mūrdhnā vigalitamakuṭā dharaṇivaratale praṇipatensu: ||68|| gokṡīravimalacandra mahītale mūrdhnaṃ pratiṡṭhāpetvā | daśabalamabhinandantā: sthitā sucirakālamabhikāṃkṡitaṃ iti ||69|| jātā khalu bho dhutadharmadhara bodhisatvā: sarvāṇi mānuṡyakāni śilpāni anā- cāryakāpyanutiṡṭhanti | na khalu bho dhutadharmadhara bodhisatvā: tuṡitabhavanātprabhrti kāmāṃ pratisevanti | bho jinaputra ko hetu: ka: pratyaya: yaṃ aprahiṇehi kleśehi bodhisatvā: kāmāṃ na prati- sevanti rāhulaśca kathamutpanna iti | evamukte āyuṡmān mahākātyāyana āyuṡmantaṃ @115 mahākāśyapamuvāca | paripiṇḍatvātkuśalasya bodhisatvā kāmāṃ na pratisevanti kalyā- ṇādhyāśayatvāt agrādhyāśayatvātpraṇītādhyāśayatvācca bodhisatvā kāmāṃ na pratisevanti | akāmakāmitvāt jñānadhvajatvāt atatparāyaṇatvāt sprhānupasthitatvādbodhisatvā: kāmāṃ na pratisevanti | āryatvāt anīcatvātkuśalaparibhāvitatvācca bodhisatvā: kāmānna pratisevante paramapuruṡasaṃbhāvitatvācca lokasya samyaksaṃbuddho bhaviṡyatīti | atha rāhulastuṡitakāyāccyavitvā mātu: yaśodharāyā: kṡatriyakanyāyā: kukṡima- vatīrṇa iti | evamanuśruyate bho dhutadharmadhara | rājānaścakravartina: aupapādukā babhūvu | tadyathā kusumacūḍa: hemavarṇa: gāndharva: sumāla: ratnadaṇḍa: suvimāna: ārjava: māndhātā sunaya: suvastra: bahupakṡa: toragrīva: maṇiviraja: pavana: marudeva: supriya: tyāgavāṃ śuddhavaṃśa: durāroha iti ityevamādayaścakravartigaṇā: aupapādukā āsan na tathā rāhulabhadra iti | kathaṃ bho dhutadharmadhara bodhisatvā abhiniṡkramaṇasaṃpannā bhavanti | bhūtapūrva bho jinaputra bodhisatvo abhiniṡkrānta: | rājakulagata: chandakaṃ gāthayādhyabhāṡate | kṡipraṃ chandaka kaṇṭhakamupanītvā mā ciraṃ vilambāhi | saṃgrāmamahaṃ durjayaṃ jayiṡye adya bhava vūdagro |70|| so vāṡpapūrṇavadano parini:śvasanto chandaka: saśokaravitāni samutthitāni | vāṡpāṇi muñcati imāni prabodhanārthaṃ suptasya pārthivajanasya … ||71|| kiṃ dāni āvigalitā varakośabhārā vāṡpaughasaṃstaragatā madanābhibhūtā | lālasyasokaparidevitakāla eva @116 suptā idāni yada jāgraṇadeśakāla: ||72|| devo pi nāma suciraṃ pratijāgaritvā saudāmanīpratimarūpanibhā śayānā | niryāṇakālasamaye naralambakasya varasurapure suravadhūpratimā salīlā ||73|| sā dāni tasya mahiṡī manujeśvarasya mātā savatsalaviśālasucārunetrā | saṃpaśyamāna karuṇaṃ priyaviprayogaṃ nidrābhibhūta na vijānati ālapantaṃ ||74|| sā dāni kuñjaravarāśvasamāptayodhā nārācaprāsaśaraśaktivicitravarmā | senā kahiṃ vasati kaṃ vā guṇaṃ karoti yā śākyapuṅgavaṃ na budhyati niṡkramantaṃ ||75|| kaṃ bodhayāmi mama ko nu bhave sahāyo kiṃ vā karomi divase api vipranaṡṭe | hā hemakāñcananibhena kila vihīno rājā jahiṡyati sabandhujano śarīraṃ ||76|| taṃ devasaṃgha avacī madhurapralāpī kiṃ chandakā lapasi kiṃ ti vihanyitena | naitasya mārakaputrāṇyapi udyatāni vighnaṃ samartha janayeyu kuto punastvaṃ ||77|| bherimrdaṅga yadi śaṃkhasahasraśabdaṃ @117 kuryātkocitkapilavastuni bodhanārthaṃ | naitadvibuddhi amareśvaramādikehi taṃ sopitaṃ puravaraṃ hi samrddhavāraṃ ||78|| paśyāsi tāva gagane maṇiratnacūḍā devā divi gurukrtasya vasānuvartī | prahvā krtāṃjalipuṭā praṇipatya mūrdhnā tvaṃ bandhu tvaṃ ca śaraṇaṃ ti namasyamānā ||79|| tatsādhu kaṇṭhakamupānaya nāyakasya gokṡīrahemavapuṡaṃ sahajaṃ turaṃgaṃ | na hyasti so bhuvi divi naralambakasya yo vighnaṃ kuryā upanehi turaṃgaśreṡṭhaṃ ||80|| so taṃ praphullakumudākarakundagauraṃ saṃpūrṇacandravapuṡaṃ sahajaṃ turaṃgaṃ | tasya mahāguṇadharasya vacābhitunno suśrūṡakāri upanāmayate rudanto ||81|| eṡo ti nātha varalakṡaṇabhūṡitāṅgo sajja: sudyotacaraṇo lalitāgragāmī | yaṃ dāni te dhyavasitaṃ vararūpadhāri tante samrdhyatu viśālabhujāntarāṃśā ||82|| śatruśca te grabaladurbalabhagnaśūko śīghraṃ tapetu tava tejavarābhibhūta: | @118 āsā ca te naralambaka mahārthayuktā saṃpūryatāṃ kanakaparvatasannikāśā ||83|| ye tubhya vighnakarā te tu apakramantu śreyāvahā tu ti balaṃ vipulaṃ labhantu | yaṃ ca vrataṃ samupagacchasi tasya pāraṃ gacchāsi mattavaravāraṇakhelagāmi ||84|| maṇikuṭṭimā ca vasudhā rājakule kaṇṭhakasya pādehi | samanihatā rasati madhuraṃ niśāṃ sphurati adbhutaṃ śabdaṃ ||85|| caturaśca lokapālā vigalitamakuṭā pralambavaramālā: | kaṇṭhakapādeṡu karāṃ nyasanti raktotpalasakāśāṃ ||86|| agrato vajravaradharo tridaśagurū ābaddhamaṇīcūḍo | indro sahasranayano gacchati purato naravarasya ||87|| saṃjñākrtamātramidaṃ kaṇṭhako vahatīti vādiśārdūlaṃ | devā pravarakarahrtaṃ vahanti aṃśupravaravarṡa ||88|| niṡkramya nagaravarāto avalokayi puravaraṃ puruṡasiṃho | na taṃ punarahaṃ pravekṡyamaprāpya jarāmaraṇapāramiti ||89|| evamabhiniṡkramaṇasaṃpannā khalu bho dhutadharmadhara samyaksaṃbuddhā iti | na pratibalo khalvahaṃ bho dhutadharmadhara bodhisatvasya garbhāvakrāntimādau krtvā yāvadabhiniṡkramaṇato vistareṇa bhāṡituṃ kalpaṃ kalpāvaśeṡaṃ vā na ca guṇā samantā śakyamabhigantuṃ | ityapi bahuguṇasaṃpannā samyaksaṃbuddhā iti | bodhimūlamupagamya cāprāptāyāṃ sarvākārajñatāyāṃ paṃcacakṡusamanvāgatā bhavanti | evamukte āyuṡmān mahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | vistareṇa bho @119 jinaputra paṃca cakṡūṇi parikīrtaya avahitaśrotā devamanuṡyasaṃkulā pariṡā sarvabhūtagaṇā iti | evamukte āyuṡmān mahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | paṃca imāni bho dhutadharmadhara samyaksaṃbuddhānāṃ cakṡūṇi bhavanti | katamāni paṃca | mānsacakṡu: divyacakṡu: prajñācakṡu: dharmacakṡu: buddhacakṡu: | imāni bho dhutadharmadhara paṃcacakṡuṇi samya- ksaṃbuddhānāṃ bhavanti asādhāraṇāni pratyekabuddhebhya: arhantebhya: śaikṡebhya: sarvabālaprthag- janebhya iti | tatra bho dhutadharmadhara mānsacakṡustathāgatānāṃ | yāye prabhāye samanvāgataṃ yāye śūkṡmadarśanāye samanvāgataṃ yāye tattvadarśanāye samanvāgataṃ tanmānsacakṡu anyasya satvasya satvakāye nāsti | prāpte ca sarvadarśitve bodhisatvā yāvattakamavakāśamavaloka- yitumicchanti taṃ darśanaṃ tatra apratihataṃ pravartate | kiṃ kāraṇaṃ | vipulakuśalasaṃcitatvāt | tadyathāpi nāma rddhibalena rājā cakravarti sārdhaṃ caturaṃginīyā senāye vaihāyasaṃ dvīpāto dvīpaṃ saṃkrāmati tathedaṃ pi draṡṭavyaṃ | samyaksaṃbuddhānāṃ carite rddhibalena anākāṃkṡamāṇānāṃ niścalāṃ vasumatiṃ pratikramantānāṃ unnatā ca onamati onatā ca unnamati tathaitadapi draṡṭavyamityevamādinā lakṡaṇamātreṇa samyaksaṃbuddhānāṃ mānsacakṡu: nirupadiśyate | na ca kalpena samyaksaṃbuddhānāṃ mānsacakṡusya śakyaṃ guṇaparyantamadhigantuṃ | kiṃ kāraṇaṃ | na hi kiṃcitsamyaksaṃbuddhānāṃ lokena samaṃ | atha khalu sarvameva maharṡiṇāṃ lokottaraṃ | tathā hi samyaksaṃbuddhānāṃ samudāgama: so pi lokottaro | tacca samyaksaṃbuddhānāṃ mānsacakṡuṡa: varṇaṃ pravrttaṃ sthānaṃ ca yathānyeṡāṃ satvānāṃ satvakāye | yena cakṡuṡā bhaumyā devāśca yakṡāśca rākṡasāśca kāmāvacarāśca rūpāvacarāśca devā: tato viśiṡṭataraṃ ca vipulataraṃ ca sphuṭataraṃ ca samyaksaṃbuddhānāṃ divyacakṡu: | tatpravrttaṃ manomayeṡu rūpeṡu | yeneha prajñācakṡuṡā samanvāgatā cakṡutvaparīkṡayā aṡṭamakādikā pudgalā yāvada- rhatpudgalā iti ato parivyaktataraṃ samyaksaṃbuddhānāṃ prajñācakṡu: | tatra katamaṃ samyaksaṃ- buddhānāṃ dharmacakṡu: | sa daśānāṃ balānāṃ manovibhutā | tatra katamāni daśabalāni | @120 tadyathā- sthānāsthānaṃ vetti prathamaṃ balaṃ aprameyabuddhīnāṃ sarvatragāminīṃ ca pratipadaṃ vetti balaṃ dvitīyaṃ ||90|| nānādhātukaṃ lokaṃ vidanti khyātaṃ balaṃ trtīyaṃ | adhimuktinānātvaṃ vetti caturthaṃ balaṃ bhavati ||91|| parapuruṡacaritakuśalāni vetti tatpaṃcamaṃ balaṃ ca | karmabalaṃ pratijānanti śubhāśubhaṃ tadbalaṃ ṡaṡṭhaṃ ||92|| kleśavyavadānaṃ vetti saptamaṃ balaṃ dhyānasamāpattiṃ vetti | aṡṭamaṃ balaṃ pūrvanivāsaṃ vetti bahuprakāraṃ ||93|| balaṃ navamaṃ bhavati pariśuddhadivyanayanā bhavanti | sarvakleśavināśaṃ prāpnonti daśamaṃ balaṃ bhavati ||94|| etāni manovibhubalāni yai: sarvadarśī divi bhuvi ca jātakīrti: daśabala ityeva- mākhyāto | yaṃ eteṡu daśabaleṡu manovibhujñānaṃ idamucyate dharmacakṡuriti | tatra katamaṃ buddhacakṡu: | aṡṭādaśāveṇikā buddhadharmā: | tadyathā atīte aṃśe tathāgatasya apratihataṃ jñānadarśanaṃ | anāgate aṃśe apratihataṃ jñānadarśanaṃ | pratyutpanne aṃśe apratihataṃ jñānadarśanaṃ | sarva kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti | sarvaṃ vācākarma jñānapūrvagamaṃ jñānānuparivarti | sarva manokarma jñānapūrvagamaṃ jñānānuparivarti | nāsti chandasya hāni: | nāsti vīryasya hāni: | nāsti smrtiye hāni: | nāsti samādhīye hāni: | nāsti prajñāye hāni: | nāsti vimuktiye hāni: | nāsti khalitaṃ | nāsti ravitaṃ | nāsti muṡitasmrtitā | nāsti asamāhitaṃ cittaṃ | nāsti apratisaṃkhyāya upekṡā | nāsti nānātvasaṃjñā | yaṃ imeṡu aṡṭādaśa- svāveṇikeṡu buddhadharmeṡu jñānamidamucyate buddhacakṡuriti | @121 evamukte āyuṡmānmahākāśyapa āyuṡmantaṃ mahākātyāyanamuvāca | kiṃ punarbho jina putra bhagavato etadadhivacanaṃ yādrśānāṃ bhūmīnāṃ vyākaraṇaṃ utāho samyaksaṃbuddhānāme- taditi | evamukte āyuṡmānmahākātyāyana āyuṡmantaṃ mahākāśyapamuvāca | ekasmiṃ samaye bho dhutadharmadhara bhagavāṃ vārāṇasyāṃ vijahāra rṡivadane mrgadāve aṡṭāviṃśatīnāṃ vaśībhūtaśatānāṃ puraskrta: | tatra bhagavatā aṡṭādaśa buddhadharmā vibhaktā: atīte aṃśe apratihataṃ jñānadarśanameva samyaksaṃbuddhānāṃ bhavatīti daśa bhūmayo samutkīrtaye | śākyamuniṃ samyaksaṃbuddhaṃ ādau krtvā daśa bhūmayo deśitā | tatredamucyate | priyāṇi vastūni dadāti cakṡumāṃ ciraṃ prasannena manena saṃsaran | tato priyaṃ budhyati jñānamuttamaṃ svayaṃ mahīmaṇḍagato tathāgato ||95|| vicitra vastrābharaṇairalaṃkrtā: striyo dadāti parituṡṭamānaso | vicitramasya pratijñānamadbhutaṃ udīryate tasya phalena karmaṇa: ||96|| na śaktinārāca na prāsatomarā | prāsesi satveṡu bhaveṡu saṃsaran | tathāsya mārgo’trṇakhaṇḍakaṇṭako aghāti grāmāṃ nagarāṃ ca saṃsaran ||97|| svakasya dāsasya pi dharmavādina: śrṇoti satkrtya kathāṃ na cchindati | tato sya dharmaṃ bruvato mahājane @122 na kaści no ramyati no ca tuṡyati ||98|| praṇītadānāni dadāti… vineti kāṃkṡāñca tathaiva saṃśayaṃ | tato sya kāyāt jvalanārcisannibhā prabhā samuttiṡṭhati śītalaprabhā ||99|| na kasyacidyācanakasya yācanā bhavanti bandhyā naradevaveśitā | tato abandhyā bhavi tasya deśanā tadadbhutaṃ mārabalapramardane ||100|| manoramāṃ kāñcanatālaparṇiyo jineṡu denti parituṡṭamānasā: | tato anālokiyā lokabāndhavā sadā ca lokeṡu.. ..etadadbhutaṃ ||101|| upānahā ratnamayā ca pādukā dadāti nityaṃ parituṡṭamānasa: | tata: sadā caṃkramate narottama: asaṃsprśanto caturaṃgulaṃ mahīṃ ||102|| parehi ukto paruṡaṃ puna: puna: prabhu: samāno kṡamate na ūhate | tato priyaṃ caṃkramato saparvatā samunnatāntonamati vasundharā ||103|| karoti dīnāna nayena saṃgrahaṃ @123 patantamabhyuddharate mahājanaṃ | tato sya ratnāmayaratnasaṃcayā samonatā unnamate vasuṃdharā ||104|| svaguṇaparikīrtanena ca samyaksaṃbuddhena buddhānusmrtirnāma dharmaparyāyo bhāṡita: | tasya paryavasāne āyuṡmatā vāgīsena samyaksaṃbuddho saṃmukhamabhistuto | namo’stu te buddha anantadarśana samantacakṡu: śatapuṇyalakṡaṇa | hitānukampī paramārthakovida namāmi tvāṃ valgugirāhi gautama ||105|| tāresi tīrṇo janatāṃ mahāmune na bhāyasi kṡemakarāgrapudgala | yathātathaṃ sthānamabhiprakāśayaṃ vinesi satye amrte bahuṃ janaṃ ||106|| śīlaṃ maharṡisya anantadarśina: gambhīramāryaṃ vipulaṃ subhāṡitaṃ | śīle viśiṡṭo tvamaripramardana: imasmiṃ loke parataśca suvrata: ||107|| akhaṇḍamacchidramakācamavraṇaṃ anāśravante caraṇaṃ mahāmune | śuci viśuddhiṃ paramāṃ gato sadā virocase nagaśikhare yathānalo ||108|| cittasthititve asi pāramiṃgato @124 vaśī samādhismi tathāpi pudgala | citte vaśī tvaṃ vaśināṃ parāṃ gata: vaṃkāvakāśā vigato virocase ||109|| yathecchakaṃ araṇasamādhi śāntara …devanareṡu arcita | niveśasan kāñcanadāmaprabha: namo stu te gautama satyavikrama ||110|| virocano nabhasi yathā mahāprabho śuddhe nabhe paṃcadaśīya candramā | tathā samādhismi sthito virocase suvarṇamuttaptamivātra pudgalā ||111|| ākāṃkṡamāṇā vigatā vipaṇḍitā satvā na jānanti samantaudyamāṃ | sukhaṃ samādhiṃ araṇāni sevato namo stu te devamanuṡyapūjita ||112|| yadā ca ālokasi nāgagāmi yadā ca āgata maraṇāya pāraṃ | matīsmrtīmāṃ vimalana cetasā tadā ayaṃ bhūtadharā prakampate ||113|| satyā abhisametiya daśanaṃ tathā svayaṃ abhijñāye anuśrataṃ purā | @125 imāṃ girāṃ vyāhara agrapudgala sahasranetro maghavāṃ va śobhase ||114|| idaṃ samāptaṃ vyasanaṃ mahadbhyaṃ ito na bhoti agre asya saṃbhavo | tasyāvarodhānamadho pravartate nirvāti vātāna svaro va pāka: ||115|| vimukticittasya vimuktidarśanā acintiyā tarkapathena niśritā | asaṃkiyā vīragirā virocate yā sā suvelā mrdu satyasaṃbhavā ||116|| anuddhatāṃ tāṃ ca girāṃ prakāśaya tvaṃ...hi janasya sannidhau | te tuhya śrutvā madhurāṃ subhāṡitāṃ pibanti trṡṇārta ivāmbhasārṇave ||117|| hateṡu tvaṃ prāṇiṡu maitraṃ cintaya aiśvaryarddhiṃ pratibhānamuttamaṃ | śreṡṭheṡu dharmeṡu hi pāramīgato yathā na kocī iha lokadhātuye ||118|| prajñā ca te asti anuttarā mune savasmi loke’pratimā anopamī | tvameva śreṡṭho sakalasya prāṇino śiloccayānāṃ yatha meruparvata: ||119|| @126 na te sti tulyo sadrśo samāno kutottaro guṇeṡu guṇaṃdharasya | tvameva śreṡṭho paramārthapudgalo dharmāṇa nirvāṇamivācalaṃ sukhaṃ ||120|| rāgaṃ ca mohaṃ ca prahāya doṡaṃ mānaṃ ca mrakṡaṃ tasiṇāṃ ca jālināṃ | virājase doṡavimuktamānaso yathā śaśī pūrṇa iva nabhe śubhe ||121|| yadatra satyaṃ tuvaṃ mārgase rju: seturmahā satpuruṡeṇa sevita: | imāṃ giraṃ vyāhara agrapudgala sahasranetro maghavāṃ va śobhase ||122|| kleśairvimuktaṃ vimalaṃ suśāntaṃ niṡeva satvaśaraṇaṃ samādhiṃ | hitāya bhūtānabhibhurvirājase ravī yathā devamanuṡyapūjita: ||123|| aniśrita: tvaṃ iha ca paratra ca dhyāyanto dhyāne ramase pratiṡṭhita: | vandanti devā bahavo samāgatā namaskrtaṃ prāṃjaliyo mahāmuniṃ ||124|| bahudhā bahuprakāraṃ cakṡuṃ bhavate viśuddhacakṡūṇāṃ | jarāmaraṇamardanāna buddhāna adāntadamakānāṃ ||125|| @127 lokottarā bhagavatā caryā lokottaraṃ kuśalamūlaṃ | gamanaṃ sthitaṃ niṡaṇṇaṃ śayitaṃ lokottaraṃ munino ||126|| yattatsugataśarīraṃ bhavate bhavasya bandhanakṡayakaraṇaṃ | lokottaraṃ tadapi bho ityatra na saṃśaya: kāryo ||127|| cīvaradharaṇaṃ munino lokottaraṃ atra saṃśayo nāsti | āhārāharaṇamatho lokottarameva sugatasya ||128|| deśanā naranāgānāṃ sarvalokottarā matā | yathātathaṃ pravakṡyāmi māhātmyaṃ varabuddhināṃ ||129|| deśakālavaśaṃ prāpya paripākaṃ ca karmaṇa: | satyaṃ vā abhinirvrtaṃ dharma deśenti nāyakā: ||130|| lokānuvartanāṃ buddhā anuvartanti laukikīṃ | prajñaptimanuvartanti yathā lokottarāmapi ||131|| īryāpathāṃ darśayanti catvāra: puruṡottamā: | no ca pariśramasteṡāṃ jāyate śubhakarmiṇāṃ ||132|| pādāṃ ca nāma dhovanti na caiṡāṃ sajjate raja: | pādā: kamalapatrābhā eṡā lokānuvatanā ||133|| snāyanti nāma saṃbuddhā na caiṡāṃ vidyate malo | bimbe kanakabimbābhe eṡā lokānuvartanā ||134|| dantadhovañca sevanti mukhaṃ cotpalagandhikaṃ | nivasanaṃ nivāsenti prāvāraṃ ca tricīvaraṃ ||135|| cailaṃ vātāni vāyitvā vikopenti na dehakaṃ | vastraṃ puruṡasiṃhānāṃ eṡā lokānuvatanā ||136|| @128 chāyāyāṃ ca niṡīdanti ātapaśca na bādhati | buddhānāṃ śubhaniṡyandānāṃ eṡā lokānuvartanā ||137|| auṡadhaṃ pratisevanti vyādhi caiṡāṃ na vidyate | nāyakānāṃ phalaṃ mahantaṃ eṡā lokānuvartanā ||138|| prabhūśca karma vārayituṃ karmaṃ darśayanti ca jinā | aiśvaryaṃ vinigūhanti eṡā lokānuvartanā ||139|| karonti nāma āhāraṃ na caiṡāṃ bādhate kṡudhā | janatāyā upadārthaṃ eṡā lokānuvartanā ||140|| pibanti nāma pānīyaṃ pipāsā ca na bādhate | tadadbhutaṃ maharṡiṇāṃ eṡā lokānuvartanā ||141|| cīvarāṇi nivāsenti sadā ca prāvrto jina: | yathārūpo bhave devo eṡā lokānuvartanā ||142|| keśāṃ ca orūpayanti na caiṡāṃ chindate kṡura: | keśāṃ nīlāñjananibhāṃ eṡā lokānuvartanā ||143|| jarāṃ ca upadeśenti na caiṡāṃ vidyate jarā | jinā jinaguṇopetā eṡā lokānuvartanā ||144|| kalpakoṭīmasaṃkhyeyāṃ puṇyeṡu pāramiṃgatā | ārabdhamupadeśenti eṡā lokānuvartanā ||145|| na ca maithunasambhūtaṃ sugatasya samucchritaṃ | mātāpitrñca deśenti eṡā lokānuvartanā ||146|| dīpaṃkaramupādāya vītarāgastathāgata: | rāhulaṃ putraṃ darśeti eṡā lokānuvartanā ||147|| @129 kalpakoṭīmasaṃkhyeyāṃ prajñāpāramitāṃ gatā | bālabhāvaṃ ca daśanti eṡā lokānuvartanā ||148|| asanmantrā vibhāṡitvā asmiṃ loke sadevake | puna: paryeṡanti tīrthe eṡā lokānuvartanā ||149|| bodhyitvāmatulāṃ bodhiṃ sarvasatvāna kāraṇā | alpotsukatvaṃ pradeśenti eṡā lokānuvartanā ||150|| paramaguṇasaṃpannā vacanasaṃpannāśca sarve samyaksaṃbuddhā | ṡaṡṭibhi: guṇai: samyaksaṃ- buddhānāṃ vācā samanvāgatā bhavati | katamehi ṡaṡṭibhi: | gītaravamadhuravādī naravaravacanā viniścarati vācā | vīṇāravaveṇuravā haṃsaravarutā sugatavācā ||151|| jīmūtarasitamadhurā parabhrtarathanemitulyanirghoṡā | sāgaranarditasārasaprabhāvā varabuddhino vācā ||152|| kinnarakalaviṃkarutā meghavarasvararavā varagajarutā | rṡabhamrgarājarasitā vācā varalakṡaṇadharāṇāṃ ||153|| dundubhiravagambhīrā vanadevaanilavidhūtasvaraprapātā | bhūmīvikṡobhanaravā girā naramarupradhānānāṃ ||154|| paṃcāgikatulyaravā pralulitakalahaṃsabarhiṇanivātā | bimboṡṭhasutanujihvā jinavadanā niścarati vācā ||155|| gandharvagītamadhurā jaladhārāṇāṃ nipātatulyaravā | avistarapiṇḍitaravā girā guṇavarapradhānānāṃ ||156|| varakiṃkaṇīkasalīlasusaṃcitā hemajālatulyaravā | ābharaṇaghaṭṭitaravā bhuvi divi ca girā pradhānānāṃ ||157|| @130 nātidrutā anamantī anupacchinnā vivartate madhurā | galitapadasaṃcayavatī vācā varalakṡaṇadharāṇāṃ ||158|| sarvāmevānucarati pariṡāṃ yadi lokadhātunayutāni | vijñāpayate sarvāṃ pariṡāṃ sumadhurā vācā daśabalānāṃ ||159|| śakayāvanacīṇaramaṭhapahlavadaradeṡu dasyupariṡāyāṃ | ekavidhamucyamānā sarvaviṡayacāriṇī bhavati ||160|| pariṡāṃ nātikramate niścaramāṇā girā naravarāṇāṃ | na vardhate na ca hāyati girā sthitalayā daśabalānāṃ ||161|| na ca bhidyate na nudyati na ca upatapyate… | na ca bikhalakhalakhalāyati abhisvararutā sugatavācā ||162|| na ca sā apaśabdavatī śabdabhraṡṭā aśeṡaṃ anuyuktaśabdā | śabdeṡu kuśalākuśalāṃ sarvāṃ janatāṃ praharṡayati ||163|| vadanā suvimaladaśanā niścarati girā yadā guṇadharāṇāṃ | mādyanti śakunasaṃghā gaganatalagatā vanagatāśca ||164|| yo yasya svaraabhimata: sā taṃ pūrayati tasya saṃkalpaṃ | sugatavacanaprabhūtā vācā pariṡadi vicaramāṇā ||165|| varavāsanasahitaghoṡā girinadinirghoṡasannibhā śuddhā | utkrośakuśrarutanayā prabhavati vācā vararutānāṃ ||166|| śakuntajīvaṃjīvaka jinavācā kanakatālapatraravā | paṭupaṭahapravadamrdaṃgacāṭusvaratulyanirghoṡā ||167|| ājñeyā vijñeyā gambhīrabhīṡmarūpā karṇasukhā | hrdayaṃgamā ca nityaṃ vācā varapāramigatānāṃ ||168|| @131 vallakī śravaṇīyā ca premaṇiyā ca girā guṇadhārīṇāṃ | vipulaśubhasaṃcayānāṃ sarveṡāṃ anantayaśasānāmiti ||169|| yathābhūtaṃ deśitā vācā | samyaksaṃbuddhā evaṃ dharmaṃ deśayanti | nāhaṃ bhikṡavo ye dharmā anityāste nityato deśayāmi | nāpi ye dharmā nityā te anityato deśayāmi | nāpi ye dharmā: du:khāste sukhāto deśayāmi | nāpi ye dharmā sukhā te du:khāto deśayāmi | nāpi ye dharmā anātmīyā te ātmato deśayāmi | nāpi ye dharmā ātmīyāste anātmato deśayāmi | nāpi ye dharmā aśubhāste śubhato deśayāmi | nāpi ye dharmā: śubhāste aśu- bhāto deśayāmi | nāpi ye dharmā rupiṇaste arūpiṇo deśayāmi | nāpi ye dharmā: arūpiṇaste rūpiṇo deśayāmi | nāpi ye dharmā: kuśalāste akuśalāto deśayāmi | nāpi ye dharmā: akuśalāste kuśalāto deśayāmi | nāpi ye dharmā anāśravā: te sāśravā ti deśayāmi | nāpi ye dharmā: sāśravāste anāsravā ti deśayāmi | nāpi ye dharmā: vyākrtāste avyākrtā iti deśayāmi | nāpi ye dharmā avyākrtāste vyākrtā iti deśayāmi | nāpi ye dharmāhīnāste praṇītā iti deśayāmi | nāpi ye dharmā praṇītāste hīnā iti deśayāmi | nāpi ye dharmā: grhāśritāste naiṡkramyāśritā iti deśayāmi | nāpi ye dharmā naiṡkramyāśritāste grhāśritā iti deśayāmi | atha khalu bho dhutadhamadhara samyaksaṃbuddhā: satyavādi kālavādi bhūtavādi athavādi tathāvādi ananyathāvādi avitathavādi dharmavādi vinayavādi iti | bhūtapūrvaṃ bho dhutadharmadhara tuṡitabhavanakāyiko devaputro śikharadharo nāma bodhisatva: samyaksaṃbuddhaṃ rṡivadanagataṃ vārāṇasyāṃ vanavare varacakrapravartanadivase bhagavantaṃ saṃmukhā- bhiradhyabhāṡe sagaurava: sapratīsa: prahva: krtāṃjalipuṭa: | sādhu te sādhurūpasya vācā na pratihanyate | sādhu arthānvitā sādhyā vācā tava manoramā ||170|| @132 sādhu susvarasaṃyogā varṇasandhiguṇānvitā | sādhu satyāni catvāri pravadase mahāmune ||171|| sādhu te devagandharvā pibanti madhurāṃ girāṃ | sādhvihāpratimaṃ cakraṃ pravartesi anivartikaṃ ||172|| tubhyaṃ loke samo nāsti rūpe varṇe kule bale | īryāpathe ca vīrye ca dhyāne jñāne śame dame ||173|| adya hrṡṭā daśa vīra koṭyo te prathame phale | vinītā devaputrāṇāṃ śāsane prathame mune ||174|| triṃśa koṭyo prabho vīra vinesi prathame phale | dvitīye śāsane nara devaputrāṇa eva ca ||175|| pañcāśa koṭīyo bhūyo śāsane trtīye mune | vinītā devaputrāṇāṃ apāyehi vimocitā ||176|| aśīti kāṭīyo bhūyo śrotāpattiphale vibhū | caturthe śāsane dametvā durgatīhi vimokṡitā: ||177|| tasmātte sadrśo nāsti maitrāya puruṡottama | karuṇāye kāruṇiko bhūto bhūyo nararṡabha ||178|| hrṡṭā puruṡaśārdūlā utpannā lokasundarā | hitāya sarvasatvānāṃ vicaranti mahāmune ||179|| aticirasya rājasuta utpanno si nararṡabha | praṇetā vipranaṡṭānāṃ ārttānāṃ nayanandanaṃ ||180|| mā ca kadācidbhūtaguru nātho antarahāyatu | aparyantaṃ tava sthānaṃ bhavati lokabāndhava ||181|| @133 apāyā tanukībhūtā svayambhū tava tejasā | anokāśā krtā svargā tvāṃ prāpya puruṡottama ||182|| yasya mithyātvaniyato rāśi: puruṡapudgala | eṡa vāniyataṃ rāśiṃ tvāṃ prāpya pūrayiṡyate ||183|| yasyāpyaniyato rāśi: tvāṃ prāpya suravandita | pūrayiṡyati so rāśiṃ samyaktejakulodita ||184|| adbhutānāṃ ca dharmāṇāṃ viśuddhirupalabhyate | tvāṃ prāpya puruṡāditya tamontakaramacyutaṃ ||185|| tasya te bhāṡamāṇasya bhūtāṃ dharmāṃ jinarṡabha | abhinandanti vākyante sendrā lokā mahāmune ||186|| iti stuvandi devagaṇā varadaṃ prītimānasā | anantaguṇasaṃpannaṃ saṃstavārhaṃ narottamamiti ||187|| upacāravidhisaṃpannā bho dhutadhamadhara samyaksaṃbuddhā kālajñānasamarthakā viśuddha- netrā anuccāvacadarśanā pūrvāntanayasaṃpannā ucchrāpitadharmadhvajā niṡpratimānadhvajā kalaharaṇaniśātakā pravacanāvaduṡo anavasānajñānā: samaye ca āvusādayanto anayanānāṃ pravartakā: apamārgakakutsakā iti | tatredamucyate | sarvākāraguṇopetā sarve sarvārthaniścitā | pranetāro vinetāro buddhā budhajanārcitā: ||188|| asaṃkīrṇena jñānena viśuddhena manena ca | triṡu lokeṡu bhrājante pūrṇa candra iva nabhe ||189|| caraṇena manojñena satāṃ kāntena nāyakā: | nadanti ca mahānādaṃ samyakkuśalasaṃbhavā: ||190|| @134 śāsanti janatāṃ vīrā upacāreṡu niścitā: | vivādaṃ parasatvānāṃ mathanti tatvadarśina: ||191|| loke jātā naraśreṡṭhā na ca lokena lipyatha | prajñaptisamatikrāntā gambhīraviṡayā vibhū: ||192|| guruṃ dhuraṃ samāropya na viṡīdanti paṇḍitā | yathāvādītathākārī anupakruṡṭacāraṇā ||193|| drṡṭiviṡaṃ taṃ ghoraṃ ca dagdhvā jñānāgninā prabhū: | anutrāsitāsantrastā paraṃ pradanti prāṇināṃ ||194|| kāntāraṃ samatikramya kṡemaṃ prāpyanararṡabhā: | āhvāyanti janadhīrā ihaiva nirbhayaṃ idaṃ ||195|| jarāmaraṇarogāṇāṃ utpatti neha vidyate | iha āyāsaśokānāṃ pravrttirnopalabhyate ||196|| te tasya vacanaṃ śrutvā madhuraṃ devamānuṡā | anuśāstiṃ tathā krtvā pratipadyanti tatsukhaṃ ||197|| tenāsti kīrtivistīrṇā: triṡu lokeṡu cottamā: | caranti arcitā sadbhi: na caiva praśamanti te iti ||198|| paropahārāṃśca bho dhutadharmadhara upaharanti samyaksaṃbuddhā: satvānāmanugrahārthaṃ | tadyathā kaliṃgarājña: kusumāye devyā paropahāraṃ bhagavāṃ vrttavāṃ dhruvasya śraṡṭhino vacanopahāraṃ bhagavāṃ vrttavāṃ | tathaiva ca rājagrhe purottame paropahāraṃ bhagavāṃ pravrttavāṃ | @135 samutkarṡesi svavidhānakovido upālino taṃ vacanopahāraṃ ||199|| tathāparaṃ merutaṭe samāgatāṃ sa vādisiṃho vaśināṃ vaśī vaśī | paropahāraṃ bhagavāṃ sa bhikṡu- saṃghasya taṃ idamavacā mahāmuniriti ||200|| etāṃ sarvāṃ pravakṡyāmi upahārāṃ manoramāṃ | tasya satvapradhānasya śrṇu vikrīḍitaṃ śubhaṃ ||201|| utpanne puruṡaśreṡṭhe dharmacakre pravartite | kaliṃgarājā kārayati rājyaṃ sphītamakaṇṭakaṃ ||202|| nāmena abhayo nāma tasyedaṃ darśanaṃ abhūt | śubhāśubhānāṃ karmāṇāṃ phalaṃ nāstīti niścaya: ||203|| paraloko tathā nāsti dānaphalaṃ kvacidyatra | vītarāgo vītadoṡo vītamoho na vidyate ||204|| so taṃ ca darśanaṃ prāpya janatāṃ sannipātayet | svakāṃ drṡṭiṃ samākhyāti paścācca na nivartate ||205|| yadi mahyaṃ pitā bruyātpratyakṡaṃ mama agrata: | svayamupagamya evantacchraddadhe tadā tathā ||206|| sarvadā sa tadā āsi śīlavāṃ maitramānaso | yadi tasya phalamasti tasya devapuraṃ gati: ||207|| devabhūto mama jñātvā imāṃ drṡṭiṃ vimocayet | ityuktvāsti paraloko drṡṭiṃ muñcāhi pāpakāṃ ||208|| @136 yasya ca paralokasya pravrttirnopalabhyate | tasmātpitā mamāgatvā saṃpraharṡayatu mānasaṃ ||209|| tato lokānukampārthaṃ kāruṇo mahadviśārada: | kaliṃgarājasya rūpaṃ nirmiṇati svayaṃ muni: ||210|| prāsādavaramāruhya anta:puragato tathā | anta:purasya darśeti yattaṃ prakrtidarśanaṃ ||211|| tato sa nirmito rājā antarīkṡagatasthita: | rājānamabhayaṃ dhīro uvāca puruṡottama: ||212|| parityajya svakāryāṇi parakāryeṡu vyāprta: | mithyādarśanasaṃyukta arājyaṃ rājyasaṃjñitaṃ ||213|| adya bhave gatī tubhyaṃ narako dāruṇo mahat | ye ca te darśayiṡyanti teṡāmapi ca sā gati ||214|| anyān hi vihato hanti naṡṭo nāśayate parāṃ | andhīkaroti anyā pi svayamandhavyapatrapo ||215|| sumuṡṭo muṡase anyā mrto ca mārase parāṃ | sukhitānapi satvā tvaṃ du:khāpayasi durmate ||216|| nimagno kāmapaṃkasmiṃ grddhu kāmeṡu mūrcchita: | paralokaṃ draṡṭukāmo dharmāṇāṃ nayanaṃ nrpa: ||217|| asthānametaṃ bhūmipati yastvaṃ kāmaparāyaṇa: | asamartho tahiṃ gantuṃ paralokamimaṃ prabho ||218|| āsvādaṃ pi tu kāmeṡu buddhvā doṡāntathaiva ca | kāme ni:saraṇajñasya te vai jāne paraṃparāṃ ||219|| @137 etacchrutvā naraśreṡṭho abhayo kampito bhayāt | prahvo idamuvāca taṃ antarīkṡe sudarśanaṃ ||220|| śraddadhāmi taṃ te deva evametaṃ na anyathā | prasīda bhava me nātha abhayaṃ parimocaya ||221|| tadvaśānta: purāmātya: śāstā me apratipudgala: | vinayavaśī tavāsmi tathānyā janatā bahu ||222|| paropahāra ityeṡastena paramabuddhinā | vrtto anugrahārthāya satvānāṃ varabuddhinā ||223|| devī kusumbharājasya kusumā iti viśrutā | iṡṭā kusumbharājasya strīsahasrāṇamuttamā ||224|| tasya mātā pitā caiva jīrṇā daṇḍaparāyaṇā | dhītaramevamāhansu kusume putri he śrṇu ||225|| vayaṃ jārṇā tuvaṃ bālā kāmapralulitā asi | icchema pratisrjyantau icchema maraṇamātmana: ||226|| etacca vacanaṃ śrutvā kusumā labhate mataṃ | avarṇo yaṃ mama asyā yadyambātāto praghātyate ||227|| dāsyāmi viṡasaṃyukta bhaktameṡāṃ sudāruṇaṃ | bhuktvā yena ubhāvetau mariṡyanti na saṃśaya: ||228|| yadāsyā niścitā buddhi mātāpitrṡu dāruṇā | tato utpādaye śāstā kāruṇyaṃ kusumāṃ prati ||229|| tata: kusumāye śāstā mātaraṃ pitaraṃ tathā | apanāmayati saṃbuddho anyau sthāpeti nirmitau ||230|| @138 kusumā viṡasaṃyuktaṃ taṃ bhojanamāpadyati | nirmitānāha bhuṃjantu ambā tāto ca bhojanaṃ ||231|| avikampamānā bhuṃjanti bhojanaṃ jinanirmitā: | na caiṡāṃ bādhate kiṃcitkāyaṃ nirmitakā hi te ||232|| dvitīyaṃ divas aṃ caiva trtīyaṃ caturthaṃ paṃcamaṃ | viṡasaṃyuktaṃ bhuktvāna sudhāṃ va yāpenti nirmitau ||233|| tata: krtāṃjalī bhūtvā kusumā nirmitāṃ bravīt | ātmānaṃ me nivedayatha anugrāhyā yadi ahaṃ ||234|| tāṃ yācamānāṃ prāñjalikāṃ kusumāṃ nirmitā bravīt | yā tavāpatti jānātha tathā ca anutiṡṭhatha ||235|| buddha: puruṡaśārdūla: dvātriṃśavaralakṡaṇa: | utpanna: kulasaṃpanna: sarvavidyāguṇānvita: ||236|| tasya sarvaṃ guṇābhūtaṃ atītānāgatasthitaṃ | viditaṃ vādisiṃhasya atra vijaha saṃśayaṃ ||237|| prāsādavaramāruhya sastryāgāro sa pārthiva: | yāceddaśanamicchāma vayaṃ sarvārthadarśina: ||238|| taṃ sarvaguṇasaṃpannaṃ vanditvā śaraṇaṃ vraje | tato asmākaṃ yaṃ tatraiva prcchasi vakṡyate jino ||239|| sādhūti pratiśrutvāna nirmitāṃ prati so tadā | rājā sānta:puro śīghraṃ prāsādamabhirūḍhavāṃ ||240|| satvaraṃ sa prahvo rājā sastryāgāro krtāṃjali: | imāṃ vyāharate rājā vācāṃ kusumayā saha ||241|| @139 ye sarvaguṇasampannā lokānāmanukampakā | grhītā atyantaṃ teṡāṃ sāñjalī saumanasyakā ||242|| tato amantraye śāstā śrāvakāṃchāsane ratāṃ | cāruvarṇaṃ siṃhahanu drḍhabāhuṃ aninditaṃ ||243|| kīrtimantaṃ mahānāgaṃ ca cāturantaṃ mahābalaṃ | nīlakeśaṃ ca vrddhaṃ ca śāntaṃ śāstraviśāradaṃ ||244|| tathā śārasamatulyaṃ guptakāmamaninditaṃ | siṃhanandi viśālākṡaṃ lakṡaṇeyamanuttamaṃ ||245|| eṡa bhikṡavo gacchāmi śāstāramanubandhatha | kusumāṃ pramukhāṃ krtvā vineṡyāmi bahuṃ janaṃ ||246|| sādhūti te pratiśrutvā vaśībhūtā svayaṃbhuva: | parivārayitvā saṃbuddhaṃ idaṃ vacanamāhu te ||247|| asmākaṃ pi pādo vīrā vihaṃgamadhyamakrama: | anuyāsyāma: saṃbuddhaṃ yatra gacchati cakṡumāṃ ||248|| nimeṡāntareṇa saṃprāpto bhagavāṃ śiṡyasaṃvrta: | nagaraṃ kusumāyāstu anukampāya praṇināṃ ||249|| ākāraṃ vajrapāṇisya nāyako abhinirmiṇe | devasaṃghaṃ ca manasā dhyāye dhyānaviśārada: ||250|| prabhāmaṇḍalamutsrje yojanāni caturdaśa | devatā ca abhivādenti yātrāṃ paramabuddhina: ||251|| tato ca kusumā devī prahvī sugatamabravīt | eṡā te prāñjalī nātha pādāṃ icchāmi vanditaṃ ||252|| @140 tata: pratiṡṭhito śāstā prāsādavaramūrdhani | prabhayā ca diśā sarvā abhibhūya yaśaskara: ||253|| tatto ca kusumā devī saha rājñā jinakramāṃ | vandate parivāro ca deviye narapuṅgavaṃ ||254|| śaraṇaṃ tvāṃ naraśraṡṭha gacchāma suravandita | mātaraṃ pitaraṃ hatvā kīdrśaṃ labhate phalaṃ ||255|| śrṇohi kusume satyaṃ mātāpitrvadhe phalaṃ | anantaraṃ mahāvīciṃ narakaṃ upapadyate ||256|| tato buddhānubhāvena śāstā vadathakovida: | kusumāyā mahāvīciṃ upadarśeti nāyaka: ||257|| tato ca kusumā devī nirayaṃ trasya dāruṇaṃ | aśruvegaṃ pramuñcantī idaṃ vacanamabravīt ||258|| mātāpitrbhyāṃ kāruṇikā duṡṭacittasya kīdrśaṃ | paraloke phalaṃ bhavati yatsatyaṃ tadudīraya ||259|| duṡṭacittasya kusume taṃ cittaṃ syādamuñciyaṃ | tadeva paralokasmiṃ phalaṃ sadyaṃ ca hiṃsayā ||260|| tato ca pratini:srjati kusumā dāruṇaṃ manaṃ | purato dharmarājasya prītisukhasamarpitā ||261|| tato kāmāna āsvādaṃ bhāṡate sarvakovida: | ādīnavaṃ ca kāmānāṃ bhāṡate puruṡottama: ||262|| tato kāmānāṃ ni:saraṇaṃ bhāṡate cintyavikrama: | guṇānvadati nirvāṇe adbhutāṃ bhūtadarśimān ||263|| @141 kusumāṃ pramukhāṃ krtvā koṭīyo dvādaśa muni: | mānuṡāṇāṃ vinayati upahāro ayaṃ iti ||264|| dhruvo nāma abhūchreṡṭhī nagare kāśivardhane | tasyedaṃ darśanaṃ pāpaṃ mātāpitrsamāgame ||265|| yo mātaraṃ ca pitaraṃ ca jīrṇakaṃ gatayauvanaṃ | jñātipakṡaṃ samānetvā bhakṡyabhojyena tarpayet ||266|| agniskandhe ca jvalite dāhayeya pitr#nubhau | upahāro vidhātavyo tasya puṇyamanantakaṃ ||267|| rākṡasīnāṃ sahasrāṇi nāyako abhinirmiṇi | prāsādavarasuptasya dhruvasya purata: sthitā ||268|| daṇḍahastā kaśāhastā śaktihastā tathaiva ca | kuṭhārahastā asihastā ulkāhastā tathaiva ca ||269|| atha tomarahastā ca nārācaśatapāṇiyo | kuntamudgarahastāśca śreṡṭhisya purata: sthitā: ||270|| dhikkrtāṃ dhikkrtāṃ drṡṭiṃ prāpto'si puruṡādhamā | dhikkrtaṃ mithyātvamāsādya na śraddadhitumarhasi ||271|| ye te duṡkarakartāra: ye te pūrvopakāriṇa: | maitracittā āpanneṡu teṡu tvaṃ vadhamicchasi ||272|| yeṡāṃ na śakyaṃ pratikartuṃ apatyena kathaṃ cana | sarvaratnaṃ pi dadatā teṡāṃ tvaṃ vadhamicchasi ||273|| jīvitātte mrtaṃ śreyo na ca darśanamīdrśaṃ | ya: tvaṃ saparuṡācīrṇaṃ darśanaṃ pratibādhase ||274|| @142 adya te jīvitaṃ nāsti sabhāryaṃsya sabandhuna: | sabhrtyasya saputrasya pretya ca nirayaṃ gati: ||275|| imaṃhi nāma evaṃ vā māriṡa bhadramastu va: | mithyādarśanasampannaṃ mūḍh+āpaṇḍitamānasaṃ ||276|| parāṃ anyāṃ pi janatāṃ grāhentaṃ pāpadarśanaṃ | dhruvaṃ śreṡṭhi vināśema āryadarśanakutsakaṃ ||277|| etantu vacanaṃ śrutvā dhruvo udvignamānasa: | sasvinnagātro prahvaśca babhūva trastamānasa: ||278|| bhrāntacitto diśovekṡī trasto bhavati mānasa: | krtāñjalipuṭo bhūtvā idaṃ vacanamabravīt ||279|| rakṡogaṇo prasīdaṃtu parivārasya mahya ca | yuṡme gatiśca mama śaraṇameva ca ||280|| ājñāpayatha kiṃ krtvā mahyādya abhayaṃ bhave | mama sabandhuvargasya na cāgaccheya durgatiṃ ||281|| te ca bravīnsu bhūtagaṇā dhruvaṃ śraṡṭhiṃ nabhe sthitā | mā asmākaṃ śaraṇaṃ gaccha tameva śaraṇaṃ vraja ||282|| hitaiṡiṇaṃ sarvabhūtānāṃ buddhaṃ dhutajanārcitaṃ | sarvalokottaraṃ vādiṃ śākyasiṃhaṃ manoramaṃ ||283|| kahinnu so…bhagavāṃ bhūtavandito | vayaṃ pi taṃ naraśreṡṭhaṃ gacchema śaraṇaṃ muniṃ ||284|| eṡo sarvaguṇopeta: pure ratanakholake | nānā kusumasaṃchanne udyāne gandhamādane ||285|| @143 vaśībhūtasahasrāṇāṃ navatīhi puraskrto | vihārakuśalo dhīro tatra viharate muni: ||286|| taṃ tvaṃ śaraṇaṃ gacchāhi sarvehi jñātibhi: saha | taṃ ca paśya narādityaṃ tāṃ ca drṡṭiṃ parityaja ||287|| yaṃ ca so deśate dharmaṃ drṡṭāntavihitaṃ śubhaṃ | taṃ ca prajñāya paśyāhi evante jīvitaṃ bhavet ||288|| agatvā ca tuvaṃ śreṡṭhi na dhruvaṃ pratipatsyase | idante maraṇaṃ sadyaṃ taṃ śraddhāno samācara ||289|| tata: śreṡṭhi sabandhujano bhūtvā sudīnamānaso | mūrdhinā patito bhūmau yato sopuruṡottama: ||290|| sarvākāraguṇopeto mahākāruṇiko muni | sabandhupakṡo śaraṇaṃ upemi tvā mahāyaśā ||291|| bhītasya bhayāntakara abhayaṃ dātumarhasi | sapakṡo bho mahāsatva ahaṃ bhayaparāyaṇo ||292|| icchāmi caraṇaṃ śāstu: vandituṃ vādināṃ vara | draṡṭumicchāmi satpuruṡaṃ anugrāhyā yadi vayaṃ ||293|| tato abhyudgato śāstā vaśībhūtapuraskrta: | nimeṡāntareṇa saṃprāpto satvānukampāya nāyaka: ||294|| taṃ drṡṭvā gagaṇe sthitaṃ dāntaṃ kṡāntaṃ puraskrtaṃ | saumanasyaṃ samutpannaṃ śreṡṭhisya saha bandhubhi: ||295|| śaraṇaṃ vādiśārdūlaṃ śreṡṭhī tatra upāgata: | sujātadarśanatvaṃ ca śreṡṭhī paryadhigacchasi ||296|| @144 tasyātyayaṃ naraśreṡṭho parigrhya tathāgato | satyavādī udīreti satyāni caturomuni: ||297|| śubhāśubhānāṃ karmāṇāṃ phalaṃ vistaraśo vibhu: | prakāśaye narādityo siṃho vā nadate vane ||298|| siṃhanādaṃ imaṃ śrutvā śreṡṭhi parijanai: saha | prāpnoti madhuraṃ satyaṃ phalaṃ prathamake kṡaṇe ||299|| yattasya parikarma tatkrtaṃ pana maharṡiṇā | tamāhurupahāroti sarvadharmaviśāradā: ||300|| tarurnāma abhū rājā dvīpe kasmiṃ ci sāgare | tasya darśanamutpannaṃ pāpakaṃ bāliśapriyaṃ ||301|| yo brāhmaṇaṃ vā śramaṇaṃ vā anyaṃ vāpi vanīyakaṃ | āmantretvā na bhojayate tamāhu: śreṡṭhalakṡaṇaṃ ||302|| mahājanaṃ nimantretvā bahuṃ ca śūdrabrāhmaṇāṃ | yo bubhukṡāyamāneti krtvā kārānibandhanaṃ ||303|| uttarāgamane kulavā maheśākhyo mahāyaśā: | prabhūtavastrābharaṇo tatra so copapadyate ||304|| grāheti janatāṃ rājā evaṃ pāpena cetasā | te tasya vacanaṃ śrutvā śraddadhāti mahājana: ||305|| etaṃ darśanaṃ vijñāya devagandharvavandita: | paṃca bhikṡusahasrāṇi kṡaṇena nirmiṇe muni: ||306|| te taṃ dvīpamupāgamya taruryatra janādhipa: | rājyaṃ pālayate tatra caṃkramiṡu vaśīgaṇā ||307|| @145 te tu narādhipo drṡṭvā nirmitā bhikṡuvarṇitā | vāhanatotaritvāna vanditvā pādamabravīt ||308|| nimantrayāmi rṡayo prīto bhaktena tattvata: | adhivāsentu me rṡayo anugrāhyā yadi vayaṃ ||309|| adhivāsitaṃ viditvā tato nirdhāvate puna: | pādāṃ vanditvā rṡīṇāṃ gato rājakulaṃ svakaṃ ||310|| rātriṃ prabhātāṃ vijñāya rājapuruṡamabravīt | gaccha tvaṃ rṡayopagamya siddhena tvaṃ nimantraya ||311|| te ca praveśitā rājñā rṡi veśamatyadbhutaṃ | śaraṇyaṃ guṇasaṃpannaṃ drḍhārgalasuyantritaṃ ||312|| saptāhe samatikrānte rājā tāṃ pratyavekṡate | adīnamukhavarṇāśca dhyāyante bhikṡuvarṇitā ||313|| so bhūya: parivarjetvā nirmitā manujādhipa: | dvitīyaṃ samatikramya dvitīye pratyavekṡate ||314|| trtīye ca caturthe ca paṃcame ṡaṡṭhasaptame | navame daśame saptāhe idaṃ vacanamabravīt ||315|| devā ca nāgā gandharvā yakṡā ca guhyakāsurā | āgatā rṡirūpeṇa mama saṃvegakāraṇāt ||316|| nivedayatha ātmānamanugrāhyā yadi vayaṃ | athāsmākamanugrāhyo ātmānaṃ parivedaye ||317|| anugrāhyosi bhūmipate idaṃ vacanamuvāca te | yadvayaṃ vacanaṃ brūma tathā tamanutiṡṭhata ||318|| @146 eṡo kāśīpure śāstā vārāṇasyāṃ vane śubhe | pāraga: sarvadharmāṇāṃ sarvasaṃśayasūdana: ||319|| prāsādavaramāruhya yāce prahva: sabāndhava: | icchāma puruṡaśreṡṭhaṃ draṡṭumapratipudgalaṃ ||320|| sa etadvacanaṃ śrutvā tatheti udapādayi | atha vaihāyasaṃ śāstā taṃ dvīpamupasaṃkramīt ||321|| vaśībhūtāśca catvāro kuṃjaro karabhogaja: | vāraṇo tha mahādhyāyī manāpo tha samāgatā ||322|| te paśyitūna saṃbuddhaṃ virocantaṃ śaśiprabhaṃ | tathā stuvanti prāṃjaliyo bhūtadharmaguruṃ guru ||323|| prasannacittā sumanā sarvākāraguṇānvitā | nātha marumanuṡyāṇāṃ namaste naralambaka ||324|| ko nāma tvaṃ mahāsatva mahātejā mahādyute | mahābuddhi mahābāhu yathātathamudīraya ||325|| rājavaṃśasamutpanno dharmarājyapratiṡṭhita: | śaraṇaṃ sarvabhūtānāṃ ahaṃ buddha iti vidu: ||326|| ahaṃ marumanuṡyāṇāṃ nātho netā cikitsaka: | ahaṃ saṃśayāntakara: saṃbuddho devavandita: ||327|| etachrutvā taru rājā saṃbuddhamidamabravīt | namaste vādiśārdūla sarvasaṃśayasūdana ||328|| prāsādavaramāruhya sabandhupakṡo sajjanā | sarāṡṭro śaraṇaṃ gacchāmi tasya no śaraṇaṃ bhava ||329|| @147 svakaṃ ca darśanaṃ rājā samākhyāti maharṡiṇa: | tacchrutvā naraśārdūlo rājānamidamabravīt ||330|| na te lābhā bhūmipate yastvaṃ durgatigāminaṃ | pāpaṃ śraddadhase mārgantāṃ drṡṭiṃ pratini:srja ||331|| tāṃ drṡṭiṃ pratini:srjya rājā vacanamabravīt | dharmamākhyāhi māṃ dhīra yatra du:khaṃ nirudhyate ||332|| tasya ca dharmasaṃyuktaṃ bhāvaye puruṡottama: | kuśalaṃ sarvasatvānāṃ buddhadharmaviśārada: ||333|| so taṃ dharmaṃ vijānitvā rājā parijanai: saha | trīṇi saṃyojanāṃ tyaktvā prāptavāṃ prathamaṃ phalaṃ ||334|| asaṃkhyeyā ca janatā prāptavānprathamaṃ phalaṃ | paśya satpuruṡā rājaṃ matriyā balamuttamaṃ ||335|| ye tatra nirmitā bhikṡū: na caite bhikṡuṇo matā | upahāraṃ vadantyetaṃ jinā śāstraviśāradā: ||336|| asthānameva jinaputra yadā sthūlāhi bhūmihi | tatpure adhigaccheyu: sarvajñatvaṃ tathāgatā: ||337|| kālaṃ va nātināmenti paripūrṇāhi bhūmihi | darśensu vādiśārdūlā ityevaṃ puruṡottamā ||338|| vārāṇasīṃ vanaṃ gatvā buddhadharmapuraskrto | vistareṇa prakāśayati nāyako bhūmayo daśa ||339|| nayānayajñā: saṃbuddhā: sarvaparamataṃ vidu: | adhyāśayaṃ parīkṡanti jātakā sarvaprāṇināṃ ||340|| @148 madhureṇa sugītena nayena guṇadarśina: | suvīnītā bahu janatā saṃbuddhena prajānatā ||341|| na jāyanti na jīryanti namriyanti kathaṃ cana | paramaṃ mitramāsādya vinītā varabuddhinā ||342|| gambhīracaritaṃ dhīrā prajānanti parasparaṃ | anantapratibhānaṃ ca sarve sarvāṅgaśobhanā iti ||343|| iti śrīmahāvastuavadāne abhiṡekavatī nāma daśamā bhūmi: samāptā || śikhare grdhrakūṭasmiṃ pañcānāṃ vaśībhūtaśatānāṃ samavāye daśabhūmikaṃ nāma upadeśa- mukhaṃ bhāṡitaṃ | samāptaṃ daśabhūmikaṃ | ye satvā buddhatvāya praṇidhenti tehi uddeśitavyaṃ daśabhūmikaṃ bodhisatvānāṃ ca drṡṭasatyānāṃ śraddadhānānāṃ dātavyaṃ nānyeṡāṃ ete hyatra śraddadhānā anye vicikitseyu: | samāptā ādibhūmi yāvaddaśamā daśabhūmaya: mahāvastuparisaraṃ | dīpaṃkaravastusyādi: | ito mahāmaudgalyāyana aparimite asaṃkhyeye kalpe rājā arcimāṃ nāma abhūṡi cakravartī krtapuṇyo maheśākhyo saptaratnasamanvāgato cāturdvīpo vijitāvī anuraktapaurajānapado dhārmiko dharmarājā daśa kuśalā karmapathā samādāyavartī | tasya sapta ratanāni abhūt | tadyathā cakraratnaṃ hastiratanaṃ aśvaratnaṃ maṇiratanaṃ strīratanaṃ grhapatiratanaṃ pariṇāyakaratanaṃ evaṃ saptaratnaṃ | pūrṇaṃ cāsya putrasahasraṃ abhūṡi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ | so imāṃ catvāri mahādvīpāṃ sāgaragiri- paryantāṃ akhilāṃ akaṇṭakāṃ adaṇḍenāśāstreṇānutpīḍena dharmeṇemāṃ abhinirjiṇitvā adhyāvasi | arcimato khalu puna: mahāmaudgalyāyana rājño dīpavatī nāma rājadhānī abhūṡi dvādaśa yojanāni āyāmena purastimena ca paścimena ca sapta yojanāni @149 vistāreṇa dakṡiṇena ca uttareṇa ca saptahi prākārehi parikṡiptā abhūṡi sauvarṇehi suvarṇa- pracchannehi | dīpavatī khalu punarmahāmaudgalyāyana rājadhānī saptahi tālapaktihi parikṡiptā abhūṡi citrāhidarśanīyāhi saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā: | sauvarṇasya tālaskandhasya rūpyamayaṃ patraṃ ca phalaṃ ca abhūṡi | rūpyamayasya tālaskandhasya muktāyā patrā ca phalā ca abhūṡi | muktāmayasya tālaskandhasya vaiḍūryamayā patrā ca phalā ca abhūṡi | vaiḍūryamayasya tāla- skandhasya sphaṭikasya patrā ca phalā ca abhūṡi | sphaṭikamayasya tālaskandhasya musāragalvamayā patrā ca phalā ca abhūṡi | musāragalvamayasya tālaskandhasya lohiti- kāmayā patrā ca phalā ca abhūṡi | lohitikāmayasya tālaskandhasya muktāmayā patrā ca phalā ca abhūṡi | teṡāṃ khalu puna: mahāmaudgalyāyana tālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṡo niścarati valgu manojña: āsecanako apratikūlo śravaṇāya | tadyathāpi nāma paṃcāṅgikasya tūryasya kuśalehi vādakehi samyaksupravāditasya ghoṡo niścarati valgu manojño āsecanako apratikūlo śravaṇāya | evameva … bho mahāmaudgalyāyana tena kālena tena samayena dīpavatīye rājadhānīye manuṡyā abhūṡi śuṇḍāpeyā te tena tālapatranirghoṡeṇa paṃcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍensu ramensu pravicārensu | dīpavatī khalu punarmahāmaudgalyāyana rājadhānī saptahi vedikājālehi parikṡiptā abhūṡi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā | sauvarṇasya pādakasya rūpyamayī sūcikā ālambanamadhiṡṭhānakaṃ cābhūṡi | rūpyamayasya pādakasya muktāmayā sūcikā ālambana- madhiṡṭhānakaṃ ca abhūṡi | muktāmayasya vaiḍūryamayī vaiḍūryamayasya sphaṭikamayī sphaṭikamayasya musāragalvamayī musāragalvamayasya lohitikāmayī | lohitikāmayasya pādakasya sauvarṇikā sūcikā ālambanamadhiṡṭhānakaṃ ca abhūṡi | te ca khalu punarmahāmaudgalyāyana vedikājālā @150 dvihi hemajālehi praticchannā abhūṡi suvarṇamayena ca hemajālena rūpyamayena ca | sauvarṇasya hemajālasya rūpyamayīyo kiṃkiṇīyo abhūṡi | rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇikā abhūṡi | dīpavatīyaṃ khalu puna: rājadhānīyaṃ samantato trīṇi trīṇi dvārāṇi abhūṡi citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā: | teṡāṃ khalu punarmahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ vyāmotsaṃgā abhūṡi suvarṇasya ca rūpyasya ca | dvinnāṃ varṇānāṃ tulā abhūnsu: suvarṇasya ca rūpyasya ca | dvinnāṃ varṇānāṃ anuvargā abhūnsu: suvarṇasya ca rūpyasya ca | dvinnāṃ varṇānāṃ phaṭikaphalakāni abhūnsu: suvarṇasya ca rūpyasya ca | dvinnāṃ varṇānāṃ phalakastārā abhūnsu: suvarṇasya ca rūpyasya ca | caturṇāṃ varṇānāṃ paṭimodakā abhunsu: suvarṇasya ca rūpyasya muktāyā vaḍūryasya | teṡāṃ khalu punarmahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ elūkā abhūnsu: suvarṇasya rūpyasya ca | teṡāṃ khalu punarmahāmaudgalyāyana dvārāṇāṃ caturṇāṃ varṇānāṃ indrakīlakā abhunsu suvarṇasya ca rūpasya ca muktāyā vaiḍūryasya ca | dvinnāṃ varṇānāṃ kapāṭāni abhūnsu: suvarṇasya ca rūpsya ca | dvinnāṃ varṇānāṃ argala- pāśā abhunsu: suvarṇasya ca rūpyasya ca | teṡāṃ khalu punarmahāmaudgalyāyana dvārāṇāṃ purato iṡikāni māpitāni abhūnsu: tripauruṡanaikhānyāni tripauruṡaparigohyāni dvādaśapauruṡā udveghena citrāṇi daśanīyāni saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā: | te khalu punamahāmaudgalyāyana dvārā dvihi dvihi hemajālehi praticchannā abhūnsu: sauvarṇikena hemajālena rūpyamayena hemajālena | suvarṇasya hemajālasya rūpyamayīyo kiṃkiṇīyo abhūnsu: rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇīyo abhūnsu: | teṡāṃ khalu punarmahāmaudgalyāyana hemajālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṡo niścarati valgu manojña: āsecanako apratikūlo śravaṇāya | …evameva mahāmaudgalyāyana teṡāṃ hemajālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṡo @151 niścarati valgu manojña: āsecanako apratikūlo śravaṇāya | dīpavatī khalu punarbho mahāmaudgalyāyana rājadhānī aśūnyā abhūṡi imehi evaṃrūpehi śabdehi sayyathāpi hastiśabdehi rathaśabdehi pattiśabdehi bherīśabdehi mrdaṅgaśabdehi paṇavaśabdehi śaṃkha- śabdehi veṇuśabdehi vīṇāśabdehi gītaśabdehi vāditraśabdehi aśnutha khādatha pibatha detha dānāni karotha puṇyāni dharma caratha śramaṇabrāhmaṇeṡu bhadramastu va: ti śabdehi | dīpavatīyaṃ khalu puna: rājadhānīyaṃ madhye valguyā nāma yaṡṭi abhūṡi citrā darśanīyā saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā dvādaśayojanāni udvedhena catvāri yojanāni abhiniveśena | arcimato khalu puna: mahāmaudgalyāyana rājña: sudīpā nāma agramahiṡī abhūṡi prāsādikā darśanīyā akṡudrāvakāśā paramāye śubhāye varṇapuṡkalatāye samanvāgatā | dvādaśehi mahāmaudgalyāyana varṡehi dīpaṃkara: bodhisatvo tuṡitabhavanāto cyaviṡyati śuddhāvāsā devā pratyekabuddhānāṃ ārocayanti | bodhisatvo cyaviṡyati riṃcatha buddhakṡetraṃ | tuṡitabhavanādatiyaśo cyaviṡyati anantajñānadarśāvī | riṃcatha buddhakṡetraṃ.... varalakṡaṇadharasya ||1|| te śrutva buddhaśabdaṃ pratyekajinā: maheśvaravarāṇāṃ | nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī ||2|| dvādaśehi mahāmaudgalyāyana varṡehi dīpaṃkaro bodhisatvo tuṡitabhavanāto cyaviṡyati śuddhāvāsā devā brāhmaṇaveṡaṃ nirmiṇitvā mantrāṃśca vedāṃśca dvātriṃśacca mahāpuruṡalakṡaṇāni brāhmanānāṃ vācenti yathā bodhisatve ihāgate vyākarensu: | atha khalu mahāmaudgalyāyana bodhisatvo cyavanakāle tuṡitabhavanāto catvāri mahāvilokitāni vilokayati | tadyathā kālavilokitaṃ deśavilokitaṃ dvīpavilokitaṃ @152 kulavilokitaṃ | dvihi kulehi mahāmaudgalyāyana bodhisatvā jāyanti kṡatriyakule brāhmaṇakule vā | yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti taṃ kulaṃ ṡaṡṭīhi aṅgehi samanvāgataṃ bhavati | katamehi ṡaṡṭīhi aṅgehi samanvāgataṃ bhavati | abhijñātaṃ ca mahāmaudgalyāyana taṃ kulaṃ bhavati | parijñātaṃ ca taṃ kulaṃ bhavati | akṡudrāvakāśaṃ ca taṃ kulaṃ bhavati | jātisampannaṃ ca bhavati | gotrasampannaṃ ca pūrvapuruṡayugasampannaṃ ca | abhijñāta- pūrvayugasampannaṃ ca | maheśākhyapūrvayugasampannaṃ ca | bahustrīkaṃ ca | bahupuruṡaṃ ca | alolaṃ ca | alubdhaṃ ca | abhītaṃ ca | adīnaṃ ca | prajñāvantaṃ ca | śīlavantaṃ ca | svāpateyamaprekṡamāṇaṃ ca | taṃ kulaṃ bhogāṃ ca bhuṃjati | drḍh+amitraṃ ca taṃ kulaṃ bhavati | krtajñaṃ ca | vidhijñaṃ ca | acchandagāmī ca | adoṡagāmi ca | amohagāmi ca | abhayagāmi ca | avadyabhīru ca | sthūlabhikṡaṃ ca | puruṡakāramatiṃ ca | drḍhavikramaṇaṃ ca | cetiyapūjakaṃ ca | devapūjakaṃ ca | pūrvapitr- pūjakaṃ ca | kriyādhimuktaṃ ca | tyāgādhimuktaṃ ca | vratādhimuktaṃ ca | labdhapūrvāparaṃ ca | abhidevaghoṡaghuṡṭaṃ ca | kulajyeṡṭhaṃ ca | kulaśreṡṭhaṃ ca | kulapravaraṃ ca | kulavaśiprāptaṃ ca | maheśākhyaṃ ca | mahāparivāraṃ ca | aśramaparivāraṃ ca | anuraktaparivāraṃ ca | abhedyaparivāraṃ ca | mātrjñaṃ ca | pitrjñaṃ ca | śrāmaṇyaṃ ca | brāhmaṇyaṃ ca | kulajyeṡṭhāpacāyakaṃ ca | prabhūtadhana- dhānyaṃ ca | prabhūtakośakoṡṭhāgāraṃ ca | prabhūtahastyaśvagaveḍakaṃ ca | prabhūtadāsīdāsakarmakara- pauruṡeyaṃ ca | duṡpradharṡaṃ ca tatkulaṃ bhavati parehi pratyarthikehi pratyamitrehi | yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti tatkulaṃ imehi ṡaṡṭīhi aṃgehi samanvāgataṃ bhavati | ye te satvā kulasaṃpannā bhavanti evaṃrūpā satvā mahākaruṇāṃ pratilabhanti | atha mahāmaudgalyāyana bodhisatvo cyavanakāle mahāsaṃvidhānaṃ karoti | devaputra- sahasrāṇi devaputreṇa uktā | ṡoḍaśahi mahājanapadehi madhyadeśehi upapadyatha kṡatriyamahā- śāleṡu ca kuleṡu grhapatimahāśāleṡu kuleṡu ca rājakuleṡu ca rājāmātyakuleṡu ca | yuṡmehi vinītehi mahājanakāyo vinayaṃ āgamiṡyati | @153 bodhisatvo cyavanakāle avalokayati kahimupapadyāmi | ayaṃ arcimo rājā katapuṇyo maheśākhyo ca cakravartī caturdvīpādhipati: eṡo mama pitā yogyo | mātara- manveṡati yā prāsādikā bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṡkā ca yasyā śeṡā sasaptarātrā daśa māsā āyuṡpramāṇato avaśiṡṭā bhavensu: | sarveṡāṃ bodhisatvānāṃ janetvā puruṡottamāṃ | carame saptame divase mātā jahati jīvitaṃ ||3|| atra kiṃ kāraṇaṃ bhavati yadi sarvajñamātaro | janetvā puruṡaśreṡṭhaṃ śīghraṃ jahanti jīvitaṃ ||4|| vasanto tuṡite kāye bodhisatvo mahāsmrtiṃ | labhate śubhakarmeṇa parīkṡanto janetriyaṃ ||5|| yasyeha pariśeṡaṃ syā nārīye jīvitaṃ bhavet | divasāni sapta māsā ca daśa tasyā uramotaret ||6|| kiṃ kāraṇaṃ ayuktaṃ hi asmadvidhamanuttaraṃ | dhāretvā uttare kāle maithunaṃ parisevituṃ ||7|| athāpi pratiseveyu: kāmāṃ sugatamātari | na pitā devasaṃghānāṃ bhinnavrtto ti vakṡyate ||8|| bhagavāṃ ca nāma kāmānāṃ doṡāṃ satataṃ bhāṡati | atha ca lokanāthasya mātā kāmāṃ niṡevati ||9|| ye ca nrpatināṃ veśmasthāni ratnakaraṇḍakā | ratanaṃ puruṡaśreṡṭhā bhājanaṃ jinamātara iti ||10|| samanveṡanto mahāmaudgalyāyana bodhisatvo adrākṡīt | dīpavatīye rājadhānīye rājño arcimasya sudīpā devī prāsādikā ca kulīnā śucigātrā ca mandarāgā ca alpāyuṡkā ca sasaptarātrāṇi cāsyā daśa māsāni āyuṡpramāṇato avaśiṡṭā | @154 paśyati vilokayanto lokaṃ atha arcimasya orodhe | nārīṃ amaravadhunibhāṃ vidyullatānibhāṃ iva sudīpāṃ ||11|| so tāṃ niśāmya jananīṃ āmantrayate amarāṃ cyaviṡyāmi | antimamupeṡyi vāsaṃ garbhe marumānuṡasukhārthaṃ ||12|| taṃ avaca devasaṃgho krtāṃjalipuṭo varābharaṇadhārī | rdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa ||13|| vayaṃ api lokahitāya manoramāmośiritva kāmaratiṃ | pūjārthaṃ tava atideva manuṡyaloke vasiṡyāmo ||14|| te vimalaruciravarṇaṃ mandāravapuṡpavarṡamākāśe | pravarṡinsu udagracittā: śuciṃ sumadhurāhi vācāhi ||15|| yamamaravasanā praśamanamanoramā śokadu:khavinimiśrā | na nandasi na ca niṡevasi kāmānidamadbhutaṃ tubhyaṃ ||16|| yaṃ pi abhibhūya marugaṇaṃ jambūnadaparvatopamaprakāśo | udyotayasi daśa diśāṃ surarṡabha idaṃ pi āścaryaṃ ||17|| abhibhavasi devasaṃghāṃ samaheśvaradānavāṃ samāragaṇāṃ | tārāgaṇāṃ khagacarāṃ amitamati idaṃ pi āścaryaṃ ||18|| kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru | api tvaravindanayanā bhaviṡyasi gatirnaramarūṇāṃ ||19|| atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya | ānandito marugaṇa: ghoṡeti diśāhi sarvāhi ||20|| eṡā ca vartati kathā tuṡitapure sā ca apratimā sudīpā | rājño’rcimasya mahiṡī rājānamupetya idamāha ||21|| @155 sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā | sahitamidaṃ arcimasya sumadhuramidamabravi sudīpā ||22|| ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha | tvayā vinā rājarṡabha rajanīmimāṃ kṡapayituṃ chando ||23|| śataraśmisya naravarā prāsādavarasya uttamāṃ bhūmiṃ | śayanavaramāruhe yatra kumudavasanasannibhaṃ vimalaṃ ||24|| tena vacanena tuṡṭo devīye arcimāṃ manāpena | āmantrayati naravaro parivāramudagrasaṃkalpo ||25|| prativedayantu me laghu śataraśmiṃ pravarakusumasaṃcchannaṃ | muktakusumāvakīrṇaṃ karotha divi devabhuvanaṃ vā ||26|| osaktapaṭṭadāmaṃ śataraśmiṃ śobhatāṃ capalameva | varahemajālacchannaṃ sumeruvaraśrṃgasaṃkāśaṃ ||27|| caturaṃginī ca senā saśūlanārācatomaravicitrā | parivārayatāṃ capalaṃ śataraśmimanojñasaṃghātaṃ ||28|| osrṡṭā yevājñā narapatinā sajjaṃ eva ca sarva | krtvā tatra svakulaṃ rājānamupetya idamāhu ||29|| varṡasahasramanūnaṃ āyu: paripāletu mahīpālo | sajjaṃ ti vimānavaraṃ śobhati tava harṡasaṃjananaṃ ||30|| atha sā amaravadhunibhā devī utthāya āsanavarāto | abravīt mahīpativaraṃ āditye astamitamātre ||31|| eṡā samādiyāmi prāṇiṡu avihiṃsaṃ brahmacariyaṃ ca | viramāmi cāpyadinnānmadyādanibaddhavacanācca ||32|| @156 akhilavacanācca naravara prativiramāmi tathaivaṃ paiśūnyāt | paruṡavacanācca narapati viramāmi ayaṃ mama cchando ||33|| parakāmeṡu ca īrṡyāṃ na saṃjaneṡyaṃ nāpi abhidrohaṃ | bhūteṡu upajaneṡyaṃ viparītamatiṃ ca vijahāmi ||34|| ekādaśaprakāraṃ śīlaṃ sevāmyahaṃ prthivīpāla | rajanīmimāmanūnāmevaṃ mama jāyate chanda: ||35|| api ca kkhu bhūmipālā kāmavitarko mā māṃ pratikāṃkṡi | preṡaya mā te apuṇyaṃ bhaveya mama brahmacāriṇiye ||36|| sarve tava saṃkalpāṃ paripuremīti pārthivo avaci | abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ ||37|| sā strīsahasramagryaṃ anuraktaṃ grhya taṃ vimānavaraṃ | abhiruhya abhiniṡīde manāpaparipūrṇasaṃkalpā ||38|| sā kañcideva kālaṃ tasmiṃ himakumudapuṇḍarīkanibhe | śayane prasamadamaratā tuṡṇīṃbhāvena kṡepayati ||39|| sā dāni dakṡiṇena pārśvena parinyāse śarīravaraṃ | kusumalatā va drumavaraṃ śayanaṃ parivelliyāśayitā ||40|| atha tāṃ niśāmya śayanopagatāṃ devīṃ divi pramadārūpanibhāṃ | tuṡitālayā cyaviya devagaṇā: prāsādamūrdhni pratisthihiṃsu ||41|| te mūrdhanā abhinatā sarve hrṡṭā krtāṃjalipuṭā: amarā | vandanti tāṃ vipulapuṇyadharāṃ devīṃ jinasya jananīṃ śayane ||42|| atha kautūhalaparaṃ saṃjaniyā bahudevakanyā śucimālyadharā | jinamāturupagatā draṡṭumanā prāsādamūrdhni pratiṡṭhihiṃsu ||43|| @157 upasaṃkramitvā śayanopagatāṃ devīṃ niśāmyavaravidyu nibhāṃ | prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṡi divijaṃkusumaṃ ||44|| mānuṡyakaṃ pi kila edrśakaṃ rūpaṃ sujātamidamāścaryaṃ | kaṃcitkālaṃ sthihiyamantarato nāyaṃ samā maruvadhūhi bhave ||45|| līlāṃ niśāmayatha he sakhikā pramadāyimasya yatha opayikāṃ | śayane virocati manaṃ harati vibhrājate kanakamarīciriva ||46|| ayantaṃ dhareṡyati mahāpuruṡaṃ atyantadānadamaśīlarataṃ | sarvāśrāvāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū ||47|| cāpodare karatalapratime vararomarājivicitre rucire | iha so bhaviṡyati anantamati:satataṃ alipta aśubhena śuci ||48|| bahudīrgharātranicitaṃ kuśalaṃ pramadāyimasya vipulaṃ paramaṃ | yā taṃ dhareṡyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ ||49|| anurūpā tvaṃ ca pramadā pravarā mātā sa caiṡa puruṡapravaro | putro prahīnavanatho virajo kiṃ hāyate tava narendavadhū ||50|| atha rākṡasā vividharūpadharā āṇattā divi parito capalaṃ | tiṡṭhantu bho pravaraśastradharā: sarvadiśā kurutha asaṃvaraṇā ||51|| teṡāmanantara dvijihvagaṇā ārakṡahetu diśatāsu sthitā: | vātaṃ pi yeṡa calitaṃ śruṇiya krodhaṃ samutpatati agnisamo ||52|| teṡāmanantaragatā: thapitā yakṡā: pradīptaśikharā vikrtā | ye duṡṭacittā vinivārayātha mā ca vadhaṃ kurutha kasyacāpi ||53|| teṡāmanantarasthitā balavāṃ gandharvasaṃgho śubharūpadharā: | ārakṡahetu śubhacāpadharā varalakṡaṇā vipulabuddhimato ||54|| @158 catvāri lokapatino sthapitā gagane svayaṃparivāreṇa saha | adya cyaviṡyati kila bhagavāṃ lokasya arthasukhavrddhikaro ||55|| tridaśehi sārdhaṃ tridaśapravaro sthitu antarīkṡe varacakradharo | aciraṃ cyaviṡyati cyutiṃ caramāṃ ākāṃkṡamāṇa sukhaṃ apratimaṃ ||56|| devīya mūle bahu devagaṇā krtvā daśāṃguliṃ natābhimukhā | samudīrayanti vacanaṃ madhuraṃ ullokayanti tuṡiteṡu jinaṃ ||57|| vyavadānasannicitapuṇyabalā samayo khu antimamupetu bhavaṃ | sajjā tāva bhavati te jananī anukampa dāni du:khitāṃ janatāṃ ||58|| eṡo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi… | atha supinaṃ janani jinasya tasmiṃ kṡaṇe paśyate varavipākaphalaṃ ||59|| himarajatanibho se ṡaḍviṡāṇo sucaraṇacārubhujo suraktaśīrṡo | udaramupagato gajapradhāno lalitagati: anavadyagātrasandhi: ||60|| na khalu punarmahāmaudgalyāyana bodhisatvā kālapakṡe mātu: kukṡimavakrāmanti | atha pūrṇāyāṃ pūrṇamāsyāṃ puṡyanakṡatrayogayuktāyāṃ bodhisatvā mātu: kukṡimavakrāmanti | upoṡadhikāyāṃ ārohasampannāyāṃ pariṇāhasampannāyāṃ vyaktāyāṃ agrayauvanamaṇḍaprāptāyāṃ vinītāyāṃ bahuśrutāyāṃ smrtāyāṃ samprajānāyāṃ sarvākārapradakṡiṇacittāyāṃ sarvākāra- pratirūpāyāṃ pramadottamāyāṃ bodhisatvā mātu: kukṡimavakrāmanti | bodhisatvena mahāmaudgalyāyana tuṡitabhavanagatena cyavanakāle prabhā osrṡṭā yāye prabhāye sarvaṃ buddhakṡetraṃ obhāṡitaṃ | devaputro devaputraṃ prcchati | kiṃ kāraṇaṃ suravareṇa prabhā pramuktā candrāṃśuśītalatarā kanakāvadātā | @159 yenāsureśvaragaṇā manujeśvarāśca prahlāditā ca narakā jvalanārcikalpā ||61|| so dāni āha | ye tatra tatra janatāṃ pratipālayanti saṃsārapaṃjaragatāṃ madanābhibhūtāṃ | teṡāṃ vimokṡakaraṇena mahāyaśena āmantraṇārthaṃ anaghena prabhā pramuktā ||62|| bodhisatvo āha | muṃcatha amarā purāṇi na kila prāmodyasya ayaṃ kāla: | jarāmaraṇapuraṃ bhettuṃ kālo jñānaprahāreṇa ||63|| bodhisatvo smrto saṃprajāno pradakṡiṇacitto mātu: kukṡimavakrānto iti | so nadiya siṃhanādaṃ narasiṃho cyavanakālasamayasmiṃ | antarahito kṡaṇena narendrabhavane samutpadye ||64|| yo so tuṡitaṃ kāyaṃ obhāseti śubhena varṇena | devapurāccyavamāno anativaro lokapradyota: ||65|| sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇā prajā sarvā | varṇenobhāseti anativara: lokapradyoto ||66|| āścaryamadbhutamidaṃ paśyatha yāvat maharddhika: śāstā | smrtimāṃ susaṃprajāno mātu: kukṡismiṃ okrānto ||67|| yāvacca naravarapravara uttamalakṡaṇasamaṃgi asthāsi | mātāye kukṡismiṃ smrtimatimāṃ saṃprajāno ca ||68|| @160 samanantaraukrānte ca mahāmaudgalyāyana bodhisatve mahāsatve mātu: kukṡismiṃ iyaṃ mahāprthivī atīva ṡaḍvikāraṃ kampe saṃkampe prakampe saṃharṡaṇīyaṃ ca kampe darśanīyaṃ ca harṡanīyaṃ ca modanīyaṃ ca premanīyaṃ ca prahlādanīyaṃ ca nirvarṇanīyaṃ ca ullokanīyaṃ ca āsecanakaṃ ca apratikūlaṃ ca prāsādikaṃ ca prasaraṇīyaṃ ca nirudvegaṃ ca nirutttrāsaṃ ca | kampamānā ca punarna kaṃcitsatvaṃ vyābādhati yamidaṃ jaṃgamaṃ sthāvaraṃ vā | tato ayaṃ sāgaramerumaṇḍalā prakampitā ṡaḍvidhamāsi medinā | krto ca loko vimalo manoramo mahāndhakārāpanudasya tejasā ||69|| so’yaṃ mahānubhāvo smrtimāṃ tuṡitabhavanāccyavitvāna | pāṇḍaravarāhakanibho bhavitva gajarūpī ṡaḍḍanto ||70|| vīraśayane śayantiye poṡadhikāye viśuddhavasanāye | smrto saṃprajāno kuśalo mātu: kukṡismiṃ okrānta: ||71|| sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya | rājavara pāṇḍaro me gajarājā kukṡimokrānto ||72|| taṃ śrṇuya bhartu rājā vaipaṃcanikāṃ samāgatāṃ avaci | supinasmiṃ asyā sarve bhaṇātha bhūtaṃ phalavipākaṃ ||73|| te tatrāpi avaciṃsu nimittikā prcchitā svayaṃ rājñā | dvātriṃśallakṡa[ṇa]dharo kukṡiṃ devīya okrānto ||74|| hrṡṭo bhavāsi naravara yasya tava kulasmiṃ pratyutpanno | prthivīdhara varagarbho anupamasatvo mahāsatvo ||75|| @161 yatha maya paurāṇānāmācāryāṇāṃ svayaṃ samupāhrtaṃ | dve’sya gatayo ananyā bhavanti naravīraśārdūla ||76|| yadi āsiṡyati agāre mahīpati hoti saratano maharddhiko | nityānubaddhavijayo rājaśatasahasraparivāro ||77|| atha khalu pravrajiṡyati cāturdvīpāṃ mahīṃ vijahiyāna | hohiti ananyaneyo buddho netā naramarūṇāṃ ||78|| yāvattakā nāgarājāno nāgādhipatayo te sarve bodhisatvasya rakṡāvaraṇaguptīye autsukyamāpadyensu: | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate yāvanto suvarṇarājāno suvarṇādhipatayo te sarve bodhisatvasya rakṡāvaraṇaguptīye autsukya- māpadyensu: | catvāro pi mahārājāno bodhisatvasya rakṡāvaraṇaguptīye autsukya- māpadyensu: | caturo pi lokapālā rakṡāmakarinsu lokanāthasya | mā kocī ahitaiṡī namucibalanudaṃ vihiṃseya ||79|| śakro devānāmindro suyāmo pi devaputro saṃtuṡito pi devaputro sunirmito pi devaputro vaśavartī pi devaputro mahābrahmā pi śuddhāvāso pi devaputro bodhisatvasya mātu: kukṡigatasya rakṡāvaraṇaguptīye autsukyamāpadyensu: | sahasrāṇi devānāmarcimapuramupagatāni tuṡṭāni | ārakṡārthaṃ...varabuddhino amarapuramiva ||80|| manoramaṃ dīpavatīpuramuttamaṃ krtamanuviśantehi | manomayavikramagatehi amaragaṇehi abhivirocati ||81|| devīṃ parivāretvā maheśvaragaṇānāṃ kila sahasrāṇi | aṡṭau gagaṇatalagatā ākāśagatā abhiniṡaṇṇā ||82|| @162 teṡāṃ dāniṃ prṡṭhato indrasahasrāṇi bimalaśikharāṇi | subahvani bahuguṇasya ārakṡārthaṃ niṡaṇṇāni ||83|| teṡāṃ dāniṃ prṡṭhato devendrāṇāṃ sahasranayutāni | kāmāvacarā devā niṡaṇṇā gagane nirālambe ||84|| teṡāṃ devagaṇānāṃ prṡṭhato asurā asurāṇāṃ ca dvijihvagaṇā | yakṡāśca vikrtarūpā rākṡasasaṃghāśca sanniṡaṇṇā ||85|| etāye vidhiye gagaṇaṃ amaraśatasahasrasaṃkulaṃ śrīmaṃ | atyantasupariśuddhaṃ kuśalamupacitaṃ hi virajena ||86|| mahābrahmā āha | svapnāntare yā pramadā dadarśa sūryaṃ nabhā kukṡimanupraviṡṭaṃ | prasūyate sā varalakṡaṇāṃgaṃ so bhavati rājā balacakravarti ||87|| svapnāntare yā pramadā dadarśa candraṃ nabhā kukṡimanupraviṡṭaṃ | prasūyate sā naradevagarbhaṃ so bhavati rājā varacakravartī ||88|| svapnāntare yā pramadā dadarśa śvetaṃ gajaṃ kukṡimanupraviṡṭaṃ | prasūyate sā gajasattvasāraṃ so bhavati buddho budhitārthadharmo ||89|| devīṃ sa prcchati | kiṃ dharesi | sā āha | cakravartinti | @163 kukṡiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṡaṇasamaṃgiṃ | dhāremi cakravartiṃ varapuruṡaṃ rājaśārdūlaṃ ||90|| devā nabhe bhagavato ghoṡamudīrayensu: | buddho bhaviṡyati na rājā balacakravartī | mahābrahmā gāthāṃ bhāṡati | gajaṃ ratnaśraṡṭhaṃ madanabalavegāpanayanaṃ pradīpaṃ lokasya tamatimiramohāpanayanaṃ | guṇānāṃ koṡaṃ tvaṃ aparimitaratnākaradharaṃ dharesi rājarṡiṃ apratihatacakraṃ amararuciṃ ||91|| devī āha | yathā mama na rāgadoṡā prasahanti narendragarbhamupalabhya | ni:saṃśayaṃ bhaviṡyati samaruci yatha niścarati vācā ||92|| bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātā sukhaṃ gacchati tiṡṭhati pi niṡīdati pi śayyāmapi kalpayati bodhisatvasyaiva tejena | śastraṃ kāye na kramati na viṡaṃ nāgnirnāśani: prasahati bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātaraṃ devakanyā divyehi ucchādana- parimardanapariṡkārehi parijāgaranti | divyavastrasaṃvrtaśarīrā divyābharaṇadhāriṇā bhavati bodhisatvasyaiva tejena | lābhinī bhavati divyānāṃ gandhānāṃ divyānāṃ mālyānāṃ divyānāṃ vilepanānāṃ divyānāṃ ojānāṃ bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate yo’syā abhyantaraparivāro so’syā atīva śuśrūṡi- tavyaṃ śrotavyaṃ manyati bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātaraṃ ye paśyanti t etāmupasaṃkramitvā kiṃkaraṇīyakaprati- saṃyuktehi va nimantrenti bodhisatvasyaiva tejena | na kiṃciduparimena gacchati @164 antamaśato pakṡī pi bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātā alpābādhā bhavati alpātaṃkā | samāye vipākanīya- grahaṇīye samanvāgatā nāpyatiśītāye nāpyati uṡṇāye sammāpariṇāmāye bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātā lābhinī praṇītānāṃ khādanīyabhojanīyānāmagrarasānāṃ pratyagrarasānāṃ bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātā vītarāgā bhavati | akhaṇḍamacchidramaśabalamakalmāṡaṃ pariśuddhaṃ paripūrṇaṃ brahmacaryaṃ carati | manasāpi tasyā: pramodottamāyā rāgo na utpadyati sarvapuruṡehi antamasato rājñāpi arcimatā | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātā pañca śikṡāpadāni samādāya vartate | tāni ca sapūrvasamādinnāni bhavanti | bodhisatve khalu punarmahā- maudgalyāyana mātu: kukṡigate yāvatā nāgarājāno nāgarājādhipatayo aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā te niveśanamupasaṃkramitvā divyāni candana- cūrṇāni prakiranti | evamagurucūrṇāni muktakusumāni ca prakirensu: samāptāye ca naṃ arcanāye arcayensu: paripūrṇāye ca namarcanāye arcayensu: pariśuddhāye ca namarcanāye arcayensu: | te divyāni candanacūrṇāni prakiritvā keśaracūrṇāni tamālapatracūrṇāni muktakusumāni prakirenti | samāptāye naṃ arcane#ye arcayensu: paripūrṇāye ca namarcanāye arcayensu pariśuddhāye ca naṃ arcane#ye arcayensu: | paripūrṇāye arcane#ye arcayitvā pariśuddhāye arcanāye arcayitvā divyehi candanacūrṇehi prakiritvā divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi muktakusumehi okiritvā adhyokiritvā abhiprakiritvā bodhisatvamātāṃ trikhuttaṃ abhipradakṡiṇaṃ krtvā yenakāmaṃ prakraminsu: bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate yāvatā suvarṇarājāno suvarṇādhipatayo aṇḍajā vā jarāyujā vā saṃsvedajā vā upapādukā vā te niveśanaṃ @165 praviśitvā divyāni candanacūrṇāni prakiranti divyānyanekacūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni tamālapatracūrṇāni prakiranti divyāni kusumacūrṇāni prakiranti | samāptāye ca naṃ arcanāye arcayensu paripūrṇāye ca naṃ arcanāye arcayensu pariśuddhāye ca naṃ arcanāye arcayensu: | divyāni cūrṇāni prakiritvā agurucūrṇāni keśaracūrṇāni tamālapatracūrṇāni prakiritvā divyāni ca muktakusumāni prakiritvā bodhisatvamātāṃ triṡkhuttaṃ pradakṡiṇaṃ krtvā yenakāmaṃ prakramensu: bodhisatvasyaiva tejena | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate bodhisatvamātāṃ caturmahārāja- kāyikā devā: trāyastriṃśā yāmā tuṡitā nirmāṇaratiparanirmitavaśavarttī brahmakāyikā śuddhāvāsakāyikā devā tasya niveśanaṃ praviśitvā divyehi candanacūrṇehi prakirensu: divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi divyehi ca muktakusumehi prakirensu: samāptāye ca naṃ arcanāye arcayensu: saṃparipūrṇāye ca namarcanāye arcayensu: pariśuddhāye ca naṃ arcanāye arcayensu: | te divyehi candanacūrṇehi okiritvā divyehi agurucūrṇehi divyehi keśaracūrṇehi divyehi tamālapatrehi divyehi muktakusamehi prakiritvā samāptāye ca naṃ arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā pariśuddhāye ca naṃ arcanāye arcayitvā bodhisatvamātāṃ triṡkrtvo pradakṡiṇīkrtya yenakāmaṃ prakramensu: bodhisatvasyaiva tejena | bodhisatvo khalu punarmahāmaudgalyāyana mātu: kukṡigato na cātinīcaṃ tiṡṭhati na cāti uccaṃ tiṡṭhati na ca avakubjako na uttānako na vāmapārśve tiṡṭhati na utkuṭiko | atha khalu māturdakṡiṇe pārśve paryaṅkamābhuṃjitvā tiṡṭhati | bodhisatvo khalu punarmahāmaudgalyāyana mātu: kukṡigato na pittena vā śleṡmeṇa vā rudhireṇa vā anyena vā puna kenacidaśucināpariśuddho tiṡṭhati | atha khalu acchāditasnāpitaviśadagātro @166 bodhisatvo mātu: kukṡismiṃ tiṡṭhati | bodhisatvo khalu punarmahāmaudgalyāyana mātu: kukṡigato mātaraṃ paśyati | bodhisatvamātāpi kukṡigataṃ bodhisatvaṃ paśyati vigrahamiva jātarūpasya drṡṭvā ca bhavati āttamanā [kukṡiṃ obhāsentaṃ vigrahamiva jātarūpasya] | yathā veruliyasya maṇi sphāṭikasamudgasmiṃ nihito asyā evameva bodhisatvaṃ paśyati mātā kukṡimobhāsentaṃ vigrahamiva jātarūpasya | bodhisatve khalu punarmahāmaudgalyāyana mātu: kukṡigate devasaṃghā: sukharātriṃ sukha- divasaṃ prcchakā āgacchanti | tāṃ ca bodhisatvo abhinandati dakṡiṇakaramutkṡipya mātaramabādhamāno | bodhisatvaṃ khalu punarmahāmaudgalyāyana mātu: kukṡigataṃ devā nāgā yakṡā dānavā rākṡasā piśācā na jahanti divā vā rātriṃ vā na cātra āsaṃgakathā kathīyati kāmopasaṃhitā vā anyā vā asatyā kathā | nānyatra bodhisatvavarṇameva bhāṡanti rūpata: sattvata: tejata: varṇata: yaśata: kuśalamūlata: | bodhisatvasya mātu: kukṡigatasya pūjā noparamati | divyāni tūryāṇi vādyanti divyāni agurudhūpāni dhūpenti divyaṃ puṡpavarṡaṃ varṡati divyaṃ cūrṇaṃ varṡati | apsarasahasrāṇi ca upagāyanti upanrtyanti pi | bodhisatve khalu punarmahāmaudgalyāyana mātu:kukṡigate bodhisatvamātāṃ devakanyāsahasrehi sārdhaṃ abhyābhavati hāsyaṃ ca kathā ca | prasuptāṃ ca punarbodhisatva- mātaraṃ devakanyā māndāravadāmena parivījenti bodhisatvasya tejena | ayaṃ ca punarmahā- maudgalyāyana trisāhasramahāsahasrāyāṃ lokadhātūyamanuttarā garbhāvakrāntipāramitā | anyaṃ ca dāni paśyatha āścaryaṃ tasyā devaparṡāye | tāva vipulāye yā kathā abhū paramaharṡasaṃjananī ||93|| na ca kāmakathānyā vā nāpyapsarasāṃ kathā na gītakathā | na ca vādyakathā teṡāṃ na pi bhuktakathā na pānakathā ||94|| @167 nābharaṇakathā teṡāṃ na pi vastrakathā pravartati kadācit | yānodyānakathā vā manasāpi na jāyate teṡāṃ ||95|| sādhū puṇyabalavato dyutī anupamā sadevakaṃ lokaṃ | abhibhavati nāyakasya vikasati eṡā kathā tatra ||96|| sādhuṃ garbhāvakramaṇamanopamaṃ rūpapāramigatasya | iti vikasati bahuvidhā kathā pariṡāmadhye etasmiṃ ||97|| sādhūhi nirāmiṡehi saṃjñāpadehi kṡapenti taṃ kālaṃ | varabuddhino iyaṃ api kathā vikasati pariṡāmadhye ||98|| evaṃ ca bahuprakārāṃ kathāṃ kathentā ramanti devagaṇā | rūpaṃ varṇaṃ tejaṃ balaṃ ca virajasya kathayantā ||99|| sarveṡāṃ bodhisatvānāṃ mātaro paripūrṇe daśame māse prasūyanti | daśame māse pūrṇe sudīpā nāma devī rājānamarcimaṃ āha | deva abhiprāyo me padmavanaṃ udyānaṃ nirgantuṃ | rājā devīye sudīpāye śrutvā amātyānāha | padmavanamudyānaṃ sānta:puro niṡkramiṡyāmi krīḍārthamiti | padminivanaṃ sucapalaṃ apagatatrṇakhaṇḍapatrasaṃskāraṃ | varasurabhikusumanikaraṃ karotha gandhodakasugandhaṃ ||100|| padminivane ca vātā tamālapatragandhavāsitaśarīrā | siñcantu amrtagandhāṃ madajananā ca palāyantu ||101|| agaruvaradhūpagarbhā samonamantu nabhato jaladharā taṃ | padminivanaṃ chādetuṃ varacūrṇarasākulaṃ kṡipraṃ ||102|| ekaikaṃ ca drumavaraṃ dukūlapaṭṭorṇakośikārehi | kalpayatha kalpavrkṡān yatha divi devapradhānasya ||103|| @168 devā ca devakanyā ca gandhamālyāṃ grhya padminivana udyānamarcimato āgacchanti | sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā | ādāya gandhamālyaṃ gaganapathagatā olīyanti ||104|| māndāravāṇa bharitā kācitsaṃgeriyo bharitvāna | haricandanasya kācitkāci puna: kalpaduṡyāṇāṃ ||105|| sthalajajalajaṃ ca mālyaṃ grhītvā apsarā muditacittā | ratanā ābharaṇāni ca jambudvīpaṃ abhimukhīyo ||106|| caturāśītimanūnaṃ chatrasahasrāṇi devakanyāyo | kanakaratanāmayāni ādāya nabhe pralīyanti ||107|| kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanalepitai: | bharitamapi antarīkṡaṃ duṡyaśatasamucchritapatākaṃ ||108|| gajaśvasanasannikāśā śāradameghā cābhivirocanti | varasurabhikusumagandhā kamalātpalacampakavimiśrā ||109|| bhujagapatino pi muditā meghehi sugandhatoyabharitehi | abhyokiranti gagaṇaṃ anyāni ca adbhutaśatāni ||110|| atha mahāmaudgalyāyana rājā arcimo mahatā rājānubhāvena mahatā rājarddhiye mahatīye vibhūṡāye sānta:puro padminīvanamudyānaṃ niryāsi | avagāhya taṃ vanavaraṃ devī sakhiparivrtā jinajanetrī | vicarati citrarathe devī amaravadhu yathā ratividhijñā ||111|| atha mahāmaudgalyāyana sudīpā devī sakhīhi saṃparivrtā padminīye purimapaścima- vedihi vitatavitānehi vicitraduṡyaparikṡiptehi osaktapaṭṭadāmakalāpehi lepanalepitehi @169 dhūpanadhūpitehi muktapuṡpāvakīrṇehi vedikājālasaṃpratikṡiptehi ucchritacchatradhvajapatākehi nāvāyānehi prakrīḍitā | atha sudīpāye devīye nāvāyānena kaḍḍhīyantiye kila cittaṃ utpannaṃ | nāvāto otariṡyāmīti | bodhisatvānubhāvena ca madhye taḍāgasya dvīpo prādurbhūto samo aviṡamo suvarṇavālikāsaṃstrto trṇāni ca jātāni mrdūni nīlāni tūlasaṃsparśopamāni mayūragrīvāsannikāśāni caturaṅgulaṃ prthivīto nikṡipte pade onamanti vrkṡāṇi cātra prādūrbhūtāni phalopetāni sumanojñāni | devī tamhi dvīpe pratiṡṭhitā | na khalu punarmahāmaudgalyāyana bodhisatvamātā śayānā niṡaṇṇikā vā bodhisatvaṃ janeti | na khalu mahāmaudgalyāyana bodhisatvamātā bodhisatvaṃ pittena vā śleṡmeṇa vā rudhireṇa vā anyatarānyatareṇa vā aśucināpariśuddhaṃ janeti atha khalu ucchāditasnāpitaviśadagātraṃ yeva bodhisatvaṃ janeti | sā parikilantakāyā drumasya śākhāṃ bhujāya avalambya | pravijrmbhitā salīlā tasya yaśavato jananakāle ||112|| atha viṃśatiṃ sahasrā marukanyā āśureva sannipatitā | devīṃ krtāṃjalipuṭā: idamavaca prasannasaṃkalpā: ||113|| adya jarāvyādhimathanaṃ janayiṡyasi amaragarbhasukumāraṃ | devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ ||114|| mā khu janayī viṡādaṃ parikarma vayaṃ tavaṃ kariṡyāma: | yaṃ kartavyamudīraya drśyatu krtameva tatsarvaṃ ||115|| atha caturi lokapālā saparivārā āśureva sannipatitā | divyapraveṇihastā devimupagatā pradakṡiṇato ||116|| sarve pi devasaṃghā devīṃ parivārayitva ākāśe | sthitā mālyagandhahastā svaparivāreṇopaśobhanti ||117|| @170 bodhisatvī smrto saṃprajāno mātaramabādhamāno dakṡiṇena pārśvena prādurbhavati | dakṡiṇena hi pārśvena jāyante puruṡottamā: | sarve puruṡaśārdūlā bhavantyatravihāriṇa: ||118|| kiṃ taṃ na bhidyate pārśvaṃ tasyā jinajanetriye | janentiye naraśreṡṭhaṃ vedanā ca na jāyati ||119|| manomayena rūpeṇa prādurbhonti tathāgatā | evaṃ na bhidyate pārśvaṃ vedanā ca na jāyate ||120|| garbhāvāsapariśrānto saptadhā vikramate bhuvi | diśāṃ ca praviloketi mahāhāsaṃ ca ūhati ||121|| atra kiṃ kāraṇamuktaṃ yaṃ sapta kramate kramān | na ca aṡṭa na ca ṡaṡṭhi atra āgamanaṃ śrṇu ||122|| garbhāvāsapariśrānto sarvalokahito muni: | paścimo garbhāvāso yaṃ atha vegena prakrami ||123|| bhūmau saptakrame nyaste devasaṃghā nilīyatha | sahasā lokapālānāmaṃkehi dharito muni: ||124|| atha varṡaṃ samutpadyi divyakusumaśīkara: | mandāravarajākīrṇaṃ divyacandanasaṃkulaṃ ||125|| dīrghakālaṃ udagrāśca suramukhyāgradhūpanaṃ | pramuṃciṡu vibhūṡārthaṃ tasya uttamabuddhina: ||126|| yadarthañca viloketi diśāṃ apratipudgala: | tatrāhamāgamaṃ vakṡye upadeśaṃ manoramaṃ ||127|| @171 na so vidyati satvānāṃ deveṡu manujeṡu ca | yasyaivaṃ saṃbhavo bhavet garbhokramaṇameva ca ||128|| khadyotakanakanirbhāsaṃ pārśvaṃ jinajanetriye | jāyate yadā sarvajña: jāyanto carame bhave ||129|| jātamātrasya taccittaṃ abhūtpravaravādino | asti kaścitsamabuddhi me ccetaṃ tarkaṃ nivartituṃ ||130|| kecitsaṃsārapāśena arttiyante yathā ahaṃ | ityarthaṃ puruṡādityo diśāṃ sarvāṃ nirīkṡati ||131|| atha diśā vilokento paśyati vadatāṃ varo | devakoṭisahasrāṇi tasmāt hāsaṃ pramucati ||132|| taṃ jātamātramityāhu devatā mārakāyikā | cāturdvīpo mahākośo cakravartī bhaviṡyasi ||133|| athāsya hāso saṃbhavati na mama satvābhijānatha | sarvajño sarvadarśī ca bhaviṡyaṃ puruṡottama: ||134|| evametaṃ praśaṃsanti viśeṡā upadeśakā: | tathā hi narasiṃhānāṃ śāsanaṃ saṃprakāśitaṃ ||135|| yaṃ tiṡṭhantī janaye vīraṃ saṃkusumiteṡu śāleṡu | śarīramavalambyamānā taṃ anativaraṃ jinaṃ vande ||136|| saṃpratijāto sugato samehi padehi dharaṇiṃ avatiṡṭhet | sapta ca padāni agamā sarvāṃ ca diśāṃ vilokesi ||137|| taṃ sāmaṃ caṃkramantamanvāgami vījanaṃ ca cchatraṃ ca | mā varaviduno kāye daṃśā maśakā ca nipatensu: ||138|| @172 saṃpratijātaṃ sugataṃ devā prathamaṃ jinaṃ pratigrhṇe | paścācca taṃ manuṡyā: anativaraṃ aṅke dhārensu: ||139|| pratyagrahensu devā: sugataṃ dvātriśalakṡaṇapradarśi | paścācca taṃ manuṡyā anativaraṃ aṃke dhārensu: ||140|| nirvāyensu pradīpā mānuṡakā obhāṡitabhūllokaṃ | saṃpratijāte sugate ulkādhāre naramarūṇāṃ ||141|| saṃpratijāte sugate jñātī udakārthikā pradhāvinsu: | atha purato udupānā pūrā mukhato viṡyandensu ||142|| dvi vāridhārā udgami ekā śītasya ekā uṡṇasya | yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya ||143|| saṃpratijāte sugate bodhisatvamātā akṡatā caiva abhūṡi avraṇā ca bodhisatvasyaiva tejena | sampratijāte khalu punarmahāmaudgalyāyana bodhisatve bodhisatvamātu: kukṡi pratipūrṇā yeva abhūṡi anārabdhā ca bodhisatvasyaiva tejena | saṃpratijāte khalu punarmahā- maudgalyāyana bodhisatve antaradvīpe candanavanaṃ prādurbhave bodhisatvasya upabhogaparibhoga- māgacche bodhisatvasyaiva tejena | tatra devaputraśatasahasrāṇi saha gacchanti gandhamālyahastā bodhisatvasya pūjārthaṃ | devaputro devaputraṃ prcchati kahiṃ gamiṡyasīti | so tānāha | eṡā prasūṡyati narendravadhūttamaṃ taṃ vatsaṃ vibuddhavarapuṡkaragarbhagauraṃ | yo prāpsyate dharaṇimaṇḍagatottamārthaṃ māraṃ nihatya sabalaṃ tamupemi vīraṃ ||144|| amrakṡitā garbhamalena gātrā jātaṃ jale paṃkajamuttamaṃ vā | @173 vapuṡmato bālaraviprakāśo sabrahmakānamarānabhibhoti ||145|| tato jātamātro kule arcimasya atikramya dhīro padānīha sapta | samolokayitvā diśāṃ ūhasāsi ayaṃ dānimeko bhavo paścimo ti ||146|| tataśca cchatraṃ ekaṃ vibhrājamānaṃ maṇīmuktaśreṡṭhaṃ parābhāvibhrājaṃ | vidhūtena dāmena mandāravāṇāṃ bahū devaputrā nabhe dhārayensu: ||147|| sabālārkaśaṃkhapratīkāśavarṇaṃ varaṃ hemacchatraṃ nabhe dhārayensu: | tato vījanīyo visrṡṭā bhramensu: kareṇa grhītvā jinaṃ vījayensu: ||148|| tato puṇyagandhā sukhoṡṇā prabhūtā lahuṃ premaṇīyā hitā mānuṡāṇāṃ | śivā nandanīyā tuṡārānubaddhā duve vāridhārā nabhe udgatāsu: ||149|| tato meruśrṅgādanekaprakārā pramuktottarīyā samantormijātā | bhrśaṃ viśvagandhādhivāsānuvātā drḍh+aṃ ṡaḍvikāraṃ mahīṃ kampayensu: ||150|| @174 suvarṇasya rūpyamaṇīnāṃ śubhānā vimāneṡu devā satūryāvighuṡṭā | sujātānujātaṃ jinaṃ prekṡamāṇā sacandrārkatāraṃ nabhaṃ śobhayensu: ||151|| ayaṃ so sadevaṃ sanāgaṃ sayakṡaṃ mahoghaṃ maharṡī jagaṃ uttaritvā | tata: kṡemamekāṃ diśaṃ prāpsyatīti prahrṡṭāsya devā nabhe vyāharensu: ||152|| rājā arcimo āṇāpesi | kumāraṃ imāye va devīye pādavandanaṃ netha | kīdrśena yānena kumāro abhiniṡīdatīti | devehi ratanāmayī śivikā nirmitā | ko imāṃ śivikāṃ vahiṡyatīti | catvāro mahārājā upasthitā | vayaṃ satvasāraṃ vahiṡyāma bodhisatvaṃ sudīpāṃ ca devīṃ dhātrīṃ ca bodhisatvasya | śivikāmārūḍhā śakro ca devānāmindro mahābrahyā ca utsāraṇaṃ karonti | evaṃ bodhisatvo mahatīye vibhūṡāye mahatīye samrddhīye mahatīye devarddhīye mahatīye rājarddhīye padminīvanāto udyānāto dīpavatīṃ rājadhānīṃ praveśīyati devīye kalamupanīta: | naro cetiyeṡu praviṡṭo akāmo mahālokanātho narendrāṇa śāstā | yadā uttamāṃgena vandāpayensu: tato asya pādāni prādurbhavensu: ||153|| tato devatā devatāṃ ityavocat na eṡo’nurūpo mamaṃ vandamāno | @175 praṇāmaṃ ca eṡo yadyanyasya kuryāt drḍhaṃ saptadhā asya mūrdhnaṃ phaleyā iti ||154|| jātamātre kumāre’rthasiddhī sukhī sarve satvā abhūdyāvadavīciṃ | praṇāmaṃ ca kurvī devā: | tasya sava prahrṡṭā: | rājakulaṃ ca kumāre praviṡṭe uvāca purohitaṃ nrpati: | lakṡaṇavidhiguṇakuśalāṃ viprān paryeṡatha śīghraṃ ||155|| taṃ vijñāya ca devā maheśvarā nāma cittavaśavartī | mā lakṡaṇā akuśalā vikalpayiṡyanti dvijasaṃghā ||156|| vigatamadamānadarpā: aṡṭa sahasrā maheśvaravarāṇāṃ | devagaṇehi gurukrtaṃ saṃpratijātaṃ upagamensu: ||157|| te rājakuladvāre śucivasanavarasthitā stimitaśabdā | pratihārarakṡamabravīt sumadhurakaraviṃkarutaghoṡā: ||158|| rājavaraṃ upagamya brūvīhi ime lakṡaṇaguṇavidhijñā: | tiṡṭhanti aṡṭasahasraṃ praviśensu: yadi anumatante ||159|| sādhūti pratiśrutvā pratihārarakṡo praviśya rājakulaṃ | abravītkrtāṃjalipuṭo prītimanaso prthivīpālaṃ ||160|| atulabala dīptayaśasā kāraya rājyaṃ ciraṃ nihataśatru: | dvāre te amarasadrśāstiṡṭhanti praveṡṭumicchanti ||161|| pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī | bhavati mama teṡu saṃkā na te manujā devaputrā te ||162|| paricaṃkramatāṃ teṡāṃ dharaṇirajo kramavarā na saṃkirati | na ca sāna paśyāmi padaṃ prthivyāmidaṃ api āścaryaṃ ||163|| @176 gambhīrastimitaceṡṭā āryākārā praśāntadrṡṭipathā | vipulāṃ janenti prītiṃ janasya samudīkṡamānasya ||164|| anyaṃ ca dāni adbhutaṃ śarīracchāyā na drśyate teṡāṃ | na ca teṡu sandhiśabdo caṃkramatāṃ śrūyate kaścit ||165|| ni:saṃśayaṃ upagatā putravaraṃ tava naravarādhipa draṡṭuṃ | abhinandya ca abhivandya ca paśyāsi ayonijāṃ devāṃ ||166|| varamālyagandhahastā līlāceṡṭā manoramaśarīrā | dīpyantā iva śiriye asaṃśayaṃ pravaramarutaste ||167|| taṃ arcimo niśāmya vacanamidaṃ harṡakampitaśarīro | abravīdbhaṇe sucapalaṃ praviśantu niveśanamudāraṃ ||168|| kiṃ kāraṇaṃ na edrśā: prākrtapuruṡāṇa bhonti ākārā: na pi mānuṡāṇa edrśī rddhi bhavati yādrśīṃ bhaṇasi ||169|| atha so pratihārarakṡo upagamya maheśvarānidamavocat | prahvo krtāṃjalipuṭo praṇamya hrṡṭo muditacitto ||170|| abhinandate narapati: praviśantu bhavanto devapurakalpaṃ | rājavrṡabhasya veśmaṃ narādhipatinā anujñātā: ||171|| etaṃ śrutvā vacanaṃ aṡṭasahasraṃ maheśvaravarāṇāṃ | praviśanti pārthivakulaṃ anihatakulavaṃśamukhyasya ||172|| atha aciṃmo pi rājā maheśvarāṃ dūrato niśāmetvā | pratyutthito saparivāro gauravabalabhāvitaśarīro ||173|| tānavaca rājavrṡabho svāgatamanurāgataṃ va: sarveṡāṃ | prīto’smi darśanena praśamadamabalena ca bhavatāṃ ||174|| @177 saṃvidyante imāni asmākaṃ āsanapradhānāni | āstāṃ tāva bhavanto asmākamanugrahārthāya ||175|| atha te teṡvāsaneṡu bahuratanaviśuddhacitrapādeṡu | vigatamadamānadarpā niṡīdi anavadyakarmāntā: ||176|| te kaṃcideva kālaṃ āgamayitvā narādhipamavocat | śrṇvatu bhavāṃ prayojanaṃ yaṃ asmākamiha gamanāye ||177|| sarvānavadyagātra: utpanno lokasundaro tuhyaṃ | putro kila manujapate lakṡaṇaguṇapāramīprāpto ||178|| vayamapi lakṡaṇakuśalā: samarthā guṇadoṡalakṡaṇaṃ jñātuṃ | yadi na gurutvaṃ bhavato paśyema mahāpuruṡarūpaṃ ||179|| so avaca haṃta paśyatha suvyapadeśakṡemaṃ mama putraṃ | marumanujaharṡajananaṃ lakṡaṇaguṇapāramiprāptaṃ ||180|| atha sa mrdukācilindikapraveṇiyaṃ guṇadharaṃ grahetvāna | aṃkena vādicadraṃ upanāmayati suravarāṇāṃ ||181|| ālokayitva dūrāt maheśvarā: varakramāndaśabalasya | mūrdhani vigalitamukuṭā nipatensu mahītale hrṡṭā ||182|| te dāni rājānamārocenti | lābhā tem ahārāja sulabdhā yasya te yaṃ mahāpuruṡo kule utpanno dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato | tadyathā | samā heṡṭā ca dīrghā ca āyatā ca ucchaṃga paṃcamā | eṇi brhacca tiṡṭhanto kośa nyagrodha te daśā ||183|| @178 mrdu jālā ca pratipūrṇā ekā ūrdhvāgra paṃcamā | ślakṡṇacchavi haṃsāntarā ca utsadā ca te daśa ||184|| rasaṃ suvarṇa sīho ca samā śuklā ca paṃcamā | samā prabhūtā brahmā ca nīlā gopakṡma te daśa | ūrṇā uṡṇīṡaśīrṡaṃ ca nātho dvātriṃśalakṡaṇo ||185|| te dāni brāhmaṇā rājñā arcimena ucyanti | yaṃ kumārasya nāmaṃ anurūpaṃ taṃ karotha | te brāhmaṇā āhansu | mahārāja kumāre jāyamāne dīpo prādurbhūto mahāṃ obhāso tasmāt kumāro dīpaṃkaro nāma bhavatu | evaṃ kumārasya śuddhāvāsehi devehi brāhmaṇaveśaṃ nirmiṇitvā dīpaṃkaro ti nāma krtaṃ | tasya sadrśīyo dhātrīyo kumāraṃ upasthihanti saṃvardhayanti | yadā ca bodhisatvo yauvanaprāpto rājñā trayo prāsādā kāritā kumārasya krīḍārthaṃ paricārārthaṃ vistīṇaṃ ca anta:puraṃ upasthāpitaṃ | bodhisatvo mahatā rājānubhāvena mahatā rājarddhīye mahatā rājavibhūṡāye sānta:puro padminīvanamudyānabhūmiṃ nirgato krīḍārthaṃ | rājñā arcimenānta:- puramāṇattaṃ | suṡṭhu kumāraṃ krīḍāpetha | bodhisatvo nāvāyānehi purimapaścimavedihi vedikājālehi vedikājālaparikṡiptehi vitatavitānehi citraduṡyaparikṡiptehi osakta- paṭṭadāmakalāpehi dhūpanadhūpitehi muktapuṡpāvakīrṇehi hārārdhahāracandrasucitrehi ucchrita- cchatradhvajapatākehi nāvāyānehi niṡpuruṡe taṭe otarati | kilāntaṃ anta:puramāsuptaṃ kāci hanukāmupagrahiyāṇa kācitpaṇavamupaguhya kācidveṇuṃ kācidvīṇāṃ kācidvallakīṃ kācitsughoṡakīṃ kācinnūpuraṃ kācit mrdaṃgaṃ kācillālāgharanti | bodhisatvasya tāṃ drṡṭvā śmaśānasaṃjñā prādurbhūtā | madhye puṡkaraṇīye padmaṃ prādurbhūtaṃ rathacakramātrāhi karṇikāhi aparehi padmasahasrehi anuparivāritaṃ | bodhisatvo tatpadume paryaṅkena @179 niṡaṇṇo taṃ ca padumaṃ saṃkucitaṃ kūṭāgāre saṃsthitaṃ | bodhisatvasya sarvaṃ grhiliṃgamantarhitaṃ kāṡāyāṇi prādurbhūtāni | atha khalu mahāmaudgalyāyana dīpaṃkaro bodhisatvo viviktaṃ kāmehi viviktaṃ pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharesi | savitarkavicārāṇāṃ vyupasamādadhyātmasaṃprasādāccetasa: ekotībhāvādavitarka- mavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharesi | sa prītervirāgā- dupekṡakaśca viharati smrta: saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayati | yattaṃ āryā ācakṡate upekṡaka: smrtimāṃ sukhavihārī niṡprītikaṃ trtīyaṃ dhyānamupasaṃpadya viharati | sukhasya ca prahāṇā du:khasya ca prahāṇātpūrvaṃ ca saumanasyadaurmanasyayorastaṃgamāt adu:khā- sukhamupekṡāsmrtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharesi | so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena mrdunā Kamaṇyena sthitenāniṃjyaprāptena rātrīye purime yāme divyacakṡudarśanapratilābhāya cittamabhinirharesi nirṇāmesi | so divyena cakṡuṡā satvānpaśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvaṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti | so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mrdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret | sayyathīdaṃ ekāṃ vā jātiṃ dvau vā jātiṃ trayo vā jātiṃ catvāri vā jātiṃ paṃca vā jātiṃ daśa vā viṃśadvā triṃśaccatvāriṃśaṃ vā paṃcāśaṃ vā jātīśataṃ vā jātīsahasraṃ vā anekāni ca jātīśatāni anekāni jātīsahasrāṇi anekānyapi jātīśatasahasrāṇi saṃvartakalpāṃ vā vivartakalpāṃ vā saṃvartavivartakalpāṃ vā anekāṃ pi saṃvartāṃ anekāṃ pi vivartāṃ anekā pi saṃvartavivartāni kalpāni | amutrāhaṃ āsiṃ evaṃnāmo evaṃgotro evaṃjātyo evamāhāro evamāyu:paryanto @180 evaṃ sukhadu:khapratisaṃvedī iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvanivāsaṃ samanusmarati | so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena sthitenāniṃjyaprāptena rātrīye paścime yāme nandīmukhāyāṃ rajanyāṃ aruṇopaghāṭakālasamaye yatkiñcitpuruṡanāgena puruṡasiṃhena puruṡarṡabheṇa puruṡapadumena puruṡapuṇḍarīkeṇa puruṡadhaureyeṇa puruṡeṇa satpuruṡeṇa puruṡājāneyena anuttareṇa puruṡadamyasārathinā gatimena smrtimena dhrtimena matimena sarvaśo sarvatratāye jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvantameka- cittakṡaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhimabhisaṃbuddho | iyaṃ ca mahāprthivī ṡaḍvikāraṃ kampe saṃprakampe bhūmyā ca devā ghoṡamudīrayensu: śabdaṃ nabhe śrāvayensu | eṡa māriṡa bhagavāṃ dīpaṃkaro anuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṡyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | bhūmyānāṃ devānāṃ ghoṡaṃ śrutvā antarīkṡecarā devā trāyastriṃśā yāmā tuṡitā nirmāṇarataya: paranirmitavaśavartina iti tatkṡaṇantanmuhūrtaṃ yāvadbrahmakāyaṃ ghoṡamabhyudgcchet | eṡa māriṡa bhagavāṃ dīpaṃkaro samyaksaṃbuddho bhaviṡyati taṃ bhaviṡyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāya- syārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | aprameyasya udārasya mahato’vabhāsasya loke prādurbhāvo abhūṡi | yāvatā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsu: | ye pi tatra satvā upapannā te pi anyamanyaṃ saṃjānensu: anye pi kila iha bho satvā upapannā anye pi kila bho satvā upapannā anye pi kila bho satvā upapannā: | ekāntasukhasamarpitā ca punastatkṡaṇaṃ taṃ muhūrtaṃ sarve satvā abhūnsu | ye pi avīce mahānarake upapannā atikrame va devānāṃ devānubhāvaṃ nāgānāṃ @181 nāgānubhāvaṃ yakṡāṇāṃ yakṡānubhāvaṃ | dhyāmāni ca abhūnsu: mārabhavanāni niṡprabhāṇi nistejāni nirabhiramyāṇi | krośikānyapi tatra khaṇḍāni prapatensu dvikrośikānyapi tatra khaṇḍāni prapatensu trikrośikānyapi tatra khaṇḍāni prapatensu yojanikānyapi tatra khaṇḍāni prapatensu dhvajāgrāṇyapi prapatensu | māro ca pāpīmāṃ du:khī durmano vipratisārī antośalyaparidāghajāto abhūṡi | tatraiva ca maudgalyāyana padmakūṭāgāre bhagavāṃ dīpaṃkaro caturhi mahārājehi śakreṇa ca devānāmindreṇa suyāmena ca devaputreṇa saṃtuṡitena ca devaputreṇa vaśavartinā ca devaputreṇa mahābrahmaṇā ca anekadevasaṃghaparivārehi saṃvrto | bhagavato dīpaṃkarasya udārā pūjā krtā | divyehi mandāravehi kusumehi mahāmandāravehi karṇikārehi rocamānehi bhīṡmehi mahābhīṡmehi samantagandhehi mahāsamantagandhehi candanacūrṇehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi bhagavantaṃ dīpaṃkaraṃ okiritvā prakiritvā abhiprakiritvā divyehi tūryasahasrehi saṃpūjayitvā tatraiva mahābrahmaṇā yācito anuttaraṃ dharmacakraṃ pravartanāya | adhivāsayati mahāmaudgalyāyana bhagavāṃ dīpaṃkaro mahābrahmaṇo tuṡṇībhāvena | devā adhivāsanāṃ viditvā hrṡṭā tuṡṭā āttamanā pramuditaprītisaumanasyajātā bhagavato dīpaṃkarasya pādāṃ śirasā vanditvā triṡkrtyo pradakṡiṇīkrtvā tatraivāntarhāyensu | bhagavān tasyaiva rātryā atyayena pratisaṃlayanādvyutthāya janapadeṡu cārikāṃ prakramet | ādityo varavarṇo bālo abhyudgato yathākāśe | yojanaśataṃ prabhāye dīpaṃkaro bharitva asthāsi ||186|| bhagavāṃ dīpaṃkaro cārikāṃ caramāṇo mahato janakāyasya devānāṃ manuṡyāṇāṃ ca arthacaryāṃ caramāṇo aśītihi bhikṡusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati pitu: arcimato jñātīnāṃ ca anukampārthaṃ | rājñā arcimena śrutaṃ | bhagavāṃ dīpaṃkaro @182 aśītihi bhikṡusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati jñātīnāmanukampāyeti | te ca yāvaddīpavatī yāva ca padminīvanamudyānaṃ daśakrośamārgaṃ pratijāgrhansu: aṡṭāpadasamaṃ aviṡamaṃ pāṇitalasamaṃ siktaṃ saṃmrṡṭaṃ vitatavitānaṃ vicitraduṡyaparikṡiptaṃ osaktapaṭṭa- dāmakalāpaṃ dhūpanadhūpitaṃ daśadiśehi ca naṭanartakarllamallapāṇisvaryālaṃkrtaṃ cakravartipuraṃ bhūyasya ca śatapatrālaṃkrtaṃ | rājñā arcimena prabhūtaṃ gandhamālyaṃ grhītaṃ tathā grhītaṃ mahājanakāyena samantāddvādaśayojanāto gandhamālyaṃ samudānītaṃ | rājā aśītihi koṭṭarājasahasrehi sārdhaṃ anyāye ca janatāye bhagavantaṃ dīpaṃkaraṃ pratyudgato | aparo śrotriyo ṡaḍaṅgavit trayāṇāṃ vedānāṃ pārago sākṡaraprabhedānāmitihāsa- paṃcamānāṃ sanighaṇṭakaiṭabhānāṃ māṇavakānāṃ ācāryo kuśalo brāhmaṇakeṡu deveṡu paṃcamāṇava- kaśatāni vedamantrā vācayati | tahiṃ dve māṇavakā saṃmodikā priyamāṇā megho ca nāma māṇavako meghadatto ca | meghamāṇavako paṇḍito dhīro medhāvī tīkṡṇabuddhiko | tena nacirasyaiva sarve mantrā adhītā | so dāni adhītavedādhyayano anuhimavantā janapadaṃ okasto ācāryasya ācāryadhanaṃ paryyeṡayiṡyāmi iti | yaṡṭikamaṇḍalucchatraṃ upānahāṃśca snānaśāṭiṃ ādāya yasya grāmasya vā nagarasya vā nigamasya vā sīmāmākrāmati taṃ nirītikaṃ nirupadravaṃ ca bhavati meghasya māṇavakasya tejodhātubhāvena | tena yāyinā puruṡo vijñapto | tenaivaṃ paṃca purāṇaśatāni dinnāni | tasya dāni etadabhūṡi | yaṃ nūnāhaṃ āgatako yena dīpavatī rājadhānī cakravartipuraṃ saptaratanāmayaṃ abhiramaṇīyaṃ paśyeyaṃ ti | so dāni dīpavatīṃ rājadhānīṃ praviṡṭo paśyati ca dīpavatīṃ rājadhānīṃ alaṃkrtāṃ | tasya etadabhūṡi | kimidaṃ adya dīpavatīye rājadhānīye parvaṃ vā prayogaṃ vā utsavaṃ vā | atha rājño arcimasya śrutaṃ megho māṇavako adhītavedādhyayano anuhimavantāto janapadamokasto so dīpavatīṃ rājadhānīṃ āgamiṡyati | tato imaṃ nagaravaramalaṃkrtaṃ ti | so puregāmī yo jano praviśati so taṃ kaṃcitprcchati | tahiṃ @183 aparā māṇavikā prāsādikā darśanīyā acapalā anuddhatā apragalbhā udakaghaṭamādāya sapta ca utpalāni gacchati | sā tena prcchitā bhavati | adya nagare utsavo | atha khalu prakrti māṇavikā meghaṃ māṇavakaṃ gāthābhiradhyabhāṡe | api tu nāsi māṇavā ito anyapurādasi tvaṃ ihāgato | yo lokahitaṃ prabhaṃkaraṃ dīpavatīṃ prāptaṃ na budhyase ||187|| dīpaṃkara lokanāyako arcimato tanayo mahāyaśo | buddho nagaraṃ pravekṡyati tasya krte nagaraṃ alaṃkrtaṃ ||188|| sā tena prcchitā | kathaṃ te bhavati imā utpalāni krītāni | sā taṃ āha | paṃcahi purāṇaśatehi paṃca utpalāni krītāni dve ca me maitrāya labdhāni | megho māṇavo āha | ahaṃ te paṃcapurāṇaśatāni demi dehi me tāni paṃca utpalāni | ahaṃ etehi paṃcahi utpalehi bhagavantaṃ dīpaṃkaraṃ pūjayiṡyāmi | tvaṃ hi dvīhi pi arcaya | sā āha | samayato te paṃca utpalāni dadehaṃ | yadi mama bhāryāmupādiyasi yatrayatra upapadyasi ahaṃ ca tava bhāryā bhaveyaṃ tvaṃ ca mama svāmiko bhavesi | megho māṇavo āha | anuttarāye samyaksambodhaye cittamutpādayiṡyāmi kathaṃ saṃyoge cittamutpāda- yiṡyāmi | sā āha | utpādehi tuvaṃ tava na antarāyaṃ kariṡyāmi | tena meghena māṇavakenābhyupagatā | upādiyāmi tava bhāryāṃ teṡāmutpalānāmarthāye | bhagavantaṃ dīpaṃkaraṃ pūjayiṡyāmi anuttarāye ca samyaksambodhaye cittamutpādayiṡyāmi | tena pañca purāṇaśatāni dattvā paṃcotpalāni grhītā udāraṃ ca se prītiprāmodyaṃ kāye utpannaṃ buddhaśabdaṃ prakrtiye māṇavikāye śrutvā | yadicchasi pūjituṃ lokanāyakaṃ jalajehi mālyehi manoramehi | @184 upādiyāhi mamamadya bhāryāṃ premṇānuraktā satataṃ ti bheṡyaṃ ||189|| udumbarasya yatha puṡpaṃ dullabhaṃ kadācidutpadyati loke māṇava | emeva buddhāna mahāyaśāna kadācidutpādaṃ tathāgatānāṃ ||190|| pūjehi buddhaṃ naradamyasārathiṃ jalajehi mālyehi manoramehi | bodhāya te bheṡyati hetubhūtaṃ bhāryā ca te bheṡyi ahaṃ tahiṃ tahiṃ ||191|| megha āha | upādiyāmi tava adya bhāryāṃ jalajāna arthāya manoramāṇāṃ | pūjeṡyi buddhaṃ naradamyasārathiṃ bodhāya me bheṡyati hetubhūtaṃ ||192|| sā hrṡṭā saṃvrttā adāsi utpalāṃ snehena premṇānugataṃ viditvā | gacchantamenaṃ anugacchi cārikāṃ śrṃgāṭake yatra sthito hi māṇavo ||193|| bhagavānaśītihi bhikṡusahasrehi parivrto rājñā ca arcimena aśītihi ca koṭṭarājāna sahasrehi anekehi ca kṡatriyamahāśālasahasrehi śramaṇabrāhmaṇatīrthakarehi dīpavatīṃ rājadhānīṃ saṃprasthito | @185 gamanasamaye bhagavato devasahasrāṇi sannipatitāni | saptaratanāmayāni cchatrasahasrāṇi ādāya ||194|| atha so mahāguṇadharo saṃprasthito agrato gaṇavarasya | mattagajakhelagāmī marīcijālāvatatakāyo ||195|| verulikasphāṭikamayakāṃcanadhanakanakasukrtadaṇḍāni | chatrāṇi devaputrā dhārenti viśuddhadevasya ||196|| devābhinirmitāni nabhe taruṇādityamaṇḍalanibhāni | tapanīyakiṃkiṇīyārucirā varanandighoṡāṇi ||197|| saptaratanāmayaṃ pi ca divyaṃ divyakusumamaṇḍitacchatraṃ | chatrādharasya loke dhārayi cchatraṃ tridaśarājā ||198|| trisahasrādhipatiṃ pi ca kāṃcanaghanakanakasukrtadaṇḍāye | varacāmarāye virajaṃ vījenti narendraṃ cānugatā: ||199|| atyunnatā ca namati natāpi atyunnatā bhavati bhūmi: | praviśantasya bhagavato samaṃ daśabalānubhāvena ||200|| samanantaraṃ ca bhagavāṃ dakṡiṇameva caraṇaṃ kanakakamalaṃ | pariharati indrakīle tatra bhavati adbhūto ghoṡo ||201|| āḍambarā mrdaṅgā paṭahā asaṃghaṭṭitā pravādyanti | śaṃkhā paṇavā ca veṇu praviśantasmi naravarasmiṃ ||202|| yāni ratanāni nagare nihitāni peṭakakaraṇḍagatāni | tāni pi saṃghaṭṭensu: ratanavaravidusmiṃ praviśante ||203|| atha mahārahāṇi mrdūni vastrayugā mārge saṃstarayensu | bhagavato nānāvidhāni raṃgaraktā kāśikadukūlā ||204|| @186 alaṃkrto lokanāyako kośikārakaṃ kṡaumaṃ yaṃ tūlā kācilindika ajinapraveṇiṃ ca vanarustā tamakūṭātapakoṭṭavakasubhūmi toṡalakolamacirāvokodbhava āmaṃ raktaka pañcavidhā naya…llaṃ | yāva ca agrodyānaṃ yāva ca anta:puraṃ mahipatisya | śobhati narendramārgo duṡyaśatasahasrasaṃstīrṇo ||205|| atha ca vanakhaṇḍaragatā pramadā adhyokiranti narasiṃhaṃ | kusumanikarakaṃ grahetva kanakagirinibhaṃ abhikiranti ||206|| yathayatha mahānubhāvo dīpavatīmabhyupeti kāruṇiko | tathātathā kusumanikaraṃ muṃcanti yaśasvino bhavato ||207|| tāni ca karapramuktā surabhīṇi paṃcavarṇo … | saṃsthihati puṡpakaṃcuko bhagavato lokanāthasya ||208|| gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi | sthātu prādakṡiṇiye abhidakṡiṇaṃ kurvi kusumāni ||209|| gacchati anugacchanti tiṡṭhanti sthāti lokapradyote | īryāpathamrddhimato sarvābhibhuno na vijahante ||210|| saṃvartakā pi vātā yadi vivahensu: imāṃ trisāhasrāṃ | na vikopaye kuto puna vahensu taṃ puṡpakaṃcukakaṃ ||211|| bhagavantaṃ kanakanibhaṃ kanakavaramucchusamavarṇaṃ drṡṭvā | divi marūṇa gaṇā tada udīrayensu: aho dharmaṃ ||212|| pramuktapuṡpāvakīrṇaṃ ca ambaraṃ dharaṇiyaṃ ca kusumoghā | śobhanti jānumātrā puṡpaṃ ca kañcukamākāśe ||213|| @187 hikkārā tūryamiśrā samantato vartanti aho dharma | onādenti puravaraṃ naravrṡabhasmiṃ praviśantasmiṃ ||214|| haṃsakaraviṃkavarhiṇaparabhrtasuravā ca bhrṅganirghoṡā | dīpavatīye niśāmyati nidhiratanadhvanitavimiśrā ||215|| addaśāsi mahāmaudgalyāyana megho māṇavo bhagavantaṃ dīpaṃkaraṃ dūrato yeva āgacchantaṃ dvātriṃśatīhi mahāpuruṡalakṡaṇohi samanvāgatamaśītihi anuvyaṃjanehi upaśobhitaśarīraṃ aṡṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavaṃ caturhi vaiśāradyehi samanvāgataṃ | nāgo viya kāritakāraṇo antogatehi indriyehi avahirgata- mānasena sthito dharmāvasthāprāpta: śāntendriyo śāntamānaso uttamadamaśamathapāramiprāpto gupto nāgo jitendriyo hradamiva accho anāvilo viprasanno prāsādiko darśanīyo āsecanako apratikūlo darśanāye yojanagatāye prabhāye obhāsayanto | drṡṭvā ca punarasya advayasaṃjñā udapāsi | ahamapi buddho loke bhaviṡyāmi | atha khalu maudgalyāyana megho māṇavo tāye velāye imāṃ gāthāmabhāṡi | cirasya cakṡuṃ udapāsi loke cirasya utpādo tathāgatānāṃ | cirasya mahyaṃ praṇidhi: samrddhā buddho bhaviṡyāmi na me’tra saṃśaya: ||216|| atha mahāmaudgalyāyana megho māṇavo udāraṃ harṡasaṃvegaṃ udāraṃ prītiprāmodyaṃ saṃjanayitvā tāni paṃcotpalāni bhagavato dīpaṃkarasya kṡipi | tāni pi prabhājālaṃ mukhamaṇḍalamanuparivāretvā asthāsu | prakrtiye pi māṇavikāye tāni duve utpalāni kṡiptāni | tāni pi antarīkṡe asthānsu | trīhi prātihāryehi buddhā bhagavanto satvāṃ vinenti rddhiprātihāryeṇa ādeśanāprātihāryeṇa anuśāsanīprātihāryeṇa | @188 bhagavato dīpaṃkarasya yā ca meghena māṇavena paṃca utpalāni kṡiptā yā ca prakrtiye māṇavikāye yā ca anyāye janatāye kṡiptā taṃ bhagavato puṡpavitānamadhiṡṭhitaṃ satvānāṃ vaineyavaśena meghasya ca māṇavasya prītiprāmodyasaṃjananārthaṃ prāsādiko darśanīyo catu:sthūṇo catu:dvāro osaktapaṭṭadāmakalāpo | meghasya tāni jalajāni bhagavato prabhāmaṇḍalasyopari samantena sthitāni drṡṭvā prāsādikāni prasadaniyāni prītiprāmodyaṃ kāye utpadye udāro ca cetanāprādurbhāvo | so Kamaṇḍalumekānte nikṡipitvā ajinaṃ ca prajñapetvā bhagavato dīpaṃkarasya krameṡu praṇipatitvā keśehi pādatalāni saṃparimārjanto evaṃ cittamutpādeti | aho punarahaṃ pi bhaveyaṃ anāgatamadhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato loka- vidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ | evaṃ dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato bhaveyaṃ aśītihi anu- vyaṃjanehi upaśobhitaśarīro aṡṭādaśahi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ | evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ | evaṃ samagraṃ śrāvakasaṃghaṃ parihareyaṃ | evaṃ ca devamanuṡyā: śrotavyaṃ śraddhātavyaṃ manyensu: | evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvasto āśvāsayeyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahi | bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca maṡuṡyāṇāṃ ca | atha mahāmaudgalyāyana bhagavāndīpaṃkaro meghasya māṇavasya anuttareṇa buddhajñānena mahāsamudāgamanaṃ ca jñātvā kuśalamūlasambhāraṃ ca cetopraṇidhānaṃ jñātvā akhaṇḍamacchidramakalmāṡamavraṇaṃ anuttarāye saṃmyaksaṃbodhaye vyākārṡīt | bhaviṡyasi tvaṃ māṇava anāgatamadhvānaṃ aparimite asaṃkhyeye kalpe śākyānāṃ kapilavastusmiṃ nagare śākyamunirnāma tathāgato'rhaṃ samyaksambuddho vidyācaraṇa- @189 saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāpyahametarhi dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato aśītihi anuvya- ñjanehi upaśobhitaśarīro aṡṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado | evaṃ tīrṇo tārayiṡyasi mukto mocayiṡyasi āśvasto āśvāsayiṡyasi parinirvrto parinirvāpayiṡyasi yathāpi ahametarhi | evaṃ cānuttaraṃ dharmacakraṃ pravartayiṡyasi | evaṃ ca samagraṃ śrāvaka- saṃghaṃ parihariṡyasi | evaṃ ca devamanuṡyā śrotavyaṃ śraddhātavyaṃ maniṡyanti yathāpi ahametarhiṃ taṃ bhaviṡyasi bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | samanantaravyākrto ca mahāmaudgalyāyana bhagavatā dīpaṃkareṇa megho māṇavo anuttarāye samyaksaṃbodhaye tālamātraṃ vaihāyasamabhyudgamya ekāṃśīkrto prāñjalīkrto bhagavantaṃ dīpaṃkaraṃ saśrāvakasaṃghaṃ namasyamāno | iyaṃ ca mahāprthivī tatkṡaṇaṃ tanmuhūrtaṃ atīva ṡaḍvikāraṃ kampe saṃkampe | bhūmyā ca devā ghoṡamudīrayensu śabdamanuśrāvayensu: | evaṃ megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākrto tadbhaviṡyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | bhūmyānāṃ devānāṃ ghoṡaṃ śrutvā antarīkṡecarā devā cāturmahārājikā devā trāyastriṃśā yāmā tuṡitā nirmāṇaratino paranirmitavaśavartino iti hi tatkṡaṇaṃ tanmuhūrtaṃ yāva brahmakāyaṃ ghoṡamabhyudgme | evaṃ mārṡa megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākrto taṃ bhaviṡyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | aprameyasya ca udārasya mahato obhāsasya loke prādurbhāvo āsi | yā pi tā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā @190 aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsu: | ye pi tatra satvā upapannā: te pi anyonyaṃ saṃjānensu: | anye pi kila bho iha satvā upapannā: anye pi kila bho satvā: ihopapannā | ekāntasukhasamarpitā ca tatkṡaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsu | ye pi avīce mahānarake upapannā atikrame ca devānāṃ devānubhāvaṃ nāgānāṃ nāganubhāvaṃ yakṡāṇāṃ yakṡānubhāvaṃ | dhyāmāni ca abhūnsu: māra- bhavanāni niṡprabhāṇi nistejāni nirabhiramyāṇi | krośikānyapyasya khaṇḍāni prapatensu | dvikrośikānyapyasya khaṇḍāni prapatensu | trikrośikānyapyasya khaṇḍāni prapatensu | yojanikānyapyasya khaṇḍāni prapatensu | dhvajāgrāṇyapyasya prapatensu: | māro ca pāpīmāṃ du:khī durmanā vipratisārī antośalyaparidāghajāto abhūṡi | ajinaṃ prajñapayitvā Kamaṇḍaluṃ nikṡipayitva ekānte | kṡipiyānutpalahastaṃ nipate kramavarehi cakṡumato ||217|| tāni ca karapramuktā surabhīṇi paṃcavarṇo… | saṃsthihati puṡpakaṃcuko bhagavato lokanāthasya ||218|| gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi | sthātu prādakṡiṇiye abhidakṡiṇaṃ krtva kusumāni ||219|| gacchati anugacchanti tiṡṭhanti sthāti lokapradyote | īryāpathamrddhimato sarvābhibhuno na vijahante ||220|| saṃvartakā pi vātā yadi vivahensu: imāṃ trisāhasrāṃ | na vikopaye kuto puna vahensu taṃ puṡpakaṃcukakaṃ ||221|| bhagavantaṃ kanakanibhaṃ kanakavaramucchusamavarṇaṃ drṡṭvā | divi marūṇa gaṇā tada udīrayensu: aho dharmaṃ ||222|| @191 atha sāgarāmbaramahī saṃkampe ca divi devasaṃgheṡu | vyākaraṇasmiṃ vyākrte abhyudgami adbhuto ghoṡo ||223|| eṡo megho bhavatā ekāntasubhāṡitocchritadhvajena | dīpaṃkareṇa muninā vyākrto bhaviṡyasi jino tuvaṃ ||224|| taṃ hitasukhāya kāhasi sabrahmasurāsurasya lokasya | hāyiṡyanti apāyā narakā maru saṃvivardhanti ||225|| dīpaṃ ca lenaṃ ca parāyaṇaṃ ca dīpaṃkaro nāma abhūṡi śāstā | ito asaṃkhyeyatarasmiṃ kalpe svākhyātadharmmo bhagavāṃ nareśo ||226|| so uttamārthaṃ abhigamya paṇḍito viśāradaṃ vartayi dharmacakraṃ | satye ca dharma ca smrto pratiṡṭhito mahadbhayādviṡamāduddhare prajāṃ ||227|| megho’ddaśā śramaṇagaṇasya nāyakaṃ dīpaṃkaraṃ paramavicitralakṡaṇaṃ | cittaṃ prasādetva jinaṃ avandi ca so vandamāno praṇidhiṃ akāsi ||228|| evaṃ ahaṃ lokamimaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso | cakraṃ pravarteyamananyasādrśaṃ susaṃskrtaṃ devamanuṡyapūjitaṃ ||229|| @192 arthaṃ careya loke devamanuṡyā deśeyaṃ dharmaṃ | evaṃ vineya satvā yathā ayaṃ lokapradyoto ||230|| praṇidhiṃ ca jñātvāna asaṃgasaṃgataṃ savahi hetūhi upasthitaṃ jino | akhaṇḍamacchidramakalmāṡāvraṇaṃ matimāṃ...vyākare arthadarśī ||231|| buddho tuvaṃ bheṡyasi megha māṇava anāgate aparimitasmiṃ kalpe | kapilāhvaye rṡibhavanasmiṃ śākiyo tadā tvaṃ pi praṇidhivipākameṡyasi ||232|| tena aparāṇi paṃcapurāṇaśatāni preṡitāni ācāyasya | niryātetvā evaṃvidhaṃ sarvaṃ meghadattasya ācikṡati | evaṃ maye bhagavāṃ dīpaṃkara: pūjito anuttarāye samyak- saṃbādhaye vyākrto | gacchāmi tarhiṃ bhagavato dīpaṃkarasya santike brahmacaryaṃ cariṡyāma tāṃ ca samitimanubhaviṡyāma: | so āha | ahaṃ tāva asamāptavedo tatra na śakyāmi gantuṃ | yathā kāṡṭhaṃ vivahyate mahante udakārṇave | saṃghaṭṭito vinaśyati evaṃ priyasamāgamo ||233|| megho gatvā bhagavato dīpaṃkarasya santike pravrajito | te tādrśā kalyāṇa- mitrāṇyāgamya buddhasahasrakoṭiyo aparimeyāṃ asaṃkhyeyāṃ ārādhetvā pūjayitvā ca saśrāvakasaṃghāṃ aprameyāni ca pratyekabuddhakoṭiniyutā pūjayitvā divyamānuṡikāṃ saṃpatti- manubhavanti yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā | yo rūpaṃ naradamyasārathiṃ śrutvā na rūpaṃ na upādi gacchehaṃ upādehaṃ ca | so tvāha | śira:praṇāmāye eṡa atīva pravaṇo @193 megho vartate | meghasya māṇavasya sakāśāto buddhaśabdaṃ śruṇitvā na hrṡṭo | pāpamitra- samaṃgitāye paṃcānantaryāṇi krtāni | paradāre prasakto tatra kāle vā vikāle vā gacchati | taṃ mātā putrasnehena nivāreti mā tatra pāradāriko ti krtvā ghātayiṡyati | rakto arthaṃ na jānāti rakto dharmaṃ na paśyati | andhakāre tadā bhavati yaṃ rāgo sahate nara: ||234|| so tāṃ mātaraṃ ghātayitvā tasyā istrikāye sakāśaṃ gato yatra prasakto hasyaiva tāṃ prakrtimācikṡati | evaṃ tvaṃ mama iṡṭā yaṃ mayā tava kāraṇā mātā jīvitādvyaparopitā | sā strī udvignā saṃvrttā | tāya ukto | mā me bhūyo āgacchasi | aparamātaraṃ prasakto | tato taṃ sā aparamātā āha | etha pitaraṃ jīvitādvyaparopehi tvaṃ ca me svāmiko bhaviṡyasīti | tena dāni so pitā jīvitādvyaparopito | so tatra adhiṡṭhāne jugupsito saṃvrtto | mitrajñātikā parivarjenti | so tato adhiṡṭhānāto anyamadhiṡṭhānaṃ saṃkrānto atra me na koci jāniṡyati | tasya yo mātāpitr#ṇāṃ bhikṡu kulopako āsi arahā mahānubhāvo so janapadacārikāṃ caramāṇo tamadhiṡṭhānamanuprāpto | tena dāni so dānapatiputro bhikṡuṇā tahiṃ adhiṡṭhāne drṡṭo | so pi taṃ bhikṡuṃ drṡṭvā śaṃkī saṃvrtto mā me bhikṡu imaṃhi adhiṡṭhānaṃhi dūṡayatīti | tena dāni so pi arahā bhikṡu jīvitādvyaparopito | so dāni yo tadā āsi samyaksaṃbuddho tasya śāsane pravrajito | tena dāni śāsane pravrajitvā saṃgho ca bhinno buddhasya rudhiraṃ utpāditaṃ | etāni paṃcānantaryāṇi karmāṇi krtvā mahānarakeṡūpapanno | sā aṡṭasu mahānarakeṡu ṡoḍaśotsadeṡu suciraṃ dīrghamadhvānaṃ saṃdhāvitvā saṃsaritvā yadā bhagavatā śākyamuninā anuttarā samyaksaṃbodhirabhisaṃbuddhā dharmacakro pravrtta: so mahāsamudra timitimiṃgilo nāma matsyajāti āyāmato bahuyojanaśatikena ātma- @194 bhāvena | yadā thapakarṇi grhapati sayānapātro paṃcaśataparivāro tena mahāsamudraṃ okasto tadā tena makarabhūtena bubhukṡitena mukhaṃ ucchravāsitaṃ bhojanārthikena | tato yānapātrāṇi sthapakarṇikasya grhapatisya yena taṃ makaramukhaṃ tena pradhāvitā | niryātamukha āha | grhapati imāni yānapātrāṇi baḍavāmukhe patitāni yaṃ dāni karaṇīyaṃ taṃ karotha nāsti dāni vo jīvitaṃ | ted āni devadevatāṃ namasyanti svakasvakāni | kecicchivaṃ kecidvaiśravaṇaṃ kecitskandhaṃ kecidvaruṇaṃ kecidyamaṃ keciddhrtarāṡṭraṃ kecidvirūḍhakaṃ kecidvi- rūpākṡaṃ kecidindraṃ kecidbrahmaṃ kecitsamudradevatāṃ | yāvadāyuṡmāṃ pūrṇako samanvāharati paśyati sthapakarṇikaṃ grhapatiṃ paṃcaśataparivāraṃ saṃśayaprāptaṃ | so tuṇḍaturikāto parvatāto vaihāyasamabhyudgamya mahāsamudre thapakarṇikasya yānapātraṃ upari vaihāyasamantarīkṡe asthāsi | te sarve paṃca vāṇijaśatāni prāñjaliṃ krtvā utthitā bhagavaṃ bhagavaṃ tava śaraṇagatā sma | sthaviro āha | nāhaṃ bhagavāṃ śrāvako’hamasmi | sarve ekakaṇṭhā namo buddhasyeti udīretha | tehi sarvehi pañcehi vaṇijaśatehi namo buddhasyeti vighuṭṭhaṃ | tasya timitimiṃgilasya buddhaśabda: karṇapathaṃ gato | tasya taṃ śabdaṃ śrutvā yo aprameye asaṃkhyeye kalpe meghasya māṇavasya sakāśāto dīpaṃkarabuddhaśabdo śruto taṃ mahāsamudre timitimiṃgilabhūtasya āmukhībhūto | amogho buddhaśabdo ti | tasya dāni timiti- miṃgilasya bhūtasya etadabhūṡi | buddho loke prādurbhūto vayaṃ ca apāyagatā | tena dāni saṃvignena punarapi mukhaṃ saṃmīlitaṃ | anāhāro kālagato taṃ buddhaśabdaṃ samanusmaranto samanantarakālagato śrāvastyāṃ mahānagaryāṃ brāhmaṇakule upapanno tena kālena tena samayena prajāto dārako jāto | yathoktaṃ bhagavatā nāhaṃ bhikṡavo karmato’nyadvademi iti | tasya dāni dārakasya dharmarucināma krtaṃ | yadā mahanto saṃvrtto tadā bhagavata: śāsane pravrajito | prayujyantena ghaṭantena vyāyamantena tisro vidyā ṡaḍabhijñā baklavaśī- @195 bhāvaṃ sākṡātkrtaṃ | trikhutto divasasya bhagavata: pādavandane upasaṃkramati | yattakamupa- saṃkramati tattakaṃ bhagavāṃ codeti smāreti cirasya dharmaruci sucirasya dharmaruci | so pi āha | evametaṃ bhagavaṃ evametaṃ sugata | cirasya bhagavaṃ sucirasya sugata | bhikṡu saṃśayena bhagavantaṃ prcchanti | trikhutto divasasya dharmarucirbhagavantamupasaṃkramati bhagavāñca tamevamāha cirasya dharmaruci sucirasya dharmarucīti bhagavantamevamāha evametaṃ bhagavaṃ evametaṃ sugata cirasya bhagavaṃ sucirasya sugata na ca punarbhagavaṃ vayamimasya bhāṡitasya arthamājānāma | teṡāṃ bhagavāṃ bhikṡūṇāṃ etāṃ prakrtiṃ vistareṇārocayati dīpaṃkaramupādāya | ahaṃ ca megho māṇavo nāmena āsi eṡo ca dharmaruci meghadatto | evaṃ bhikṡavo amogho buddhaśabdo yāvaddu:khakṡayāya saṃvartati | tena samayena sthaviro dharmaruci upāgamesi śāstāraṃ | pādau jinasya vandati āha pi sucirasya dharmaruci ||235|| sucirasya lokanāyaka dharmaruci pratibhaṇāti śāstāraṃ | jānantaṃ prcchati jino kiṃkāraṇaṃ brusi sucirasya ||236|| so punarāha pure ahaṃ lavaṇajale timitimiṃgilo āsi | kṡudhādaurbalyaparigato viparimuṡaṃ bhojanārthāye ||237|| tatra bahu prāṇanayutā praviśensu: tada śarīradehaṃ me | vāṇijakaśatāni paṃca praviśensu tathaiva yānena ||238|| pātre ca praviśamāne atrāṇabhayārditā vyasanaprāptā | sarve ekavācamavaci namo daśabalasya buddhasya ||239|| buddheti śrutva ghoṡaṃ aśrutapūrvamabhūṡimahaṃ prīto | hrṡṭo udagracitto tvaritaṃ saṃmīlayesi mukhaṃ ||240|| @196 sunensu prāṇanayutāni tiryagyonigatā vaṇijaśatāna | ghoṡeṇa daśabalasya vyutthito tadāhamapāyeṡu ||241|| tena kuśalena bhagavaṃ idaṃ me āropitaṃ manuṡyatvaṃ | sucaritaphalena tena dharmarucīti mama samājñā ||242|| tenaivāhaṃ hetunā pravrajito tava svayaṃbhu prāvacane | nacirasya pravrajitvā abhūṡi arahāṃ dhutakleśo ||243|| bahukalpakoṭinayutā saṃsāraṃ saṃsaritvāna anantaṃ | anusmārento sugataṃ bhaṇāmi sucirasya lokahita ||244|| sucirasya dharmacakṡurviśodhitaṃ dharmasaṃśayaṃ chinnaṃ | mohatimirāvanaddhaṃ uṡito smi ciraṃ apāyeṡu ||245|| tena kuśalena timiraṃ prahīnaṃ rāgadveṡā ca ūhatā | aśeṡā bhavanetrisaritā ucchoṡitā ayamiha jāti: ||246|| asya pi timitimiṃgilasya buddhaśravaṇaṃ mahatphalaṃ āsi | kiṃ puna idāni bhagavaṃ idaṃ śrutaṃ nāvahedamrtaṃ ||247|| tasmādvivarjayitvā nīvaraṇā paṃca cetasāvaraṇā | śrotavyaṃ buddhavacanaṃ dullabhasaṃjñāmupajanetvā ||248|| krcchro manuṡyalābho vivarjanā ca asārarūpavanāt | buddhāna ca utpādo śraddhā ca bhaveya ca nirvrti: ||249|| iti śrīmahāvastuavadāne dīpaṃkaravastu samāptaṃ | ito mahāmaudgalyāyana bhadrakalpāto aparimite aprameye asaṃkhyeye kalpe dīpaṃkarāto anantaraṃ maṅgalo nāma tathāgato’rhaṃ samyaksambuddho udapāsi | maṅgalasya mahāmaudgalyāyana @197 samyaksaṃbuddhasya varṡakoṭīśatasahasraṃ manuṡyāṇāmāyu:pramāṇamabhūṡi | maṅgalasya mahā- maudgalyāyana samyaksaṃbuddhasya traya: śrāvakasannipātā abhūnsu: | prathame śrāvakasannipāte koṭīśatasahasramabhūṡi sarveṡāmarhatāṃ kṡīṇāśravāṇāmuṡitavratānāṃ samyagājñāsuvimukta- cittānāṃ parikṡīṇabhavasaṃyojanānāmanuprāptasvakārthānāṃ | dvitīyo śrāvakasannipāto navati koṭīyo abhūnsu: sarveṡāṃ arhatāṃ kṡīṇāśravāṇaṃ uṡitavratānāṃ samyagājñāsuvimukta- cittānāṃ parikṡīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ | trtīyo śrāvakasannipāto aśīti koṭīyo abhunsu sarveṡāmarhatāṃ kṡīṇāśravāṇāmuṡitavratānāṃ samyagājñāsuvimukta- cittānāṃ parikṡīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ | maṅgalasya khalu punarmahā- maudgalyāyana samyaksambuddhasya sudevo ca dharmadevo ca nāma śrāvakayugo abhūṡi agrayugo ca bhadrayugo ca | eko agro prajñāye aparo agro rddhīye | maṅgalasya khalu punarmahā- maudgalyāyana samyaksaṃbuddhasya śīvālī ca nāma bhikṡuṇī aśokā ca agraśrāvikā abhūnsu: | ekā agrā prajñāye aparā rddhīye | maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya pālito nāma bhikṡu upasthāyako abhūṡi | maṅgalasya khalu punarmahā- maudgalyāyana samyaksaṃbuddhasya nāgavrkṡo abhūṡi bodhi | maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya uttaraṃ nāma nagaraṃ abhūṡi | dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṡiṇena uttareṇa ca | saptahi prākārehi parikṡiptaṃ sauvarṇehi sauvarṇacchadanehi | saptahi dīrghikāhi parikṡiptaṃ abhūṡi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā: vaiḍūryasya sphaṭikasya musā- galvasya lohitikāyā | tāsāṃ khalu punarmahāmaudgalyāyana dīrghikānāṃ dvinnāṃ varṇānāṃ sopānā abhūnsu: suvarṇasya rūpyasya | catūrṇāṃ varṇānāṃ sopānaphalakā abhūnsu suvarṇasya rūpyasya ca muktāyā vaiḍūryasya ca | tāyo dīrghikāyo channāyo abhūnsu: utpalapaduma- kumudapuṇḍarīkanalinīsaugandhikehi | tāyo dīrghikāyo imehi evaṃrūpehi vrkṡehi @198 pracchannāyo abhunsu: | sayyathīdaṃ amrajambupanasalakucabhavyapālevatapracchannāyo | tāsāṃ khalu punardīrghikānāṃ tīreṡu imāni evaṃrūpāṇi sthalajajalajāni mālyāni abhunsu | sayyathīdaṃ atimuktakacampakavārṡikāvātuṡkāra indīvaradamanakadevopasaṃhitā | uttaraṃ khalu punarmahāmaudgalyāyana nagaraṃ saptahi tālapaṃktihi parikṡiptamabhūṡi | vistareṇa dīpavatī rājadhānī yathā varṇayitavyaṃ | maṅgalasya khalu punarmahāmaudgalyāyana samyaksambuddhasya sundaro nāma kṡatriyo pitā abhūṡi rājā cakravartī | maṅgalasya khalu punarmahāmaudgalyāyana samyaksambuddhasya śirī nāma devī mātā abhūṡi | tadāhaṃ mahāmaudgalyāyana atulo nāma nāgarājā krtapuṇyo maheśākhyo utsadakuśalasaṃcayo | tato mayā so bhagavāṃ maṃgalo saśrāvakasaṃgho… satkrtvā gurukrtvā mānayitvā pūjayitvā duṡyayugamācchādaṃ dattvā bodhāya anupraṇihitaṃ | tenāpyahaṃ vyākrto bhaviṡyasi tvamanāgatādhvāne aparimite asaṃkhyeye kalpe śākyamunirnāma tathāgato’rhaṃ samyaksaṃbuddho | dīpaṃkarasya ottareṇa maṅgalo nāma nāyako | tamaṃ loke nihatvāna dharmolkāmabhijvālayet ||1|| atulā āsi prabhā tasya jinehi anyehi uttarā koṭisūryaprabhāṃ hatvā sahasrārai: virocate ||2|| so ca buddho prakāśeti catvāri satyā uttamāṃ | te taṃ satyarasaṃ pītvā vinodensu mahātamaṃ ||3|| bodhiṃ buddhvā atulāṃ devā prathame dharmadeśane | koṭiśatasahasrāṇāṃ prathamābhisamayo abhūt ||4|| yadā [sunandaścakravartī sambuddhamupasaṅkramīt] | tadā āhani saṃbuddho dharmabherīṃ varamuttamāṃ ||5|| @199 punarapi devasamaye yadā satyāṃ prakāśayet | dvitīye navati koṭī dvitīyābhisamayo abhūt ||6|| yadā sunando cakravartī buddhadharmamupāgami | tadā āhani saṃbuddho dharmaṃbherīṃ varamuttamāṃ ||7|| sunandānucarā janatā navatiṃ āsi koṭiyo | sarve te niravaśeṡā abhūdbuddhasya śrāvakā ||8|| punarapi devasamaye yadā satyāṃ prakāśayet | aśītiṃ trtīye koṭī trtīyābhisamayo abhūt ||9|| yadā uttaro grhapati buddhadarśanamupāgami | tadā āhani saṃbuddho dharmabherīṃ varamuttamāṃ ||10|| uttarānucarā janatā aśītiṃ āsi koṭiyo | sarve te niravaśeṡā abhūdbuddhasya śrāvakā: ||11|| sannipātā: trayo āsi maṅgalasya maharṡiṇo | kṡīṇāśravāṇāṃ virajānāṃ śāntacittānutāpināṃ ||12|| koṭīśatasahasrāṇāṃ prathamo āsi samāgamo | dvitīyo navatiṃ koṭī aśītiṃ trtīyo abhūt ||13|| ahaṃ tena samayena nāgarājā maharddhiko | atulo nāma nāmena utsadakuśalasaṃcayo ||14|| nāgānāṃ divyehi tūryehi maṅgalasya maharṡiṇo | arcaye duṡyāṇi dattvāna śaraṇaṃ tamupāgami ||15|| so me buddho viyākārṡīt maṅgalo lokanāyako | aparimeye ito kalpe buddho loke bhaviṡyasi | @200 śākyānāṃ nagare ramie sphīte kapilasāhvaye ||16|| tasya te jananī mātā māyā nāmena bheṡyati | pitā śuddhodano nāma tava bhaviṡyati gautama: ||17|| kolito upatiṡyo ca agrā bheṡyanti śrāvakā: | kṡemā utpalavarṇā ca agrā bheṡyanti śrāvikā ||18|| ānando nāma nāmena upasthāyako bhaviṡyati | bodhi bhaviṡyati tuhyaṃ aśvattho varapādapa: ||19|| tasya vyākaraṇaṃ śrutvā maṅgalasya maharṡiṇa: | viriyaṃ pragrahetvāna drḍhaṃ krtvāna mānasaṃ | caranto bodhicaryāṇi nāhaṃ kaṃcitparityaje ||20|| uttaraṃ nāma nagaraṃ sundaro nāma kṡatriyo | śirikā nāma janikā maṅgalasya maharṡiṇo ||21|| sudevo dharmadevo ca abhunsu: agraśrāvakā: | śīvālī ca aśokā ca abhunsu agraśrāvikā ||22|| pālito nāma upasthāko maṃgalasya maharṡiṇo | bodhi tasya nāgavrkṡo bodhivrkṡaṃ supuṡpitaṃ ||23|| koṭīśatasahasrāṇāṃ saṃgho āsi maharṡiṇo | tiṡṭhamāno mahāvīro tāresi janatāṃ bahuṃ ||24|| tārayi bahujanatāṃ vaistārikaṃ krtva śāsanaṃ | jvalito agniskandho vā suriyo vā samudgato ||25|| yathā sāgarasya ūrmiyo na śakiyaṃ gaṇayituṃ | tathaiva bhagavato putrā na śakiyaṃ gaṇayituṃ ||26|| @201 so ca buddho mahābhāgo saddharmo ca gaṇottamo | sarve samanantarātītā anuriktā eva saṃskārā: ||27|| iti śrīmahāvastuavadāne maṃgalasya vastuṃ samāptaṃ || atha chatravastuke ādi | anuhimavante kuṇḍalā nāma yakṡiṇī prativasati | sā dāni samaṃ samaṃ ca putraśatā paṃca prajāyati | putrasahasraṃ prajātā sā kālaṃ karoti | te pi vaiśāliṃ ojohārakā preṡitā | vaiśāliṃ gatvā manuṡyāṇāmojaṃ haranti | rogajātā ārddhā maṇḍalako ca adhivāso ca | maṇḍalako rogajāto yahiṃ kule nipatati na kici śeṡeti sarvaṃ harati | adhivāso nāma rogajāto pradeśaṃ harati | tadāni vaiśālikā adhivāsena rogajātena sprṡṭā maranti | te devadevāṃ namasyanti | teṡāme- tadabhūṡi | kasminnu khalvāgate vaiśālakānāmābādho pratipraśāmyeyā | tehi dāni kāśyapasya pūraṇasya preṡitaṃ | āgacchāhi vaiśālakānāmamanuṡyavyādhi utpanno tvayi āgate pratipraśrabdho bhaviṡyati | kāśyapapūraṇo vaiśālimāgato naca taṃ vyādhiṃ prati- prasrabhyati | teṡāmetadabhūṡi | āgato kāśyapo naiva ca vaiśālakānāmamanuṡyavyādhi: pratiprasrabhyati | tehi dāni maskarisya gośāliputrasya preṡitaṃ | so pi āgato na ca vaiśālikānāmamanuṡyavyādhi: pratiprasrabhyati | tehi dāni kakudasya kātyāyanasya preṡitaṃ | so pi āgato na ca vaiśālikānāmamanuṡyavyādhi: pratiprasrabhyati | tehi dāni ajitasya keśakambalasya preṡitaṃ | so pi āgato na ca vaiśālakānāmamanuṡyavyādhi pratiprasrabhyati | tehi dāni saṃjayisya veraṭṭiputrasya preṡitaṃ | so pi āgato na ca vaiśālakānāmamanuṡya- vyādhi pratiprasrabhyati | tehi dāni nirgranthasya jñātiputrasya preṡitaṃ | so pi āgato na ca vaiśālakānāmamanuṡyavyādhi: pratiprasrabhyati | teṡāṃ vaiśālakānāṃ jñātisālohitā kālagatā devehi upapannā | teṡāmanyatarā devatā vaiśāla- @202 kānāmārocayati | ye ete tubhyehi ānītā aśāstāro aśāstāravādino na ete śaktā vaiśālakānāmamanuṡyavyādhiṃ pratiprastraṃbhayituṃ | eṡa buddho bhagavāṃ asaṃkhyehi kalpehi samudāgato arhansamyaksaṃbuddho apariśeṡajñānadarśano maharddhiko mahānubhāvo sarvajño sarvaṃdarśāvī yatra grāmakṡetrasīmāyāṃ prativasati sarvaṃ tatra ītikalahaṃ kalakalaṃ upadravā upasargā praśāmyanti | tamānetha | tena āgatena vaiśālakānamamanuṡyavyādhi: pratiprasrabhyate iti | rājagrhe mandirapure viharati varakamalagarbhasukumāro | sarvā kalikalahāni praśamayitāni jitakleśena ||1|| sopadravaṃ kāñcananibho yaṃ prāpto grāmanigamanagaraṃ vā | śāmayati tatra ītayo rajamiva balavāṃ salilavrṡṭi: ||2|| pāṇḍaravarṇaṃ kāñcananibhaṃ dinakaraparipūrṇacārumukhaṃ | varasurabhiśīlagandhaṃ ānetha śāmyati tu vyādhi ||3|| vaiśālyāṃ tomaro nāma lecchavimahattarako mahāpakṡo mahāparivāro paṇḍito ca | so gaṇena adhyeṡya preṡito | gaccha rājagrhaṃ tahiṃ buddho bhagavāṃ prativasati | śreṇiyasya bimbisārasya yācitavāso prativasati | taṃ gatvā vaiśālakānāṃ licchavīnāṃ vacanena vandanāṃ vadesi saparivārasya alpābādhatāṃ ca alpātaṃkatāṃ ca sukhasparśavihāratāṃ ca prcchesi evaṃ ca vadesi | vaiśālakānāṃ bhagavaṃ licchavīnāmamanuṡyavyādhi utpanno bahūni prāṇasahasrāṇi anayavyasanamāpadyanti | sādhu bhagavānarthakāmo hitaiṡī vaiśāli- māgaccheyā anukampāmupādāya | atha tomaro lecchavigaṇasya pratiśrutvā yathānurūpeṇa parivāreṇa sārdhaṃ bhadrāṇi yānāni āruhitvā vaiśālito nagarāto nirgamya yena rājagrhaṃ nagaraṃ tena prayāsi | atha khalu tomaro lecchavi rājagrhanagaraṃ gatvā praviśitvā @203 rājagrhanagaraṃ yena veṇuvanaṃ kalandakanivāpaṃ tena prakrami bhagavantaṃ darśanāya upasaṃkramaṇāya paryupāsanāya | tena khalu puna: samayena bhagavāntadaho poṡadhe paṃcadaśyāṃ pūrṇāyāṃ pūrṇamāsyāṃ paṃcānāṃ bhikṡuśatānāṃ anyāye ca janatāye anekasahasrāye pariṡāye dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati | atha tomaro lecchavī yāvattakā yānasya bhūmi: tāvadyānena gatvā yānādavatīrya padbhyāmeva yena bhagavāṃstenopasaṃkrami | so dāni maheśākhyāṃ pariṡāṃ sannipatitāṃ na śaknoti prasahya bhagavantamupasaṃkramituṃ | so dāni ekāṃsamuttarāsaṃgaṃ krtvā yena bhagavāṃstenāṃjaliṃ praṇāmetvā bhagavantaṃ gāthāye adhyabhāṡi | upoṡadhe paṃcadaśīviśuddhaye upāsituṃ te rṡayo samāgatā | śakro ca devo tridaśāna indro puraskrto teṡu asahyasāhi ||4|| virocamāno bhāṡasi uttamaṃ padaṃ dharmeṇa tarpesi bahuṃ imāṃ prajāṃ | mahāṃ va megha: salilena medinīṃ te tuhya śrutvā madhurāmimāṃ girāṃ ||5|| anelikāṃ dhārayato mahāmune namaskrtvā aṃjaliṃ vandamānā | śaraṇante gacchāma asahyasāhi teṡāṃ sulabdhaṃ ca suāgataṃ ca ||6|| sa tomarāṇāmahamantike bhavaṃ ye te prasannā śaraṇaṃ upenti | @204 atha apramattā sugatasya śāsane kāhinti jātīmaraṇasya antaṃ ||7|| gāthāparyavasāne mahatā janakāyena antaro dinno | atha khalu tomaro lecchavī yena bhagavāṃstenopasaṃkramitvā bhagavata: pādau śirasā vanditvā bhagavantametadavocat | vaiśālikā bhagavaṃ lecchaviyo samrddhabālā abhyantaravaiśālakā ca bāhirakavaiśālakā ca bhagavata: pādā śirasā vandenti saśrāvakasaṃghasya sukhaṃ ca sparśavihāratāṃ ca prcchenti evaṃ ca vadenti | vaiśālyāṃ bhagavannamanuṡyavyādhi utpanna: bahūni prāṇisahasrāṇi anayavyasanamāpadyanti bhagavāṃ ca anukampako kāruṇiko sadevakasya | sādhu bhagavāṃ vaiśālimāgaccheya vaiśālikānāmanukampāmupādāya | bhagavānāha | tathāgato tomara rājño śreṇiyasya bimbisārasya yācitavāso vasati gacchamanujānāpehi | atha khalu tomaro lacchavi bhagavato pādau śirasā vanditvā bhagavantaṃ ca triṡkhuttaṃ pradakṡiṇīkrtvā bhikṡusaṃghaṃ ca yena rājagrhaṃ tena prakrāmi | atha khalu tomaro lecchavi yena rājā śreṇiyo bimbisārastenopasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāraṃ sādhu ca suṡṭu ca pratisaṃmodetvā etaduvāca | vaiśālīyaṃ mahārāja amanuṡyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanamāpadyanti | tahiṃ ṡacchāstāro saṃmatā ānītā kāśyapo ca pūraṇo maskarī ca gośālī ajito ca keśakambalī kakudo ca kātyāyano saṃjayī ca veraṭṭikaputro nirgrantho ca jñātiputro | etehi āgatehi vaiśālakānāmamanuṡyavyādhi nopaśāmyati | tato mahārāja lecchavānāṃ devatāhi ārocitaṃ | eṡa buddho bhagavānasaṃkhyeye dharmānubhāvena hi samudāgato sadevakasya lokasya leno trāṇo śaraṇo parāyaṇo devātidevo śāstā devamanuṡyāṇāṃ nāgānāmasurāṇāṃ yakṡāṇāṃ rākṡasānāṃ piśācānāṃ kumbhā[ṡmā]ṇḍānāṃ | so yaṃ grāmakṡetrasīmamākramati tatra sarve ītikalikālakarṇī praśāmyanti buddhānubhāvena @205 dharmānubhāvena saṃghānubhāvena | tamānetha tena āgatena vaiśālyānāmamanuṡyavyādhi: praśāmyatīti | sādhu mahārāja bhagavantamanujānāhi vaiśāliṃ gamanāye anukampāmupādāya | evamukto rājā śreṇiyo bimbisāro tomaraṃ lecchavimetaduvāca | sace vāsiṡṭha vaiśālakā lecchavayo bhagavato rājagrhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvatsvakaṃ vijitaṃ yathāhamanuyānaṃ karomi yāvatsvakaṃ vijitaṃ etsye haṃ bhagavantamanu- jānaye rājagrhāto vaiśāliṃ gamanāya | atha khalu tomaro lecchavī rājño śreṇiyasya bimbisārasya pratiśrutvā vaiśāliṃ gaṇasya dūtāṃ preṡayasi | evaṃ vāsiṡṭhāho rājā śreṇiyo bimbisāro jalpati | atha khalu te dūtā tomarasya lecchavisya pratiśrutvā vaiśāliṃ gatvā lecchavigaṇasya ārocesi | evaṃ vāsiṡṭhāho rājā śreṇiko bimbisāro tomarasya lecchavisya jalpati | sace vaiśālakā lecchavayo bhagavato rājagrhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvatsvakaṃ vijitaṃ yathā ahamanuyānaṃ karomi yāvatsvakaṃ vijitaṃ etsye haṃ bhagavantamanujāneyaṃ rājagrhāto vaiśāliṃ gamanāya | evamukte vaiśāleyakā lecchavaya: tāṃ dūtāṃ... | etadvaktavyo vāsiṡṭhāho rājā śreṇiyo bimbisāro lecchavigaṇasya vacanena | kariṡyanti mahārāja vaiśālakā lecchavayo bhagavata: pratyudgamanaṃ yāvallecchavīnāṃ vijitaṃ | atha khalu te dūtā lecchavigaṇasya pratiśrutvā rājagrhaṃ gatvā tomarasya ārocensu: | atha khalu tomaro lecchavi: dūtānāṃ vacanaṃ pratiśrutvā yena rājā śreṇiko bimbisāro tenupasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāra- metaduvāca | kariṡyanti mahārāja vaiśālakā lecchavayo bhagavata: pratyudgamanaṃ | sādhu bhagavantamanujānāhi vaśāliṃ gamanāya anukampāmupādāya | bhagavāṃ dāni rājñā śreṇiyena bimbisāreṇa anujñāto vaiśāliṃ gamanāya amātyā ca āṇattā yāva ca rājagrhaṃ yāva ca gaṃgāyā: tīrthaṃ mārgaṃ pratijāgrtha aṡṭapadasamamaviṡamaṃ pāṇitalajātaṃ vitatavitānaṃ citra- duṡyaparikṡiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ siktasaṃmrṡṭaṃ muktapuṡpāvakīrṇaṃ | @206 nāvāsaṃkramaṃ bandhāpetha yena bhagavāṃ saśrāvakasaṃgho gaṃgāyāṃ tariṡyati vaiśāliṃ gamanāya | ardhayojanike ca antare maṇḍapasaṃvidhānaṃ kā [rāpetha annapāna] saṃvidhānaṃ kārāpetha śayyāsanasaṃvidhānaṃ ca bhagavata: saśrāvakasaṃghasya sarvaṃ sukhopadhānaṃ yathā bhagavāṃ saśrāvaka- saṃgho rājagrhāto sukhaṃ vaiśāliṃ gaccheya bhikṡusaṃghaśca | manasā devānāṃ vacasā pārthivānāṃ | nacireṇāḍhyānāṃ karmaṇā daridrāṇāmiti ||8|| rājñā ca āṇattaṃ amātyehi ca sarvaṃ pratijāgrtaṃ yathā āṇattaṃ | bhagavāṃ saṃprasthito sārdhaṃ bhikṡusaṃghena | rājā śreṇiyo bimbisāro sayugyabala- vāhano sadevīkumārāmātyaparijano rājārhehi paṃcahi cchatraśatehi dhāryamāṇehi osakta- paṭṭadāmakalāpehi sadhvajapatākehi mahatā rājānubhāvena mahatā rājarddhīye mahatāye vibhūṡāye bhagavantaṃ vaiśāliṃ gacchantaṃ samanuyāti ardhayojanikenāntarāvāsena yāvatsvakaṃ viṡayaṃ gaṃgāyā: tīraṃ | aśroṡu: vaiśālakā lecchavikā edrśāye vidhīye rājā śreṇiyo bimbisāro bhagavato anuyānaṃ karoti rājagrhāto vaiśālimāgacchantasyeti | śrutvā ca puna: yāva ca vaiśālī yāva ca gaṅgātīrthaṃ vaiśālakānāṃ lecchavīnāṃ vijitamatrāntare mārgaṃ pratijāgraṃsu aṡṭapadasamamaviṡamaṃ pāṇitalajātaṃ siktasaṃmrṡṭaṃ muktapuṡpāvakīrṇaṃ vitatavitānaṃ citraduṡyaparikṡiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ | deśadeśehi ca naṭanartanarlla- mallapāṇisvaryā sthāpayensu | ardhayojanikena ca antareṇa maṇḍapasaṃvidhānaṃ ca kārayensu śayyāsanasaṃvidhānaṃ ca pānīyasaṃvidhānaṃ ca bhaktasaṃvidhānaṃ ca bhagavata: saśrāvakasaṃghasya | abhyantaravaiśālīto caturaśīti rathasahasrāṇi yojāpayitvā dve caturaśīti rathasahasrāṇi yojāpayitvā savaijayantikāni sanandighoṡāṇi sapuṡpamālāni sacchatradhvajapatākāni prabhūtaṃ ca gandhamālyamādāya svakasvakāni bhadrāṇi yānānyabhiruhitvā mahatā rājānu- bhāvena mahatā rājarddhīye mahato janakāyasya hakkārahikkārabherīmrdaṃgamarupaṇavaśaṃkhasanni- @207 nādena vaiśalīto nagarāto niryātā bhagavantaṃ pratyudgacchensu yāvadgaṅgātīrthaṃ bhagavata: pūjārthaṃ | teṡāṃ pi taṃ evaṃ saṃvidhānarūpaṃ abhūṡi | santyatra lecchavaya: nīlāśvā nīlarathā nīlaraśmipratodā nīlayaṡṭī nīlavastrā nīlālaṃkārā nīlauṡṇīṡā nīlacchatrā nīlakhaṅgamaṇipādukavālavyaṃjanā | tatredamiti ucyate | nīlāśvā nīlarathā nīlā raśmipratodamuṡṇīṡā | nīlā ca paṃca kakudā nīlā vastrā alaṃkārā ||9|| santyatra lecchavaya: pītāśvā: pītarathā pītaraśmipratodayaṡṭī pītavastrā: pītālaṃ- kārā pītoṡṇīṡā pītacchatrā pītakhaḍgamaṇipādukā | tatredamucyate | pītāśvā pītarathā pītā raśmipratodamuṡṇīṡā | pītā ca paṃca kakudā pītā vastrā alaṃkārā ||10|| santyatra lecchavayo maṃjiṡṭhāśvā maṃjiṡṭharathā maṃjiṡṭhapratodayaṡṭī maṃjiṡṭhavastrā maṃjiṡṭhaalaṃkārā maṃjiṡṭhauṡṇīṡā maṃjiṡṭhacchatrā: maṃjiṡṭhamaṇipādukavālavyaṃjanā: | tatredamucyate | maṃjiṡṭhā aśvarathā mañjiṡṭha raśmipratodayaṡṭī ca | maṃjiṡṭha paṃca kakudā maṃjiṡṭha vastraalaṃkārā: ||11|| santyatra lecchavayo lohitāśvā lohitarathā lohitapratodayaṡṭī lohitavastrā lohitālaṃkārā lohitauṡṇīṡā lohitacchatrā: lohitakhaḍgamaṇipādukavālavyaṃjanā: | tatredamucyate | lohitā aśvā rathā ca lohita raśmipratodayaṡṭī ca | lohita ca paṃca kakudā lohita vastrā alaṃkārā: ||12|| @208 santyatra lecchavayo śvetāśvā śvetarathā śvetapratodayaṡṭī ca śvetavastrā: śvetālaṃ- kārā: śvetoṡṇīṡā: śvetacchatrā: śvetakhaḍgā: śvetamaṇipādukavālavyaṃjanā: | tatredamucyate | śvetāśvā śveta rathā śveta raśmipratodayaṡṭī ca | śvetā ca paṃca kakudā śvetā vastrā alaṃkārā: ||13|| santyatra lecchavayo haritāśvā haritarathā: haritaraśmipratodayaṡṭī ca haritavastrā haritālaṃkārā haritoṡṇīṡā haritacchatrā haritakhaḍgā haritamaṇipādukavālavyaṃjanā: | tatredamucyate | haritāśvā harita rathā haritā raśmipratodayaṡṭī ca | haritā ca paṃca kakudā haritā vastrā alaṃkārā: ||14|| santyatra lecchavayo vyāyuktāśvā vyāyuktarathā vyāyuktaraśmipratodayaṡṭī vyāyukta- vastrā vyāyuktālaṃkārā vyāyuktauṡṇīṡā vyāyuktacchatrā vyāyuktakhaṅgā vyāyuktamaṇi- pādukavālavyaṃjanā: | tatredamucyate | vyāyuktā aśvarathā vyāyukta raśmipratodayaṡṭī ca | vyāyukta paṃca kakudā vyāyukta vastraalaṃkārā: ||15|| santyatra lecchavayo suvaṇacchatrehi kuṃjarehi nānālaṃkārabhūṡitehi | santyatra lecchavayo suvarṇaśivikāhi sarvaratanabhūṡitāhi | santyatra lecchavayo suvarṇamayehi rathehi savaijayantehi sanandighoṡehi sakhurapravāśīhi ucchritacchatradhvajapatākehi | evaṃ- rūpeṇa anubhāvena evaṃrūpāye vidhiye evaṃrūpeṇa samudayena evaṃrūpāye rājarddhīye evaṃrūpāye samrddhīye evaṃrūpāye saṃvrttāye edrśāye vibhūṡāye vaiśālakā lecchavayo dve caturaśītihi yānasahasrehi gośrṅgī ca āmrapālikā ca tadyathā so pi mahājanakāyo bhagavantaṃ pratyudgatā yāvadgaṅgāyā tīrthaṃ | @209 bhagavāṃ gaṃgāye pārime kūle rājño śreṇiyasya bimbisārasya māgadhakānāṃ brāhmaṇakānāṃ dharmayā kathayā saṃdarśayitvā samuttejayitvā saṃpraharṡayitvā māgadhakānāṃ brahmaṇakānāṃ catūraśīti sahasrāṇi dharmābhisamaye pratiṡṭhāpetvā yena vaiśālakā lecchavayo tena viloketvā bhikṡūṇāṃ āmantreti | bhikṡavo na drṡṭapūrvā devā trāyastriṃtraśā: sudarśanāto nagarāto udyānabhūmimabhiniṡkramantā | te etarahi vaiśālakā lecchavayo paśyatha | tatkasya heto: | tādrśāye va bhikṡavo rddhiye devā trāyastriṃśā sudarśanāto nagarāto udyānabhūmimabhiniṡkramanti | sphītāni rājyāni praśāmyamānā samyak rājyāni karonti jñātayo | tathā ime lecchavimadhye santo devehi śāstā upamāmakāsi ||16|| trāyastriṃśā ye hi na drṡṭapūrvā udyānabhūmiṃ abhiniṡkramantā | etādrśī samiti abhūṡi teṡāṃ yathā iyaṃ samrddhi lecchavīnāṃ ||17|| suvarṇacchatrehi ca kuṃjarehi śivikāhi sauvarṇamayīhi cānye | rathehi sauvarṇamayehi cānye pratyudgamaṃ lecchavino karonti ||18|| sarve sametvā saha jñātibandhavo daharā ca madhyā ca mahallakā ca | alaṃkrtā laktakaraktavastrā pratyudgatā te ca vicitracārī ||19|| @210 tahiṃ dāni gaṃgāyāṃ rājño śreṇiyasya bimbisārasya nāvāsaṃkramaṃ abhyantara- vaiśālakānāṃ nāvāsaṃkramaṃ bāhiravaiśālakānāṃ nāvāsaṃkramaṃ gāṃgeyehi nāgehi kambalāśvatarehi nāvāsaṃkramo krto | bhagavānasmadīyena uttariṡyatīti | śukena gośrṃgīye vacanena bhagavāṃ saśrāvakasaṃgho śuvetanāya bhaktena upanimantrito tasya ca bhagavatā tūṡṇībhāvenādhivāsitaṃ | tena śukena bhagavatastūṡṇībhāvenādhivāsanā buddhānubhāvena vijñātā | so bhagavata: pādā śirasā vanditvā bhagavantaṃ bhikṡusaṃghaṃ ca pradakṡiṇīkrtvā pratyāgato | yena gośrṃgī bhagavatī tenopasaṃkramitvā āha | nimantrito so bhagavāṃ tathāgato’rhaṃ samyaksaṃbuddho saśrāvakasaṃgho śuvetanāye bhaktena tvadvacanena adhivāsitaṃ tena bhagavatā tūṡṇībhāvena | bhagavāṃ nāvāsaṃkrame ārūḍh+ā | rājā śreṇiyo bimbisāro svake nāvāsaṃkrame bhagavantaṃ paśyati | abhyantaravaiśālakā ca svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ | bāhiravaiśālakā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ | kambalāśvatarā pi gāṃgeyamahānāgā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ taramāṇaṃ | tehi kambalāśvatarehi gāṃgayekehi rājño śreṇiyasya bimbisārasya paṃcacchatra- śatāni drṡṭvā vaiśālakānāṃ pi paṃcacchatraśatā drṡṭvā tehi bhagavato tarantasya paṃcacchatra- śatāni pragrhītāni | yakṡehi pi paṃcacchatraśatāni pragrhītāni | cāturmahārājakehi pi paṃcacchatraśatāni pragrhītāni | sunirmitenāpi devaputreṇa tato viśiṡṭhataraṃ chatraṃ pragrhātaṃ | paranirmitavaśavartihi pi caturhi pi mahārājehi paṃcacchatraśatāni pragrhītāni | trāyastriṃśehi pi devehi paṃca cchatraśatāni pragrhītāni | śakreṇāpi devānāmindreṇa cchatraṃ pragrhīta | suyāmenāpi devaputreṇa cchatraṃ pragrhītaṃ | tuṡitehi devehi paṃca cchatraśatā pragrhītā | saṃtuṡitena devaputreṇa tato viśiṡṭataraṃ chatraṃ pragrhītaṃ | @211 brahmakāyikehi devehi paṃca cchatraśatāni pragrhītāni | mahābrahmaṇāpi tato viśiṡṭataraṃ chatraṃ pragrhītaṃ | śuddhāvāsehi devehi bhagavato gaṃgāye tarantasya cchatrapaṃcaśatāni pragrhītāni | maheśvareṇāpi devaputreṇa cchatraṃ pragrhītaṃ bhagavato gaṃgāye tarantasya | kena tāni sarvāṇi devamanuṡyakāṇi cchatrasahasrāṇi samabhibhūtāni | āhnikakarmikapārthivarājāna vaṃśanirvrttārhanti | arhati ca mahābhāgo sa eṡa puruṡarṡabho chatraṃ ||20|| ye bāhirā jayitvā ripusaṃghā aśnanti ajitarājyā | ...saṃpannā te pi narā chatramarhanti ||21|| kiṃ puna yena samantā sarvakleśā jitā niravaśeṡā | api ca namuci sasainyo na tu cchatraśatāraho bhagavāṃ ||22|| tārakataralaprakāśāntārakarūpānapratibhāsāṃ | vaiḍūryaratanadaṇḍāṃ cchatraśatāṃ paṃca ādāya ||23|| rājā bimbisāro aṇvati prṡṭhato daśabalasya | saṃprasthito ca bhagavāṃ vajji abhimukho sahagaṇena ||24|| nāvāya samabhirūḍho bhagavāṃ bhavati bhavaughaṃ uttīrṇo | pāre ca lecchavigaṇā: chatraśatāṃ paṃca dhārensu: ||25|| atha paśyiyā mahīpatiṃ mahāmahīdharamahābalaniketā | nāgā pi gaṃganilayā chatraśatā paṃca dhārensu: ||26|| rddhimanto dyutimanto dharaṇipathagatā mahābalaniketā | yakṡā pi tatra asurā muditā chatraśatā paṃca dhārensu ||27|| āgalitamālyamuktā uḍupatiparipūrṇacārucandramukhā | @212 devā pi tatra muditā chatraśatāṃ paṃca dhārensu: ||28|| caturo pi lokapālā pramuditamanasā vigatamadanamānā | naṭakarajavidhamanakarā dhārensu dharaṇidharasamasya ||29|| atha so tridaśādhipati: kāṃcanamaṇiratnasukrtavarajālaṃ | raktakusumasukrtadāmaṃ chatraṃ jagāgrasya dhāresi ||30|| yamavaruṇanāgavanditaṃ yāmādhipatiṃ upetya vasuyāmā | śaradajalābhrapāṇḍaraṃ dhārayi ghanapavanagatisya ||31|| tuṡitabhavanādhivāsī puna bhagavato upagato apramoho | saṃvartitakharasamavapu dhārayi cchatraṃ prasannamano ||32|| vaḍūyasukrtadaṇḍaṃ prāvāḍadaśaśataśalākācitraṃ | phullakusumāsthitatalaṃ sunirmito dhāraye chatraṃ ||33|| paranirmitavaśavartī nirmiṇe varakanakabhārasaṃchannaṃ | ratnahāralambadāmaṃ chatraṃ trailokyakīrtisya ||34|| brahmā prasannamanaso pavanapathaviśuddhahrdayasya | dhāresi candrasannibhaṃ chatraṃ paravādimathanasya ||35|| saptaratanāmayaṃ puna divyakusumāmayaṃ dāmamaṇḍitaṃ | chatraṃ chatrārahasya maheśvaro dhāraye chatraṃ ||36|| ityeṡa surādhipena kāmāvacaro saṃgho sannipatito | mahā abhu maheśvareṇa atulabaladharasya pūjārthaṃ ||37|| bhagavatā yattakāni tāni cchatrāṇi tattakā buddhā nirmitā | te anyamanyasya na paśyanti bhagavantaṃ | teṡāṃ pratyekaṃ pratyekaṃ etadabhūṡi | mama yeva cchatre nātho tiṡṭhati @213 sugato tiṡṭhati dhvajo tiṡṭhati | devā ca manuṡyā ca yāva akaniṡṭhabhavanaṃ paśyanti buddhānubhāvena | atha bhagavāṃ puruṡacandro tānabhinirmiṇesaṃbuddhānrddhiṃ | bhagavāṃ vidarśaye na ca anyamanyasya paśyanti ||38|| akaniṡṭhabhavanagatā tu daśabalabuddhā ambaraṃ prasadaniyaṃ | śobhenti gagaṇatalagatā yūpamiva yathā ratanacitraṃ ||39|| sarve suvarṇavarṇā sarve dvātriṃśalakṡaṇasamaṃgī | sarve kanakagirinibhā: sarve varavāraṇagatīkā: ||40|| sarve manāpākārā sarveṡāṃ śobhate prabhājālaṃ | sarve amitaguṇadharā: sarve prāmodyasaṃjananā: ||41|| drṡṭvāna devamanujā gaganatalaṃ śobhantaṃ daśabalehi | atiriva udvilyaharṡā hāhākāraṃ udīrensu: ||42|| āsphoṭitaprakṡveḍita kalakalasamākulā abhivatanti | muṃcensu: ambaragatā varacūrṇarajākulaṃ surabhiṃ ||43|| taṃ bhagavatastādrśaṃ buddhavikurvitaṃ rddhiprātihāryaṃ drṡṭvā atīva devā bhagavata: pūjāṃ karensu: māndāravehi mahāmāndāravehi karkāravehi mahākarkāravehi rocamānehi mahārocamānehi bhīṡmehi mahābhīṡmehi samantagandhehi mahāsamantagandhehi pāriyātraka- puṡpehi suvarṇapuṡpehi rūpyapuṡpehi rajatapuṡpehi candanacūrṇehi agarucūrṇehi keśaracūrṇehi bhagavantamokirensu abhyokirensu samantātṡaṡṭi yojanāṃ divyehi ca gandhacūrṇehi jānumātramogho saṃvrtto | bhikṡū bhagavantamāhansu: | kimayaṃ bhagavandevānubhāvo nāgānubhāvo yakṡānubhāvo yena imāni dāni cchatrasahasrāṇi devehi ca nāgehi ca rājānehi ca pragrhītāni ? bhagavānāha | tathāgatasyaiṡa bhikṡava: paurāṇasya kuśaladharmasya @214 anubhāvo | yadi tathāgato’nuttarāṃ samyaksaṃbodhimabhimabhisaṃbuddho na bhaviṡyati saṃsāre saṃsaranto bhagavanto yattakā etāni cchatrāṇi tattakāni cakravartirājyāni kārayiṡyet | atha ca punastathāgatasya sarvapuṇyapāpakṡayato parinirvāṇaṃ bhaviṡyati | bhagavāndāni āyuṡmantaṃ vāgīśamāmantresi | pratibhātu te vāgīśa tathāgatasya pūrvayogo | sādhu bhagavan āyuṡmāṃ vāgīśo bhagavata: pratiśrutvā tāye velāye imāṃ gāthāṃ babhāṡe | abhūcchāstā atītasmiṃ brāhmaṇo akutobhayo | prahīṇajāti brāhmaṇo brahmacaryasmiṃ kevalī ||44|| satvāṃ du:khitāṃ drṡṭvāna du:khadharmasamarpitāṃ | dharmacakraṃ pravartesi ābhāṃ kāsi anuttarāṃ ||45|| dharmacakraṃ pravartitvā ābhāṃ krtvā anuttarāṃ | saṃbuddho parinirvāyet maharṡi: kṡīṇapunarbhavo ||46|| tasya stūpamakarensu: śrāvakā akutobhayā | śaikṡā uttamā dāntāśca akarensu kīrtihetave ||47|| kṡatriyabrāhmaṇavaiśyā pūjāṃ kāsi maharṡiṇo | nrtyavāditragītena nānāmālyasamāgatā ||48|| brāhmaṇo pi vicinteti pitā buddhasya paṇḍito | yaṃ nūnaṃ chatraṃ kāreyaṃ ratnākrtaṃ śubhapāṇḍaraṃ ||49|| vimalaṃ chatraṃ stūpasmiṃ adhiropiya saṃcite | aśrūṇi ca pravartento pitā putramapūjayi ||50|| so taṃ karmaṃ karitvāna kalyāṇaṃ buddhavarṇitaṃ | brāhmaṇo akari kālaṃ jātānāmeva dharmatā ||51|| @215 saṃvartāñca vivartāñca aśītintena karmaṇā | durgatiṃ nopalabhate etatcchatrasya tatphalaṃ ||52|| manuṡyeṡu tadā rājyaṃ dharmeṇa anuśāsayaṃ | prthivyāṃ cakravartyāsi vijitāvī mahābalo ||53|| citrā janapadā āsi anuyātrāsi kṡatriye | tameva apacāyesi śvetachatraṃ dadatsukhaṃ ||54|| tato cāpi cyavitvāna deveṡu upapadyitha | marūṇāṃ pravaro āsi devakāyāna pūjito ||55|| pūjito marusaṃghānāmaiśvaryakambalasthito | vasantatrāpi vartesi śvetacchatrasya tatphalaṃ ||56|| devānāmuttamo āsi manuṡyāṇāṃ pi uttamo | sarvatra uttamo āsi devānāṃ manujāna ca ||57|| devānāmuttama: bhūtvā manuṡyāṇāṃ ca uttamo | taṃ bhavañca vijahitvāna āgatvā paścimaṃ bhavaṃ | saṃbuddho pi prajāyāsi rṡi kṡīṇapunarbhavā ||58|| so taṃ mārgaṃ vābhijñāye du:khapraśamagāminaṃ | yasya mārgasya pratilābhā du:khasyāntaṃ karīyati ||59|| taṃ cātra atītā buddhā taṃ ca vīro pratāpavāṃ | sarve samaśīlaprajñā nāsti buddhāna antaraṃ ||60|| ye ca te hi kālekāle saṃbuddhā nātra saṃśayaṃ | sarve te sugatiṃ yānti ātmakarmaphalopagā: ||61|| @216 cakṡumāṃ brāhmaṇo āsi antevāsiśca te ahaṃ | tvayāhaṃ codito vīra pūrvāṃ jātimanusmaret ||62|| evameva etadāsi yathā bhāṡasi vāgīśa | brāhmaṇo’haṃ tadā āsi antevāsī ca me bhavaṃ ||63|| mayā tvaṃ codita: santo pūrvāṃ jātimanusmaret | tasmā dhvajapatākāṃ ca śvetacchatraṃ ca kārayet ||64|| vedikāṃ caiva stūpeṡu kuryātpaṃcāṃgulāni ca | sādhu puṇyavaraṃ vipulaṃ dāyakamadhivartati ||65|| eṡā cānyā ca yā pūjā buddhamuddiśya kriyate | sarvā abandhyā saphalā bhavati amrtopagā ||66|| na hi arcanāṃ samāṃ loke paśyāmi viśiṡṭatarāṃ kuto | yaṃ ca anyaṃ pūjayanto puṇyaṃ yāsi mahattaraṃ ||67|| sace kocimasmiṃ lokasmiṃ sarvā pi devatā sadā | pūjeya sarvaratanai: naivaṃ se pratikrtaṃ siyā ||68|| evaṃ mahāyaśā mahākāruṇikā anukampāhitāmitā | odumbaramiva krsumaṃ na hi sulabhadarśanā saṃbuddhā: ||69|| atha me bhaṇanti varṇaṃ samādhito ca śīlato ca prajñāto ca adhigamanato ca niṡkramaṇato ca prayogato ca jātyato ca bhūtato ca bhavanti maheśākhyā ca krtapuṇyā tāsu tāsu jātīṡu ādeyavacanā ca bhavanti kīrtanīyā ca bahujanasya | tenaiva kuśalamūlenāropitena uttariṃ | prāvaraṇaṃ alpakisaraṃ teṡāṃ bhavati kāyikaṃ ||70|| @217 tasmātpuṇyāni kuriyāt nicayaṃ sāṃparāyikaṃ | puṇyāni paralokasmiṃ niṡṭhā bhavati prāṇināṃ ||71|| bhagavāṃ gaṃgāmuttīrṇo vaiśālīye ca sīmāmākrānto | bhagavatā te amanuṡyakā palānā | māreṇa pāpīmatā bhagavato gacchantasya yattaṃ lecchavīhi mārgaṃ muktapuṡpāvakīrṇaṃ siktasaṃmrṡṭaṃ pratijāgritaṃ taṃ sarvaṃ prāṇakehi sphuṭaṃ | nirmito kuṇḍalo nāma paribrājako | so bhagavato tena mārgeṇa gacchantasya āha | nivartāhi | bahūhi prāṇehi mahī saṃvrtā aṇūhi sthūlehi ca madhyehi ca | buddho yadā gacchati bhūtasaṃstrte vyathā tato upapadyati ākrame ||72|| bhagavānāha | mrdu saṃsparśa: yo tathāgatānāṃ tūrṇaṃ yathā otaritamārutānāṃ | na hi buddhaśreṡṭhāna tathāgatānāṃ śarīramāgamya vadho prajāyati ||73|| bhayacetanā nāsti viheṭhanā vā prāṇeṡu so gacchati apratigho bhagavān | sarvehi bhūtehi nivāpaṡaṇḍaṃ bhagavatā haritaśādvalaṃ nirmitaṃ ||74|| bhagavāṃ upaviṡṭo bhikṡusaṃgho ca | te lecchavayo bhagavantaṃ prcchanti | kasya bhagavatā śuve āgāramadhivāsitaṃ abhyantaravaiśālakānāṃ bāhiravaiśālakānāṃ vā ? @218 bhagavānāha | na hi vāsiṡṭhāho abhyantaravaiśālakānāṃ tathāgatenādhivāsitaṃ na bāhira- vaiśālakānāṃ | gośrṃgīye manuṡyālāpiko śuko preṡito gaṃgāye pāraṃ | tena tathāgato saśrāvakasaṃgho gośrṃgīye vacanena śuvetanāya bhaktena upanimantrito | tathāgatenādhi- vāsitaṃ | ted āni lecchavayo abhyantaravaśālakā ca duvecaturaśīti rājāna sahasrāṇi anyo ca mahājanakāyo kṡatriyamahāśālā grhapatimahāśālā vismayasampannā: kathaṃ śuko jalpatīti ? bhagavānāha | kimatrāścaryaṃ gośrṃgīye śuko jalpati mānuṡikāya vācāya | anyehi pi vāsiṡṭhāho pakṡibhūtehi rājyaṃ vyavaharitaṃ | bhūtapūrvaṃ vāsiṡṭhāho atītamadhvāne nagare Vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṃ kārayati krtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano | tasya ca rājyaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇajanamanuṡyaṃ ca bahujanamanuṡyākīrṇaṃ ca sukhitajanamanuṡyaṃ ca praśāntadaṇḍaḍamaraṃ sunigrhītataskaraṃ vyavahārasampannaṃ | vistīrṇo ca anta:puro aputro ca | tasya rājño bhavati | kathaṃ me putro bhaveyā ? sa śrṇoti amātyānāṃ | anuhimavante āśrame rṡayo mahānubhāvā prativasanti paṃcābhijñā caturdhyānalābhino te prcchitavyā kathaṃ putro bhaveya | tem ahānubhāvā rṡayo āci- kṡiṡyanti yathā devasya putro bhaviṡyati | so dāni rājā sānta:puro sakumārāmātyo sabalavāhano yena teṡāmrṡīṇāmāśramastena saṃprasthito | antaramārge vāsamupagato rājā sabalavāhano sānta:puro | tena tahiṃ drṡṭā sāmbalīkoṭarāto trayo pakṡiyo niryāntāyo ulūkī śārikā śukī | tasya dāni rājño drṡṭvā kautūhalaṃ saṃjātaṃ | tena puruṡo āṇatto gaccha jānāhi kimatra koṭare ? so āruhya nidhyāyati paśyati trīṇi aṇḍa- kāni | so āha | deva trīṇi aṇḍakāni | rājā āha | prthak prthak puṭake bandhiya otārehi yathā na vipadyante | tena puruṡeṇa puṭakasmiṃ prthakprthagbandhiya otāritā @219 avipannā: | amātyā prcchīyanti | kasyemāni aṇḍakāni ? amātyā āhu: | eteṡāṃ khu śākuntikā prcchīyanti | eteṡāmatra viṡayo | śākuntikā śabdāpitā | śākuntikā rājñā prcchīyanti | rājā āha | bho bhaṇe jānātha kasya imānya- ṇḍakāni ? te tatra caritā śākuntikā: sarveṡāṃ pakṡījātīnāṃ aṇḍakānāṃ vidhijñā pakṡiṇāṃ pi vidhijñā yo yādrśo pakṡīti | te āhansu | mahārāja imāni trīṇyaṇḍakāni ekamulūkīye dvitīyaṃ śārikāye trtīyaṃ śukīye | rājā āha | kiṃ bhavyānyetāni aṇḍakāni abhinirbhedāya ? te āhansu: | bhavyāni mahārāja otāritāni avi- pannāni | rājā prcchati | ko eteṡāmaṇḍakānāmupacāro yathaite upacīrṇā vidyensu: svastinā ca abhinirbhedaṃ gacchanti ? śākuntikā āhansu: | mahārāja vihataṃ kārpāsaṃ ubhayatrāśraye saṃstaritavyaṃ | tatra etāni aṇḍakāni madhusarpiṡā mrakṡitvā nikṡiptavyāni upari vihataṃ kārpāsantamete mātrkārthaṃ poṡiṡyati | yathā tehi śākunti- kehi āṇattaṃ tathā tāni aṇḍakāni nikṡiptāni | rājā taṃ rṡīṇāmāśramamanupūrveṇā- nuprāpto | ekāntena balavāhanaṃ sthāpayitvā sānta:puro rṡīṇāmāśramamupasaṃkrānto | rṡayo rājānaṃ drṡṭvā pratyudgatā: yathā rṡīṇāṃ samudācāro | svāgataṃ mahārāja anurāgataṃ mahārāja niṡīdatu mahārājā imānyāsanāni | rājā sānta:puro rṡīṇāṃ pādā vanditvā niṡaṇṇo | rṡīṇāṃ mahattarako kulapatī | so taṃ rājānaṃ pratisaṃmodetvā prcchati | kiṃ mahārāja ātmano prayojanaṃ rṡīṇāṃ sakāśāto | rājā āha | mama vistīrṇo anta:puro na kasyācitputro aputro’smi yaṃ icchāmi saṃdiśyatu yathā me putro bhaveya | rṡīṇāṃ mahattarako āha | mahārāja yāni tāni trīṇi aṇḍakāni amukāto śāmbalīkoṭarato otāritāni tāni veṡṭāvehi tato te putrā bhaviṡyanti | rājā vismito | mahābhāgā ime rṡayo yantaṃ[yaṃ taṃ]nāma yaṃ imāni amukāto śāmbalīkoṭarāto trīṇi aṇḍakāni otārāpitāni imeṡāmiha āśrame prativasantānāṃ viditaṃ | mahābhāgā @220 ime rṡayo | so rṡīṇāṃ pādā vanditvā bhūyo vārāṇasīṃ saṃprasthito | anupūrveṇa vārāṇasīṃ praviṡṭo | tāni aṇḍakāni kālena samayena sarvāṇi trīṇi prabhinnāni | ekato ulūkapotako jāto dvitīyāto śārikapotako jāto trtīyāto śukapotako jāto | rājāṇattīye unnīyanti vardhīyanti | yatra velāye saṃvrddhā sarve trayo paṇḍitā medhāvino manuṡyālāpino manujāye vācāye ālāpasaṃlāpaṃ karonti parasparaṃ | so dāni rājā brahmadatto teṡāṃ buddhibalaṃ jñātvā prthakprthak rājadharmaṃ prcchati | te ca jñātvā vyākaronti | teṡāṃ vyākaraṇaṃ śrutvā sarveṡāṃ trayāṇāṃ rājā brahmadatto prīto saṃvrtto | vārāṇasyāmabhūdrājā brahmadatto pratāpavān | tasya rājño abhūtputrā sakunā trīṇi paṇḍitā: ||75|| prathamo kauśiko āsi dvitīyo āsi śāriko | trtīyo ca śuko āsi sarve paṇḍitajātikā: ||76|| teṡāṃ buddhibalaṃ jñātvā tuṡṭo rājā janādhipa: | rājadharmāṇi prccheyaṃ sarvāṃ pratyekaśo rahe ||77|| kauśikaṃ tāva prcchāmi śakunta bhadramastu te | rājyaṃ praśāsamānasya kiṃ krtyaṃ putra manyase ||78|| kauśiko āha | cirasya vata māṃ tāto rājadharmāṇi prcchati | hanta te’haṃ pravakṡyāmi ekāgramanaso śrṇu ||79|| na krodhasya vasaṃ gacche sa tu krodhaṃ nivārayet | na hi kruddhasya artho vā dharmo vā kramati pārthiva ||80|| akruddhasya hi rājasya artho dharmo janādhipa | prajñā kramati sarvatra tasmā krodhaṃ nivārayet ||81|| @221 tato vivāde utpanne ubhau pakṡau samāhita: | ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret ||82|| mā ca cchandā ca doṡā ca bhayā mohā ca pārthiva | ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret ||83|| na ca gacchati so hāniṃ paṇḍito hyarthakāraṇāt | yaśakīrtiñca rakṡanto svargaṃ mārgeti pārthiva ||84|| tato adharmaṃ varjetvā rājadharmehi pārthiva | anuśāsa mahīpāla evaṃ tatra gamiṡyasi ||85|| rañjanīyeṡu kāmeṡu mātivelaṃ pramodyahi | pramattasyahi kāmehi paraśatru valīyati ||86|| tato nagaravrttāni sarvāṇi anuvartaye | atha jānapadavrttaṃ dharmeṇa anuvartayet ||87|| paurajānapadaṃ rāṡṭraṃ guṇehi abhidhārayet | bhogadravyapradānena krtyānāṃ karaṇena ca ||88|| tata: parijanaṃ sarvaṃ vaṭṭena abhidhārayet | bhogadravyapradānena abhedyapuruṡo bhave ||89|| anuraktaṃ viraktaṃ ca sarvaṃ jānesi pārthiva | balāgre upajīviṡu paurajānapadeṡu ca ||90|| pratyavekṡitvā karmāntā bhūtāṃ harṡāṇi dāpayet | sarveṡu hiṃsāṃ varjetvā dharmeṇa phalamādiśet ||91|| yathā pūrvakehi rājehi āgatāṃ janatāṃ bahuṃ | yathā rāṡṭraṃ niveśeya tathā kuruhi pārthiva ||92|| @222 anugrahaṃ ca dīnānāṃ āḍhyānāṃ paripālanaṃ | sadā vijitavāsīnāṃ karohi manujādhipa ||93|| dhanakrīḍārato rājā parade#raniratassadā | rāṡṭrasya apriyo bhavati kṡipraṃ jahati jīvitaṃ ||94|| alubdho punarmedhāvī parade#ravirata: sadā | rāṡṭrasya priyo bhavati suciraṃ tāta jīvati ||95|| varabandhaṃ ca mā kuryā pāṭirājehi pārthiva | yo vairī hi mahīpāla vairamarpenti vairiṇa: ||96|| mitrabandhaṃ ca kuryāsi pāṭirājehi pārthiva | drḍhamitrāṃ hi rājāno pūjenti aparā prajā ||97|| prakīrṇoccāraṇo māsi sarvārthehi janādhipa | hetukāraṇasaṃyuktaṃ mantraṃ kālena vyāhare ||98|| guhyamarthaṃ ca dhārehi sadā vārehi pārthiva | bhinnamantrā hi rājendrā anubhonti vyasanaṃ bahuṃ ||99|| guhyamarthaṃ dhārayitvā labhate vipulāṃ śiriṃ | na cāmitravasameti paścācca nānutapyati ||100|| ye’mūḍhamantrā avikīrṇavācā yuktāśca kāryārthe janā narendra | na teṡu śatrū janayanti krodhaṃ maṇiviṡāṇāṃ yathā śatadhnīyo ||101|| guhyakamarthasaṃbandhaṃ saṃdhārayati yo nara: | satru bhedabhayāttasya dāsabhūto va vartati ||102|| @223 dharmasthiteṡu ārakṡāṃ sadā kuryāsi pārthiva | balacakraṃ hi niśrāya dharmacakraṃ pravartate ||103|| dharmasthitānāṃ tejena sarvā śāmyanti ītayo | samayena varṡanti devā śasyaṃ nivartate tahiṃ ||104|| drṡṭadharme hitārthaṃ ca saṃparāye sukhāni ca | evaṃ bhoti mahārāja guṇavanteṡu yatkrtaṃ ||105|| tasmāttaṃ parirakṡeyā rājā dharmeṇa pārthiva | taṃ hi rāja hitaṃ tuhyaṃ rāṡṭrasyāpi ca taṃ hitaṃ ||106|| samīkṡākārī asyā hi sarvārthehi janādhipa | koṡṭhāgāre ca koṡṭhe ca apramattaśca saṃbhava ||107|| etāvatī arthavatī eṡā mahyānuśāsanī | taṃ sarvamogrhītvāna evaṃ kuruhi pārthiva ||108|| evaṃ te pratipannasya yaśo kīrtiśca bheṡyati | kṡemaṃ bhaviṡyate rāṡṭraṃ rddhaṃ sphītaṃ janākulaṃ ||109|| kauśikasya śrutvā vākyaṃ śraṡṭhaṃ dharmārthaṃsaṃhitaṃ | tathā śārikaṃ prcchāmi rājadharmā bravīhi me ||110|| sārikapoto āha | cirasya vata māṃ tāta rājadharmāṇi prcchasi | hanta te’haṃ pravakṡyāmi ekāgrasanaso śrṇu ||111|| dvibhistu pādakaistāta atra loka: pratiṡṭhita: | alabdhalābho arthasya labdhasya parirakṡaṇaṃ ||112|| @224 tasmādarthasya lābhārthaṃ labdhasya parirakṡaṇe | drḍhaṃ kuryāsi vyāyāmaṃ dharmeṇa manujādhipa ||113|| yo vai bhūmipatirdeva adharmeṇānuśāsati | rāṡṭraṃ sya dubbalaṃ bhoti cchidrabhūtaṃ samantata: ||114|| yo ca bhūmipatirdeva dharmeṇa anuśāsati | rāṡṭraṃ sya sthāvaraṃ bhavati rddhaṃ sphītaṃ janākulaṃ ||115|| nigrhṇe nigrhītavyaṃ pragrahārhāṃ ca pragrhṇe | saṃgrhṇe saṃgrhītavyāṃ anugraharucirbhava ||116|| yo nigrahaṃ na jānāti pragrahaṃ vā janādhipa: | saṃgrahānugrahaṃ cāpi so arthā parihāyati ||117|| putrāṃśca bhrātarāṃ cāpi śūrāṃ sāhasikāṃ chavāṃ | mā tvante īśvarāṃ kāsi grāme janapadeṡu vā ||118|| anugrahaṃ kuryā bhūpo mātāpitārthaṃ pārthiva | vimānitā hi dāyadyā udbhrāntā bhonti śatrava: ||119|| paṃca rāṡṭrā bhave rājyaṃ kuṭilaśatrusevitaṃ | mā tāṃ ca viśvase tatra mā ca pratipadye utpathe ||120|| utpathe ca pratipanno kṡatriyo ca vasānugo | amitrāṇāṃ vasameti paścācca anutapyati ||121|| ātmanā balalābhārthaṃ amitrāṇāṃ pi nigrahe | rāṡṭrasya anukampārthaṃ saṃtulehi janādhipa ||122|| samīkṡiyāna kathaya rātrau vā yadi vā divā | upaśrotā hi tiṡṭhanti te śrutvā vikarensu te ||123|| @225 śūro vyāvartyate kṡipraṃ āḍhya: saṃgrhṇate balaṃ | arthavaśī mantrabalī kupito kare’rthaṃ na te ||124|| tasmādarthavasaṃ vipraṃ saputradāraṃ pravāsayet | āḍhyaṃ mantravaraṃ vaiśyaṃ tanuṃ vāpi śaṭhaṃśaṭhaṃ ||125|| amātyaṃ deva kuryāsi paṇḍitamarthacintakaṃ | alubdhamanuraktaṃ ca rāṡṭrasya pariṇāyakaṃ ||126|| duṡprajñānāmamātyānāṃ prajñāvikalpakāriṇāṃ | rāṡṭrāṇi du:khamedhanti rāṡṭrādhipatinā saha ||127|| paṇḍitānāmamātyānāṃ prajñātejena pārthiva | rāṡṭrāṇi mukhamedhanti rāṡṭrādhipatinā saha ||128|| lubdho ca alpabuddhī ca amātyo manujādhipa | nava rājño hito bhoti rāṡṭrasyāpi na so hita: ||129|| tasmādalubdhamedhāviṃ amātyaṃ manujādhipa | mantrasyānuyuktaṃ kuryā rāṡṭrasya pariṇāyakaṃ ||130|| nāsti cārasamaṃ cakṡu: nāsti cārasamo nayo | tasmāccāraṃ prayojeyyā sarvārtheṡu janādhipa: ||131|| sarvaṃ parijanaṃ rāṡṭraṃ saṃparigrhṇa pārthiva | balāgramupajīviñca krtyākrtyehi pārthiva ||132|| tasmāddhīraṃ pratīhāraṃ pratipadyāsi pārthiva | apramādaṃ sa kuryā ca tavametatsukhāvahaṃ ||133|| etāvatī arthavatī eṡā mahyānuśāsanī | taṃ sarvamograhetvāna evaṃ kuruhi pārthiva ||134|| @226 evante pratipannasya yaśo kīrtiśca bheṡyati | kṡemaṃ bhaviṡyati rāṡṭraṃ rddhaṃ sphītaṃ janākulaṃ ||135|| kauśiko cāpi prcchito te prṡṭā vyākarensu me | rājadharmaṃ yathātathā tvaṃ dāni śuka prcchasi ||136|| balaṃ katividhaṃ rājño paṇḍita arthacintaka | rājadharmaṃ yathātathā icchitavyaṃ bravīhi me ||137|| śuko āha | balaṃ paṃcavidhaṃ rājña: icchitavyaṃ narādhipa | ekāgramanaso bhūtvā śrṇohi vacanaṃ mama ||138|| prathamaṃ balaṃ sahajaṃ dvitīyaṃ putrabalaṃ tathā | jñātimitrabalaṃ cāpi trtīyaṃ manujādhipa ||139|| caturaṃgabalaṃ cāpi caturthaṃ bhavati pārthiva | paṃcamaṃ ca balaṃ kruhi prajñābalamanuttaraṃ ||140|| etaṃ balaṃ paṃcavidhaṃ yasya cāpi janādhipa | rāṡṭro’sya sthāvaro bhoti rddhaṃ sphītaṃ janākulo ||141|| balavaṃ punareteṡāṃ prajñābalamanuttama | prajñābalena saṃgrahe krtyākrtyaṃ janādhipa ||142|| akrtyaṃ parivajati krtyaṃ ca anutiṡṭhati | ātmano jñātimitrāṇāṃ rāṡṭrasya ca sukhāvahaṃ ||143|| kulīno’pi hi duṡprajño rājārthe manujādhipa | naiva rājño hito bhoti rāṡṭrasyāpi na so priya: ||144|| @227 kṡipraṃ tu naśyate rājyaṃ pratirājehi pārthiva | viraktā prakrtiyo ca anyaṃ mārganti svāmikaṃ ||145|| atīva satkrto bhavati paṇḍito arthacintaka: | varānyo ca sthāpayati śūrāṃ vīrāṃ vicakṡaṇāṃ ||146|| yaśaṃ ca iha lokasmiṃ saṃparāye ca svargati | adharmaṃ parivarjetvā dharmamācarate sadā ||147|| dharmaṃ cara mahārāja mātāpitrṡu pārthiva | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||148|| dharmaṃ cara mahārāja putradāre janādhipa | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||149|| dharmaṃ cara mahārāja mitrāmātye janādhipa | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||150|| dharmaṃ cara mahārāja śramaṇe brāhmaṇe tathā | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||151|| dharmaṃ cara mahārāja pure jānapadeṡu ca | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||152|| dharmaṃ cara mahārāja asmiṃ loke paratra ca | iha dharmaṃ caritvāna rājā svargaṃ gamiṡyati ||153|| etāvatī arthavatī eṡā mahyānuśāsanī | taṃ sarvamograhātvāna evaṃ kuruhi pārthiva ||154|| evante pratipannasya yaśo kīrtti ca bheṡyati | kṡemaṃ bhaviṡyate rāṡṭraṃ rddhaṃ sphītaṃ janākulaṃ ||155|| @228 tānevamuvāca rājā brahmadatto pratāpavān | samantapaṇḍitā putrā nipuṇā arthacintakā ||156|| sarveṡāṃ vo kariṡyāmi vacanamanuśāsanīṃ | drṡṭo dhārmikathayā vo artho yaṃ sāṃparāyika: ||157|| pūrvenivāsaṃ bhagavāṃ pūrvejātimanusmaran | jātakamidamākhyāsi śāstā bhikṡūṇamantike ||158|| anavarāgrasmiṃ saṃsāre yatra me uṡitaṃ purā | śuko ahaṃ tadā āsi śāriputro ca sāriko | ānando kauśiko āsi brahmadatto śuddhodano ||159|| evamidamaparimitaṃ bahudu:khaṃ uccanīcaṃ caritaṃ purāṇaṃ | vigatajvaro vigatabhayo aśoko svajātakaṃ bhagavāṃ bhāṡati bhikṡusaṃghamadhye ||160|| iti śrīmahāvastuavadāne triśakunīyaṃ nāma jātakaṃ samāptaṃ || atha bodhisatvastaṃ śukabhavaṃ jahitvā kumāro saṃvrtta: daśakuśalāṃ karmapathāṃ deśeti | daśa vaśitā ākhyātā buddhenādityabandhunā | bodhisatvāna śūrāṇāṃ bhāṡato taṃ śrṇotha me ||1|| vaśī āyuṡmanto dhīrā pratibhāne tathaiva ca | upapattiyā ca karme ca cinte ca vaśitāṃ gato ||2|| dharma ca rddhivaśitā abhiprāyavaśistathā | kāladeśe vaśī dhīro ityete vaśitā daśa ||3|| @229 vaśitādaśasu etāsu pratiṡṭhāya viśāradā: | satvakoṭisahasrāṇi paripācenti nararṡabhā: ||4|| buddhakṡetraṃ viśodhenti bodhisattvā ca nāyakā | bodhisattvā dyutimanto mahākāruṇalābhino ||5|| jātakaparyavasāne tahiṃ ca paripācitā | caturaśītihi prāṇisahasrehi dharmo abhisaṃmato ||6|| buddhena bhagavatā vaiśālīye sīmaṃ ākramantena sarve amanuṡyakā palānā: | mahanto janakāyo prīto bhagavantaṃ prcchati | paśya bhagavankathaṃ bhagavatā vaiśālīye sīmāmākramantenaiva sarve amanuṡyakā: palānā: | bhagavānāha | kimatra vāsiṡṭhāho āścaryaṃ yantathāgatena paramasaṃbodhiprāptena devātidevena sīmāmākramantenaiva sava amanuṡyakā palānā: | anyadāpi mayā rṡibhūtena kampille nagare sīmāmākramantenaiva sarve amanuṡyakā palānā: | lecchavikā āhansu | anyadāpi bhagavan | bhagavānāha | anyadāpi vāsiṡṭhā | bhūtapūrva vāsiṡṭhā atītamadhvāne pāṃcāla janapade kampilla nagare rājā brahmadatto nāma rājyaṃ kāresi susaṃgrhītaparijano dānasaṃvibhāgaśīlo | tasya taṃ kampillaṃ janapadaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ cākīrṇabahujanamanuṡyaṃ ca sukhitamanuṡyaṃ ca praśānta- daṇḍaḍamaraṃ sunigrhītataskaraṃ vyavahārasampannaṃ | tasya dāni rājño brahmadattasya rakṡito nāma purohitaputro maheśākhyo daśakuśalakarmapathasamādāyavartī kāmeṡu ādīnavadarśāvī ni:śaraṇaprajño saṃvegabahulo naiṡkramyābhiprāyo | so kāmeṡu ādīnavaṃ drṡṭvā anuhimavantaṃ gatvā rṡipravrajyāṃ pravrajito | tena dāni tahiṃ himavante āśramaṃ māpetvā trṇakuṭī- rṇakuṭīni krtvā mūlapatrapuṡpaphalabhakṡeṇa bāhirakeṇa mārgeṇa parvarātraṃ apararātraṃ jāgarikā- @230 yogamanuyuktena viharantena catvāri dhyānāni utpāditāni paṃca ca abhijñā sākṡīkrtā | so dāni caturdhyānalābhī paṃcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayamāśrame paryakena niṡaṇṇo candramaṇḍalaṃ ca sūryamaṇḍalaṃ ca pāṇinā parāmrṡati | yāvadbrahmakāyikakāyānvaśe varteti ugratapo rṡi mahābhāgo | kadācitkampille mahānagare sajanapade amanuṡyavyādhi dāruṇo utpanno | tena amanuṡyavyādhinā sprṡṭā bahūni prāṇisahasrāṇi anayavyasanamāpadyante | rājñā brahmadattena taṃ kampille mahānta- mādīnavaṃ drṡṭvā anuhimavante rakṡitasya dūto preṡita: | kampille edrśo amanuṡyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanamāpadyanti | sādhu bhagavānkampillamāgaccheyā anukampāmupādāya | rṡirdūtavacanaṃ śrutvā anuhimavantāto kampillamāgato | tena rṡiṇā kampillasya sīmāmākramantena sarve te amanuṡyakā palānā: | rṡiṇā tahiṃ kampille svastyayanaṃ krtaṃ daśa kuśalā: karmapathā deśitā caturaśītināṃ prāṇisahasrāṇāṃ | kiṃ so naro jalpamacintyakālaṃ katamāsya vidyā katamaṃ sya dānaṃ | saukhyādhvago asmiṃ pare ca loke kathaṃkaro rakṡito svastyayanaṃ tadāhu ||7|| yo siddhadevāṃ ca narāṃśca sarvā jñātiṃ ca bhūtāni ca nityakālaṃ | avajānati prajvalanaṃ ca tīkṡṇaṃ bhūtānukampi rakṡito svastyayanaṃ tadāhu: ||8|| yo vā duruktaṃ vacanaṃ kṡameyā kṡāntībalena adhivāsayanto | @231 paruṡaṃ śrutvā vacanaṃ aniṡṭaṃ adhivāsanārakṡito svastyayanaṃ tadāhu: ||9|| yo vā duruktaṃ vacanaṃ kṡameya jātā ca ye snigdhamitrā satataṃ bhavanti | viśāradā avisaṃvādakā ca tāṃ mitradrohīsamasaṃvibhāgī | dhanena mitrāṃ sadāmanukampi so mitramadhye rakṡito svastyayanaṃ tadāhu: ||10|| yo jñātimadhye ca sahāyamadhye śīlena prajñāya vaśītayā ca | abhirocati sarvaṃ hi nityakālaṃ so jñātimadhye rakṡito svastyayanaṃ tadāhu: ||11|| yasmiṃ rājā bhūmipatī prasannā jānanti satye ca parākrame ca | abhavya eṡo iha ca purā ca sa rājamadhye rakṡito svastyayanaṃ tadāhu: ||12|| yaṃ snigdha bhāvā... mātā prajāyāmanukampitā ca | prajāyate rūpavatī suśīlā gharavāsa rakṡito svastyayanaṃ tadāhu: ||13|| ye āryadharmeṇa stuvanti buddhaṃ upasthitā paricariyāye santo | @232 bahuśrutā tīrṇakāṃkṡā vimuktā arhantamadhye rakṡito svastyayanaṃ tadāhu: ||14|| annaṃ pānaṃ kāśikacandanaṃ ca gandhaṃ ca mālyaṃ ca dadanti kāle | prasannacittā śramaṇabrahmehi grāmasya madhye rakṡito svastyayanaṃ tadāhu: ||15|| paiśunyaṃ mrṡāvāda pareṡu dāraṃ prāṇātipātaṃ ca tathaiva madyaṃ | etaṃ prahāya svargatiṃ gamiṡyatha grāmasya madhye rakṡito svastyayana tadāhu: ||16|| syātkhalu punarvo vāsiṡṭhāho evamasyāsyādanyo sa tena kālena tena samayena rakṡito nāma rṡi abhūṡi | na khalvevaṃ draṡṭavyaṃ | tatkasya heto: | ahaṃ so vāsiṡṭhā tena kālena tena samayena rakṡito nāma rṡi abhūṡi | anyo so tena kālena tena samayena kampille nagare brahmadatto nāma rājā abhūṡi | na khalvetadevaṃ draṡṭavyaṃ | eṡo rājā śreṇiko bimbisāro tadā kampille nagare brahmadatto nāma rājā abhūṡi | tadāpi maye rṡibhūtena kampille sīmāmākramantenaiva sarve amanuṡyakā palānā: | etarahiṃ pi maye vaiśālīye sīmāmākramantenava sarve amanuṡyakā palānā: | api ca na etarahiṃ yeva maye sīmāmākramantenaiva sarve amanuṡyakā palānā: | anyadāpi maye sīmāmākramantenaiva amanuṡyakā palānā: | bhūtapūrvaṃ vāsiṡṭhāho atītamadhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati krtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano susaṃgrhītaparijano @233 dānasaṃvibhāgaśīlo | tasya taṃ nagaraṃ vārāṇasī kāśijanapado rddho ca sphīto ca kṡemo ca subhikṡo ca ākīrṇajanamanuṡyo ca | tasya dāni rājño hastināgo krtapuṇyo maheśākhyo mahātejo mahānubhāvo yasya tejānubhāvena vārāṇasī kāśījanapado nirītiko nirupadravo yenānyeṡāmapi grāmajanapadānāṃ sīmāmākramantenaiva nirītikā nirupadravā bhonti | kadācit mithilāyāṃ videhanagare amanuṡyavyādhirutpanno bahūni prāṇi- sahasrāṇi anayavyasanamāpadyanti | te śrṇvanti kāśīrājño hastināgo krtapuṇyo ca maheśākhyo ca mahātejo ca mahānubhāvo ca yasya grāmasya vā nagarasya vā sīmāmākramati nirītiko nirupadravo so grāmo vā nagaro vā bhavati | tena dāni vaidehakarājñā aparo brāhmaṇo ukto | gaccha vārāṇasīṃ so kāśirājā sarvaṃdado ca dānasaṃvibhāgaśīlo ca | tasya imāṃ prakrtiṃ ārocehi taṃ ca hastināgaṃ yācehi | tena nāgena iha āgatena sarvo amanuṡyavyādhi praśamiṡyati | so brāhmaṇo rājño vacanaṃ śrutvā anupūrveṇa vārāṇasimanuprāpto | brāhmaṇo ca vārāṇasiṃ[sīṃ]praviśati | ayaṃ ca kāśirājā vārāṇasīto bahirnagaraṃ niryāti mahatā rājānubhāvena mahatīye rājarddhīye taṃ ca hastināgaṃ sarvālaṃkāravibhūṡitaṃ hemajāla- saṃcchannaṃ śirījvalantaṃ purato gacchati | tena brāhmaṇena so kāśirājā purata: sthitvā jayena vardhāpito | rājā taṃ brāhmaṇaṃ drṡṭvā sthito | kena te’sti bho brāhmaṇa artho kinte dadāmi | brāhmaṇena taṃ mithilāyāmamanuṡyaṃ upasargaṃ sarvaṃ kāśirājño ārocitaṃ | etaṃ mahārāja hastināgaṃ dehi mithilāyāmanukampāmupādāya | rājā sakrpo parānugrahapravrtto ca | tena taṃ hastināgaṃ tasya brahmaṇo yathālaṃkrtaṃ dinnaṃ | dadāmi te brāhmaṇa nāgamima- malaṃkrtaṃ hemajālena cchannaṃ rājārhaṃ rājabhogyaṃ udāraṃ sasārathiṃ | gacchahi yenakāmaṃ | syātkhalu punarvo vāsiṡṭhāho evamasyāsyā anya: sa tena kālena tena samayena vārāṇasyāṃ rājā abhūṡi | na etadevaṃ draṡṭavyaṃ | eṡa rājā śreṇiko bimbisāro tena kālena @234 tena samayena kāśirājā abhūṡi | syātkhalu punarvo vāsiṡṭhāho evamasyāsyā anyo so tena kālena tena samayena mithilāyāṃ rājā bhavati | na etadevaṃ draṡṭavyaṃ | tatkasya heto: | eṡa siṃhasenāpati: tena kālena tena samayena rājā abhūṡi | anyo so brāhmaṇo bhavati | eṡo tomaro lecchavi: | anyo so hastināgo bhavati | na khalu punarevaṃ draṡṭavyaṃ | ahaṃ so tena kālena tena samayena rājño hastināgo abhūṡi | tadāpi maye hastināgabhūtena mithilāyāṃ sarve amanuṡyakā: palānā: | etarahiṃ pi maye vaiśālīye sīmāmākramantenaiva sarve amanuṡyakā palānā: | api tu vāsiṡṭhāho na etarahimeva maye sīmāmākramantenaiva sarve amanuṡyakā: palānā: | anyadāpi rṡabhabhūtena sīmāmākramantenaiva sarve amanuṡyakā: palānā: | bhūtapūrvaṃ vāsiṡṭhāho atītamadhvānaṃ rājagrhe nagare rājā rājyaṃ kārayati krtapuṇyo maheśākhyo susaṃgrhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahābalavāhano | tasya taṃ rājyaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇamanuṡyañca bahujanamanuṡyañca sukhitajanamanuṡyaṃ ca praśāntadaṇḍaḍamaraṃ sunigrhītataskaraṃ vyavahārasampannaṃ | tahiṃ amanuṡyavyādhi utpanno bahūni prāṇisahasrāṇi amanuṡyavyādhinā anayavyasanamāpadyanti | aṅgarājño ca rṡabho abhūṡi prāsādiko darśanīyo krtapuṇyo maheśākhyo | tasya tejānubhāvena sarvamaṅgaviṡayaṃ nirītikaṃ nirupadravaṃ | rājagrhakā brāhmaṇagrhapatikā śrṇvanti | aṅgarājño īdrśo rṡabho prāsādiko darśanīyo krtapuṇyo maheśākhyo | tasya tejānubhāvena sarvamaṃgaviṡayaṃ nirītikaṃ nirupadravaṃ bhavati | tehi rājño ārocitaṃ | mahārāja śrṇoma aṃgarājño edrśo rṡabho prāsādiko darśanīyo krtapuṇyo maheśākhyo mahānubhāvo | yasya grāmasya vā nagarasya vā sīmāmākramati taṃ nirītikaṃ nirupadravaṃ bhavati | mahārāja rṡabhaṃ ānaya yathā tena ānītena rājagrhe amanuṡyavyādhi praśamiṡyati | @235 rājagrhakena rājñā aṅgarājño brāhmaṇo preṡito | gaccha aṅgarājña imaṃ rājagrhe ādīnavaṃ vedayitvā taṃ rṡabhaṃ yācāhīti | so dāni rājño brāhmaṇo tatheti prati- śruṇitvā rājagrhāto anupūrveṇa aṅgarājasya nagaramanuprāpta: | tena aṅgarājño upasaṃkramitvā aṅgarājānaṃ jayena vardhāpetvā evaṃ rājagrhakamamanuṡyavyādhiṃ sarvaṃ vistareṇa ārocetvā rṡabhaṃ yācitaṃ | so pi ca rājā sakrpo ca parānugrahapravrtto ca | tena taṃ rājagrhakānāṃ mahantamādīnavaṃ śrutvā so rṡabho tasya brāhmaṇasya dinna: | gaccha brāhmaṇa sukhī bhavantu rājagrhakā manuṡyā sarvesatvāśca | brāhmaṇo taṃ rṡabhaṃ grhya aṃgaviṡayāto magadhaviṡayamāgacchati | samanantaraṃ ca vāsiṡṭhāho rṡabheṇa rājagrhasya sīmā ākrāntā sarve ca te amanuṡyakā palānā nirītiko ca nirupadravo rājagrhasya janapado saṃvrtto | syādvo punareva vāsiṡṭhāho evamasyāsyādanya: sa tena kālena tena samayena ṃganagare aṃgarājā abhūṡi | na khalu punarevaṃ draṡṭavyaṃ | tatkasya heto: | eṡa vāsiṡṭhāho rājā śreṇiyo bimbisāro tena kālena tena samayena aṅgarājā abhūṡi | anyo sa tena kālena tena samayena rājagrhe rājā abhūṡi | na etadevaṃ draṡṭavyaṃ | tatkasya heto: | eṡa siṃhasenāpati: | anya: sa tena kālena tena samayena rājagrhako brāhmaṇo abhūṡi yena taṃ rṡabhaṃ ānītaṃ | na etadevaṃ draṡṭavyaṃ | tatkasya heto: | eṡa vāsiṡṭhāho tomaro lecchavistena kālena tena samayena rājagrhe vrāhmaṇo abhūṡi yena taṃ aṅgarājño sakāśāto rṡabho rājagrhamānīto | syātkhalu punarvo vāsiṡṭhāho evamasyāsyā anya: sa tena kālena tena samayena aṅgarājño rṡabho abhūṡi | na khalvetadevaṃ draṡṭavyaṃ | tatkasya heto: | ahaṃ so vāsiṡṭhāho tena kālena tena samayena aṅgarājño rṡabho abhūṡi | tadāpi maye rṡabhabhūtena rājagrhasya sīmāmākramantenaiva sarve amanuṡyakā palānā etarahiṃ pi maye paramasambodhiprāptena vaiśālīyaṃ sīmāmākramantenaiva sarve amanuṡyakā palānā: | iti śrīmahāvastuavadāne rṡabhasya jātakaṃ samāptaṃ | @236 atha bhagavānanupūrveṇa vaiśālīmanuprāpta: | bhagavāṃ dāni vaiśālīye sābhyantara- bāhirāye svastyayanaṃ karoti | svastyayanagāthāṃ bhāṡati | namo’stu buddhāya namo’stu bodhaye namo vimuktāya namo vimuktaye | namo’stu jñānasya namo’stu jñānino lokāgraśreṡṭhāya namo karotha ||1|| yānīha bhūtāni samāgatāni bhūmyāni vā yāni va antarīkṡe | sarvāṇi vā āttamanāni bhūtvā śrṇvantu svastyayanaṃ jinena bhāṡitaṃ ||2|| imasmiṃ vā loke parasmiṃ vā puna: svargeṡu vā yaṃ ratanaṃ praṇītaṃ | na taṃ samaṃ asti tathāgatena devātidevena narottamena | imaṃ pi buddhe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||3|| [kṡayaṃ virāgaṃ amrtaṃ praṇītaṃ yadadhyagāt śākyamuni: samāhita: | na tena dharmeṇa samamasti kiñcit |] {(1) ##Cf. Ratana-Sutta in the Suttanipata.##} idaṃ pi dharma ratanaṃ praṇītaṃ | etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||4|| @237 yaṃ buddhaśreṡṭho parivarṇaye śuciṃ yamāhu ānantariyaṃ samādhiṃ samādhino tasya samo na vidyate | idaṃ pi dharma ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||5|| ye pudgalā aṡṭa sadā praśastā catvāri etāni yugāni bhonti | te dakṡiṇīyā sugatena uktā: etāni dinnāni mahatphalāni | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||6|| sarvaiva yasya darśanasaṃpadāyo trayo’sya dharmā jahitā bhavanti | satkāyadrṡṭī vicikitsitaṃ ca śīlavrataṃ cāpi yadasti kiṃcit | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||7|| kiṃcāpi śaikṡo prakaroti pāpaṃ kāyena vācā atha cetasāpi | @238 abhavyo so tasya nigūhanāya abhavyatā drṡṭapatheṡu uktā | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||8|| yathendrakīlo prthivīsanniśrito syā catūrbhi vātehi asaṃprakampi | tathopamaṃ satpuruṡaṃ vademi yo āryasatyāni sudeśitāni gambhīraarthāni avetya paśyati | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||9|| ye āryasatyāni vibhāvayanti gambhīraprajñena sudeśitāni | kiṃcāpi te bhonti bhrśaṃ pramattā na te bhavāṃ aṡṭa upādiyanti | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||10|| ye yuktayogī manasā succhandasā naiṡkramyiṇo gautamaśāsanasmiṃ | @239 te prāptiprāptā amrtaṃ vigāhya vimuktacittā nirvrtiṃ bhuṃjamānā | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||11|| kṡīṇaṃ purāṇaṃ navo nāsti saṃcayo vimuktā āyatike bhavasmiṃ | te kṡīṇabījā avirūḍhidharmā nirvānti dhīrā yatha tailadīpā | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||12|| agniryathā prajvalito niṡīde indhanakṡayā śāmyati vegajāto | evaṃvidhaṃ dhyāyino buddhaputrā: prajñāya rāgānuśayaṃ grahetvā adarśanaṃ mrtyurājasya yānti | idaṃ pi saṃghe ratanaṃ praṇītaṃ manuṡyato vā amanuṡyato vā ||13|| grīṡmāṇamāse prathame caitrasmiṃ vane pragulmā yatha puṡpitāgrā vāteritā te surabhiṃ pravānti | @240 evaṃvidhaṃ dhyāyino vuddhaputrā: śīlenupetā surabhiṃ pravānti | idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||14|| yānīha bhūtāni samāgatāni bhūmyāni vā yāni va antarīkṡe | maitrīkarontu sada manuṡyakā prajā divaṃ ca rātriṃ ca haranti vo baliṃ | tasmāddhi taṃ rakṡatha apramattā mātā va putraṃ anukampamānā | etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||15|| vipaśyismiṃ viśvabhuvi krakucchande bhāmakanakamunismiṃ kāśyape mahāyaśe śākyamunismiṃ gautame | etehi buddhehi maharddhikehi yā devatā santi abhiprasannā | vāḍh+aṃ pi taṃ rakṡayantu ca karontu svastyayanaṃ mānuṡikaprajāye | tasmā hi taṃ rakṡatha apramattā mātā va putraṃ anukampamānā | @241 [etaṃ pi saṃghe ratanaṃ praṇītaṃ] etena satyena susvasti bhotu manuṡyato vā amanuṡyato vā ||16|| yo dharmacakraṃ abhibhūya lokaṃ pravartayati sarvabhūtanukampitaṃ | etādrśaṃ devamanuṡyaśreṡṭhaṃ buddhaṃ namasyāmi susvasti bhotu | dharmaṃ namasyāmi susvasti bhotu saṃghaṃ namasyāmi susvasti bhotu manuṡyato vā amanuṡyato vā ||17|| gośrṅgīye buddhapramukhe bhikṡusaṃghe bhaktaṃ krtvā śālavanaṃ niryātitaṃ | lecchavīnāme- tadabhūṡi | pratibalo asmākamekako bhagavantaṃ saśrāvakasaṃghaṃ yāvajjīvamupasthihituṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajyapariṡkārehi | api tu tathā kriyatu yathā mahājano puṇyena saṃyujyeyā | manuṡyataṇḍulo ohārīyatu | tehi manuṡyataṇḍulo ohārito paṃcaviṃśamuttaraṃ vā taṇḍulajātā | evaṃ tehi bhagavāṃ saśrāvakasaṃgho saptāhamupasthito | śirimantaṃ maheśākhyaṃ varṇavantaṃ yaśasvinaṃ | saṃbuddhaṃ paryupāsanti candraṃ tārāgaṇā yathā ||18|| pītālaṃkāravasanā: karṇikārā va puṡpitā | saṃbuddhaṃ paryupāsanti ghanakeyūradhāriṇa: ||19|| haricandanaliptāṃgā kāśikottamadhāriṇa: | … … ||20|| @242 tāṃ devasaṃghāṃ pariṡāṃ samāgatāṃ śuciṃ sujātāṃ śatapuṇyalakṡaṇāṃ | sarveṇa buddho abhibhoti tejasā nakṡatrarājā iva tārakāṇāṃ ||21|| candor yathā vigatavalāhake nabhe abhirocate tāragaṇāṃ prabhāṃkaro | evaṃ himāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||22|| sūryo yathā prabhavati antarīkṡe ādityamārgasmiṃ sthito virocati | evaṃ himāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||23|| sūryo yathā pratapati antarīkṡe ādityamārgasmiṃ sthito virocati | evaṃ himāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||24|| padmaṃ yathā kokanadaṃ sujātaṃ prabhāsitaṃ phullamupetagandhaṃ | evaṃ pimāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||25|| śakro yathā asuragaṇapramardako sahasranetro tridaśābhirocate | @243 evaṃ imāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||26|| brahmā yathā bhūtanukampi sarvāṃ maruprabhāṃ abhirocati tejasā | evaṃ imāṃ kṡatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā ||27|| daśāṃgupetaṃ pramuṃci śiriṃ śuciṃ tataśca buddhvā amrtaprasādaṃ | vinesimāṃ kṡatriyabhūmipālāṃ dharmaṃ imaṃ pāṇitale va darśaye ||28|| evamāyuṡmatā ānandena bhagavānabhistuto | bhagavāṃ vaiśālakānāṃ lecchavīnāṃ dharmayā kathayā saṃdarśayitvā samuttejayitvā saṃpraharṡayitvā bahūni ca prāṇiśatasahasrāṇi abhivineti | vaiśālakānāṃ lecchavīnāṃ tāvaddānaṃ deyadharmaṃ imāye anumodanāye | yathāpi te madhukarakā sametvā nānāvidhāṃ kusumarasāṃ grahetvā | tuṇḍehi pādehi ca saṃharitvā … ||29|| sāmagriye bhavati rasagandhayoso taṃ saṃstrtaṃ bhavati madhu praṇītaṃ | varṇena gandhena rasenupetaṃ bhaiṡajyabhakteṡu ca taṃ upeti ||30|| @244 e[va]meva grāme nigameṡu vā puna: mahājano bhavati yahiṃ sa āgato | saputradārā puruṡastriyo ca kalyāṇakāryeṡu samānacchandā ||31|| samoharitvāna dadanti pānaṃ saṃghasya bhaktāni karonti yāguṃ | pānāni saṃmyaksukhakhādanīyā rasāṃ ca āryānumatāṃ dadanti ||32|| yathāprasādaṃ ca yathānubhāvaṃ kalpaṃ bahuṃ cāpi samoharitvā | punarpuna: denti prasannacittā samuccayaṃ gacchati puṇyarāśi: ||33|| abhivādanāṃjalikarmaṇo ca pratyutthānamāsanatāṃ tato ca | vaiyāvrtyaṃ dharmanumodanāṃ ca mahājano prīto karoti puṇyaṃ ||34|| te dinnadānā krtapuṇyakarmakā yenaiva vācātha samoharitva vā | yenaiva ca karmasabhāgatāye sarve pi te svargamupenti sthānaṃ ||35|| divyehi rūpehi samaṃgibhūtā paricāriyantyapsarasāṃ gaṇehi | @245 prabhūtabhakṡā pravarānnapānā vimānaśreṡṭhopagatā ramanti ||36|| yadā ca te enti manuṡyalokaṃ sarve pi āḍhyakuleṡu jātā | rddheṡu sphīteṡu mahādhaneṡu prabhūtanārīnarasaṃkuleṡu ||37|| madhuṃ krtaṃ satpuruṡapraśastaṃ sarvehi puṡpehi sukhāvahāya | yaṃ kiṃcidartho manasā ca prārthita: sarvo sa rddhyeya yathāmano ca ||38|| sarvārthaṃ saṃgamya upetha nirvrtiṃ sasarvasaṃskārakileśasūdanāṃ | saṃvarṇaye lokahito mahāprabhu: saputradārā sahajñātibāndhavā ||39|| te dāni lecchavayo bhagavantamāhansu: | ayamasmākaṃ bhagavanudyānānāṃ mahāudyānaṃ yadidaṃ mahāvanaṃ sakūṭāgāraśālaṃ | taṃ ca bhagavato saśrāvakasaṃghasya dema niryātema | bhagavāṃ dāni bhikṡūnāmantresi | tena hi bhikṡavo anujānāmi ārāmārthaṃ vihārārthaṃ kalpārthaṃ | bhagavāṃ dāni mahāvanāto cāpālaṃ cetiyaṃ āgata: | lecchavayo prcchanti | kahiṃ bhagavāṃ | bhikṡavo āhansu: | eṡa vāsiṡṭhāho bhagavāṃ mahāvanāto yena cāpālaṃ cetiyaṃ tenopasaṃkrānto divāvihārāya | te dāni lecchavayo āhansu: | dema bhagavato cāpālaṃ cetiyaṃ saśrāvakasaṃghasya niryātema | aparakāle lecchavikā mahāvanamāgatā bhagavato pādavandakā bhagavāṃ ca krtabhaktakrtyo @246 saptāmracetiyaṃ gato divāvihārāya | lecchavayo bhikṡūṇāṃ prcchanti | āryā kahiṃ bhagavān | bhikṡū āhansu: | eṡa vāsiṡṭhāho bhagavāṃ krtabhaktakrtyo yena saptāmracetiyaṃ tenupasaṃkrānto divāvihārāya | te dāni lecchavayo yena saptāmracetiyaṃ tenupasaṃkramitvā bhagavata: pādau śirasā vanditvā bhagavantametadavocat | dema bhagavaṃ saptāmracetiyaṃ bhagavato saśrāvakasaṃghasya niryātema | evaṃ bahuputracetiyaṃ gautamakaṃ cetiyaṃ kapinahyaṃ cetiyaṃ | bhūyo cāpi bhagavānkrtyabhaktakrtyo mahāvanāto yena markaṭahradatīraṃ cetiyantenupasaṃkrānto divāvihārāya | lecchavayo āgatā mahāvanaṃ bhagavato pādavandakā: | bhikṡūṇāṃ prcchanti | āryā kahiṃ bhagavān | bhikṡū āhansu | eṡa vāsiṡṭhāho bhagavāṃ krtabhaktakrtyo yena markeṭahradatīraṃ tenupasaṃkrānto divāvihārāya | te dāni yena markeṭahradatīraṃ cetiyantenupasaṃkramitvā bhagavata: pādau śirasā vanditvā bhagavantametaduvāca | dema markaṭahradatīraṃ cetiyaṃ bhagavata: saśrāvakasaṃghasya niryātema | āmrapālīye bhagavata: saśrāvakasaṃghasya bhaktaṃ krtvā āmravanaṃ niryātitaṃ | bālikāye bhagavata: saśrāvakasaṃghasya bhaktaṃ krtvā bālikā- chavī niryātitā | iti śrīmahāvastuavadāne chatravastu samāptaṃ | atha aparimitayaśadharmarājño navavidhaśāsanadharmakośarakṡo | bhavatu gaṇavaro cirasthitiko śiripravaro acalo yathā sumerū ||1|| buddhānāmanutpāde pratyekabuddhā loke utpadyanti | tūṡṇīkaśobhanā mahānubhāvā ekacarā khaḍgaviṡāṇakalpā ekamātmānaṃ damenti parinirvāyanti | aparo dāni pratyekabuddho kāśibhūmiṡu pūrvāhṇe grāmaṃ piṇḍāya praviśati prāsādikena abhikrāntapratikrāntena @247 ālokitavilokitena saṃmiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indriyehi abahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṡamāṇa: | grāmiko ca grāmato araṇyaṃ nirdhāvati karmāntaṃ pratyavekṡaṇāye prāsādiko abhiprasannadevamanuṡyo | pratyekabuddho taṃ grāmaṃ sāvadānaṃ piṇḍāya caritvā yathādhautena pātreṇa tata: grāmāto nirdhāvati | prāyonnakālo vartati na ca kenacidbhikṡā dinnā | grāmiko karmāntā pratyavekṡayitvā punargrāmaṃ praviśati paśyati ca naṃ pratyeka- buddhaṃ grāmato nirghāvantaṃ | tasya bhavati | prāyonnakālo vartati | jānāmi tāvaṃ kiṃ imena pravrajitena bhaikṡaṃ labdhamiti | grāmika: patyekabuddhamupasaṃkramya prcchati | ārya labdhaṃ bhaikṡaṃ ti | pratyekabuddho tūṡṇīkaśobhano tucchakaṃ pātraṃ grāmikasya darśayati | grāmiko pratyekabuddhasya tucchakaṃ pātraṃ drṡṭvā namāha | yāvadasaṃvibhāgaśīlo jano yatra nāma evarūpo dakṡiṇīyo evaṃ mahantāto grāmāto yathādhautena pātreṇa nirdhāvati | ime kiṃ uddīpayaṃ paribhuṃjanti | so āha | bhagavaṃ āgaccha ahaṃ te āhāraṃ dāsyāmi | so taṃ pratyekabuddhaṃ grhītvā taṃ grāmaṃ praviṡṭo | so catu:mahāpathe sthitvā avidhā- vidhāti krandati | avasthitagrāmikasya avidhāvidhanti śabdaṃ śrutvā sastrīmanuṡyo grāmo sannipatita: | grāmikasya upasaṃkramitvā prcchanti | kiṃ kṡemaṃ kiṃ avidhāvidhaṃ ti krandasi | grāmika āha | krandāmi yenaite na saṃvibhāgaratā na saṃvibhāgaśīlā: yatra nāma evaṃ mahantāto grāmāto eko bhikṡu yathādhautena pātreṇa nirdhāvati | te dāni grāme mahallakā tasya grāmikasya śrutvā taṃ pratyekabuddhaṃ satkarttavyaṃ manyensu | grāmikena pratyekabuddhaṃ grhaṃ praveśetvā āhāreṇa pratimānetvā yāvajjīvamupanimantrito | ahamāryasya nimantremi yāvajjīvaṃ sarvasukhopadhānena | svayaṃdhītā saṃveditā | evantuvaṃ āryaṃ taṃ divasamāhāreṇa upasthihisi | dārikā prītā tuṡṭā saṃvrttā | śobhanaṃ me kalyāṇaṃ karma sevitaṃ | sā dāni taṃ pratyekabuddhaṃ divasamāhāreṇa upasthihati prāsādi- @248 kābhiprasannadevamanuṡyā | pratyekabuddho parijñātabhojano sarvāśuciparikṡīṇo mahābhāgo | tasya dāni grāmikasya dhītu: tāṃ pratyekabuddhasya īryāṃ paśyitvā udāraṃ pasādaṃ jātaṃ | tathā anye pi janā prasannā | so dāni pratyekabuddho tasya grāmikasya prasādena tatraiva grāmakṡetre anupādāya parinirvrto | tato grāmikena taṃ pratyekabuddhaṃ dhyāyetvā stūpaṃ krtaṃ na cātikhuḍḍākaṃ na cātimahantaṃ sudhāmrttikālepanaṃ | sā dāni grāmikasya dhītā taṃ stūpaṃ daivasikaṃ kāṃsyapātreṇa pūjeti gandhena mālyena ca dhūpena ca | paścāttato stūpāto taṃ nānāprakāraṃ mālyaṃ vātena apakarṡīyate | tāye dāni taṃ mālyaṃ saṃkaḍḍitvā ceṭīhi sārdhaṃ dīrghamālāguḍikā nicitopacitā nānāpuṡpāṇāṃ | tatra tāye mālāye taṃ pratyekabuddhasya stūpaṃ sarvaṃ pariveṭhitaṃ | tasyā tāṃ mālāṃ tahiṃ stūpe sthitāṃ ca mālā ca sarvā rūpeṇa ca tejena ca abhibhavitvā tiṡṭhantīṃ deveṡu divyamāyu:pramāṇaṃkṡapetvā śobhantīṃ drṡṭvā atiriva cittaprasādamutpannaṃ | sā dāni prasannacittā praṇidhānamutpādeti | yādrśeṡā mālā atra stūpe śobhati etādrśā me mālā mūrdhni prādurbhaveyā yatrayatra upapadyeyaṃ | sā dāni taṃ kalyāṇaṃ karmaṃ krtvā tatra cyavitvā deveṡūpapannā ratanamālāye ābaddhā tasyā tahiṃ upapannāye apsarasāṃ śatasahasraṃ parivāresi | tato pi cyutā vārāṇasīyaṃ krkisya rājño agramahiṡīye kukṡismiṃ upapannā | navānāṃ vā daśānāṃ vā māsānāmatyayena devīye dārikā prajātā prāsādikā darśanīyā ratanamālāye ābaddhā | tasyā mālinīti nāmaṃ krtaṃ | rājño krkisya priyā manāpā tathā sarvasya parijanasya sammatā sarvasyādhiṡṭhānasya yāvatkrtapuṇyā dārikā | pratyekabuddho grāmaṃ piṇḍāya upasaṃkrame | yathādhautena pātreṇa tato grāmāto niṡkramet ||2|| @249 tamenaṃ grāmiko drṡṭvā saṃbuddhamidamabravīt | kiñci arogo bhagavāṃ labhyate piṇḍayāpanaṃ ||3|| tato’sya bhagavanpātraṃ grāmikasya praṇāmaye | na cātra adarśī bhikṡāṃ daurmanasyaṃ grāmikasyabhūt ||4|| andhabhūto ayaṃ loko mithyādrṡṭihato sadā | etādrśaṃ dakṡiṇīyaṃ na pūjenti yathārahaṃ ||5|| grāmāntaṃ upasaṃkramya sthihitvāna catuṡpathe | avidhāvidhaṃ ti krandati tato sannipate janā: ||6|| mahājano samāgatvā istriyo puruṡā pi ca | grāmikaṃ upasaṃkramya kiṃ karoma avidhāvidhaṃ ti ||7|| grāmiko āha | yaṃ nūnaṃ koṭi yuṡmākaṃ na saṃvibhāgarato jano | eṡo hi etasmiṃ grāmasmiṃ eko bhikṡu vihanyati ||8|| grāmikasya vacanaṃ śrutvā sarvo grāmo saistriyo | sārāyaṇīyaṃ karensu saṃbuddhasya puna:puna: ||9|| tamenaṃ grāmiko vaca sabhāryāko saputrako | sarvasukhavihāreṇa nimantremi tathāgataṃ ||10|| grāmikasya svakā dhītā śucivastrā suvāsanā | ācāraguṇasampannā upasthīya tathāgataṃ ||11|| grāmikasya prasādena tasmiṃ grāmasmiṃ suvrato | saṃbuddho parinirvāyi rṡi kṡīṇapunarbhava: ||12|| @250 taṃ nirvrtaṃ dhyāyetvāna stūpaṃ kāresi grāmiko | nrtyavāditagītena pūjāṃ kāresi maharṡiṇo ||13|| samāsādya sitaṃ puṡpaṃ vātena apakarṡitaṃ | ekādhyaṃ saṃharitvāna dīrghamālāṃ vagūhayet ||14|| sā yādrśī tatraiva mahyaṃ mālā citrā upaniśritā | etādrśī me śirasi bhotu mālā yathā ayaṃ || yatrayatropapadyehaṃ tatrametaṃ samrdhyatu ||15|| sā taṃ karmaṃ karitvāna kalyāṇaṃ buddhavarṇitaṃ | trāyastriṃśeṡu deveṡu upapadyitha apsarā ||16|| apsarāśatasahasraṃ ca puraskrtvāna tāṃ sthitā | tāsāṃ sā pravarā śreṡṭhā nārī sarvāṅgaśobhanā ||17|| tato tāsāṃ cyavitvāna devakanyā maharddhikā | rājño krkisya bhāryāya kukṡismiṃ upapadyitha ||18|| nirgate dvādaśamāse rājabhāryā prajāyata | mālinīṃ nāma nāmena nārīṃ sarvāṅgaśobhanāṃ ||19|| …ativarṇā atirūpavatī abhūt | śreṡṭhā ca rājakanyānāṃ dhītā sā kāśirājino ||20|| ācāraguṇasampannā śucivastrā suvāsanā | rājño krkisya antike tiṡṭhate prāṃjalīkrtā ||21|| tamenamavadadrājā tiṡṭhantīṃ prāṃjalīkrtāṃ | brāhmaṇāṃ me tuvaṃ bhadre bhojāpehi atandritā ||22|| @251 pitu: sā vacanaṃ śrutvā brāhmaṇānāmanūnakāṃ | viṃśatsahasrāṃ bhojeti savakāmehi mālinī ||23|| tamenaṃ brāhmaṇā drśya mālinīmapsaropamāṃ | rāgagrasitacittāśca ullapanti punarpuna: ||24|| uddhatāṃ unnatāṃ drṡṭvā capalāṃ prākaṭendriyāṃ | mālinī saṃvicinteti na ime dakṡiṇārahā ||25|| sā āruhitvā prāsādaṃ samantena vilokaye | adarśī bhagavato siṡyaṃ saṃbuddhasya śirīmato ||26|| sā prāsādavaragatā kāśikavaracandanena āliptā | rājño krkisya dhītā sarvā diśatā viloketi ||27|| sā addaśāsi...prāsādikeniṃjitena praviśantāṃ | buddhasya śrāvakānvāhitapāpāṃ antimaśarīrāṃ ||28|| sā dāsīṃ preṡeti eteṡāṃ rṡīṇāṃ vandanaṃ bruhi | vanditvā ca bhaṇāhi praviśatha bhadanta niṡīdātha ||29|| sā dāsī upagamya pādāṃ vanditvā bhāvitānmanāṃ | prāñjalikrtā avocatpraviśatha bhadanta niṡīdātha ||30|| rāgā upātivrttā viśāradā agrapaṇḍitā loke | buddhasya śrāvakā vā[bā] hitapāpā antimaśarīrā: ||31|| taṃ pāṇḍaraṃ ca sukrtaṃ sutoraṇaṃ khaṅgaasiguptaṃ | praviśensu: anta:puraṃ rājño dhīturmanāpāye ||32|| kāśikapratyāstaraṇaṃ suvicitrakalāpakaṃ maṇivicitraṃ | vicitrapuṡpāvakīrṇaṃ prajñaptaṃ āsanaṃ āsi ||33|| @252 padmamiva śubhābhāsaṃ jaleruhaṃ yatha jale anupaliptaṃ | tatha anupaliptacittā tatra niṡīde vigatamohā ||34|| śālīnāmodanavidhimakālakamanekavyaṃjanamupetaṃ | svahastamupanāmayate yathā bhadantāna abhiroce ||35|| te bhikṡū avacensu: śāstā mo agrapaṇḍito loke | tasyā prathamaṃ bhaktaṃ so bhuṃjaye va mahāvīro ||36|| buddho ti śruṇitva ghoṡaṃ loke kutūhalaṃ aśrutapūrvaṃ | adhikataraṃ sā prasīde imehi kila so viśiṡṭataro ||37|| sā mālinī avoca bhuñjitvā śāstuno haratha bhaktaṃ | abhivādanaṃ ca brutha mama vacanāto lokanāthasya ||38|| adhivāse bhaktaṃ bhagavāṃ suvetanā sārdhaṃ bhikṡusaṃghena | anta:purasya madhye rājño dhīturmanāpāya ||39|| te dāni bhagavato kāśyapasya agraśrāvakā tiṡyo ca bhāradvājo mālinīye bhaktaṃ paribhuṃjitvā bhagavato kāśyapasya bhaktamādāya rṡivadanaṃ nirdhāvitā | bhagavato kāśyapasya piṇḍapātramupanāmetvā mālinīye vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadensu | krkisya bhagavaṃ kāśirājño dhītā bhagavato vandanaṃ prcchati saśrāvakasaṃghasya śuvedāni ca bhaktena nimantreti sārdhaṃ bhikṡusaṃghena rājño krkisya anta:pure tasyā bhagavāṃ adhivāsetu anukampāmupādāya | bhagavatā kāśyapena vaineyavaśena adhivāsitaṃ | ye tehi mahāśrāvakehi sārdhaṃ puruṡā gatā bhagavato kāśyapasya ovādamādāya tehi gatvā mālinīye niveditaṃ | adhivāsitaṃ tena bhagavatā kāśyapena śuvedāni bhaktaṃ sārdhaṃ bhikṡusaṃghena | mālinīye teṡāṃ puruṡāṇāṃ śrutvā tāmeva rātriṃ prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā bhagavato kāśyapasya kālamārocāpitaṃ | bhagavāṃ kālajño velājño samayajño pudgalajño pudgalaparā- @253 parajño | kālyameva nivāsayitvā pātracīvaramādāya yena cārikāvikālo saṃprāpto sāyaṃ māgadhe prātarāśe vartamāne sārdhaṃ viṃśatīhi bhikṡusahasrehi vārāṇasiṃ [sīṃ] nagaraṃ praviśet | haṃsapraḍīnakamiva buddhā bhagavanto nagaraṃ praviśanti | dakṡiṇa- pārśve tiṡyo mahāśrāvako | vāme pārśve bhāradvājo mahāśrāvaka: | teṡāṃ prṡṭhato catvāro mahāśrāvakā caturṇāṃ aṡṭa aṡṭānāṃ ṡoḍaśa ṡoḍaśānāṃ dvātriṃśa dvātriṃśatānāṃ catuṡaṡṭi | evaṃ bhagavāṃ viṃśatīhi bhikṡusahasra hi puraskrto rājño krkisya anta:puraṃ praviśati | bhagavato nagaraṃ praviśantasya onatā bhūmirunnamati samaṃ bhūmitalaṃ jātaṃ saṃsthāti | aśucipāṡāṇaśarkarakaṭhallā bhūmiṃ praviśanti muktapuṡpāvakīrṇā mahī saṃsthāti | puṡpopagā vrkṡā puṡpanti phalopagā vrkṡā phalanti | ye tatra mārge vāma- dakṡiṇena vāpīyo vā puṡkariṇīyo vā śītalasya vārisya bharitā bhavanti utpalapaduma- kumudapuṇḍarīkanalinīsaugandhikāpracchannā | udupānamukhā toyaṃ prasyandati | aśvā hīṡyanti rṡabhā nardanti hastikuṃjarā nardanaṃ muṃcanti | samanantaraṃ indrakīlaṃ pādena cokramati sarvaṃ ca nagaraṃ prakampati | andhā ālokenti badhirā: śabdaṃ śrṇvanti unmattakā: smrtiṃ pratilabhante vyādhitā vyādhito muṃcanti gurviṇīyo arogā: prasūyanti nagnānāṃ cailā: pādurbhavanti bandhanabaddhānāṃ bandhanāni sphuṭanti peḍākaraṇḍāvrtāni ratanāni saṃghaṭṭanti bhājanāni raṇanti | ye bhavanti nagare parivādinīyo vallakīyo veṇuvīṇāmrdaṃgabherīpaṇavā asaṃkhatānyapi aghaṭṭitāni saṃpravādyanti | śukasārika- kokilahaṃsamayūrā: svakasvakāni rutāni muṃcanti | caturaṅgulena ca bhūmiṃ asaṃspr- śanto gacchati dharaṇitale ca padacakrāṇi prādurbhavanti sahasrārāṇi sanābhikāni sarvākāraparipūrṇāni antarīkṡe ca devā divyāni tūryasahasrāṇi pravādayanti divyāni puṡpavarṡāṇi pravarṡanti | bhagavāṃ kāśyapo saśrāvakasaṃgho edrśāye vidhīye edrśāye vibhūṡāye edrśena samudayena edrśāye rddhīye edrśena vibhavena devamanuṡyehi satkri- @254 yanto saśrāvakasaṃgho rājño krkisya anta:puraṃ praviṡṭo | bhagavāṃ mālinīye saśrāvakasaṃgho tahiṃ abhyantarime catu:śāle mahāsatkāreṇa pariviṡṭo prabhūtena praṇītena svādanīyena bhojanīyena rjurasena agrarasena avigatarasena pratyagrarasena | bhagavāṃ bhuktāvī saśrāvakasaṃgho dhautahasto apanītapātro mālinīṃ dharmayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṡayitvotthāyāsanāto prakrame | yāni tāni krkisya kāśirājño viṃśati brāhmaṇasahasrāṇi nityabhojikā te kupitā yaṃ mālinīye bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule pariviṡṭo mahatā satkāreṇa mahatā sanmānena | tehi sarvā brāhmaṇapariṡā sannipātitā anekāni brāhmaṇasahasrāṇi | tena kālena tena samayena brāhmaṇākrāntā prthivī bhavati | saṃnipatitā bhālinīṃ ghātetukāmā | eṡā yeva atra rājakule brāhmaṇānāṃ kaṇṭako utpanno | krkiśca rājā brāhmaṇeṡu abhiprasanno tasya viṃśa brāhmaṇasahasrā daivasikaṃ bhuṃjanti eṡā ca pitrṇā brāhmaṇānāṃ niyojitā etāni brāhmaṇāni davasikaṃ bhojehīti | etāye brāhmaṇānāṃ avamanyitvā śramaṇā rājakule praveśitā eṡāṃ ca edrśo pūjā- satkāro krto | sā eṡā yattaṃ brāhmaṇānāṃ upajīvyaṃ rājakulāto pūjāsatkārārthaṃ śramaṇānāṃ pariṇāmeti mānayantīti | tehi brāhmaṇehi eṡo vyavasāyo krto mālinī māretavyā | krkī ca kāśirājā janapadaṃ pratyavekṡako va gato | tehi brāhmaṇehi krkisya rājño dūto preṡito | edrśaṃ mālinīye brāhmaṇānāṃ mūle abahumānamutpannaṃ | kāśyapasya saśrāvakasaṃghasya rājakulaṃ praveśitvā edrśo ca pūjāsatkāro krto brāhmaṇānāṃ darśanaṃ pi na deti | yathā mahārājena saṃdiṡṭaṃ tathā na karoti | yantu brāhmaṇānāṃ rājakule nityakaṃ viṃśatīnāṃ brāhmaṇasahasrāṇāṃ taṃ pi na vartati | mālinī brāhmaṇānāṃ darśanaṃ pi na deti | rājā śrutamātreṇaiva janapadāto vārāṇasimāgato paśyati anekāṃ brāhmaṇānāṃ sahasriyo samāgatāni | so yena brāhmaṇā- @255 stenaiva gato | brāhmaṇā pi rājño pratyudgatā jayena vardhāpayitvā etāṃ prakrtiṃ mālinīye taṃ sarvaṃ krkisya rājño nivedenti | mahārāja eṡā mālinī brāhmaṇānāṃ kaṇṭako utpannā na śakyaṃ brāhmaṇehi rājño nityakaṃ pratīcchituṃ yāvanna mālinī ghātitā | eṡa samagrāye brāhmaṇaparṡāye niścayo utpanno | rājā pi brāhmaṇyo | eṡā brāhmaṇapariṡāya kriyā anuparivartitavyā | yadi te brāhmaṇyaṃ aparityaktaṃ mālinīṃ parityajāhi | atha te mālinī aparityaktā nāsti te brāhmaṇyaṃ | brāhmaṇapariṡāyā kriyāmanuparivartantasya tasya rājño etadabhūṡi | imā brāhmaṇākrāntā prthivī bahubrāhmaṇyā | yadi mālinīṃ na parityajiṡyāmi ḍimbaṃ bhaviṡyati | naivaṃ mālinī bhaviṡyati naivamahaṃ | tyajedekaṃ kulasyārthaṃ grāmārthaṃ tu kulaṃ tyajet | grāmaṃ janapadasyārthaṃ ātmārthaṃ prthivīṃ tyaje ||40|| te dāni kāśirājñā mālinī parityaktā | yathā brāhmaṇapariṡāye abhiprāyantathā bhavatu | te dāni brāhmaṇā āhansu | yadi parityaktā mālinī āṇāpiyatu rājñā | tato tena bāhire nagarāto brāhmaṇānāṃ mūle sthitakena dūto preṡito | āgacchatha mālinīmānethatti | rājavacanena dūto rājakulamanuprāpta: | āgaccha mālinī paritya- ktāsi pitari brāhmaṇānāṃ | brāhmaṇehi jīvitādvyaparopyasi | mālinīye mātaraṃ āgatvā ārāvo mukto sarveṇa ca anta:pureṇa | nagare sarvajano tena ārāvaśabdena utkaṇṭhito ākulībhūto | mahaṃ āsi rodanaṃ | mālinī vārāṇasīto dūtena niṡkāsyati pitu: sakāśaṃ | sā dāni dūtehi niṡkāsitā pitu: allīpitā | iyaṃ mahārāja mālinī | rājñā aśrukaṇṭhena rudanmukhena mahato janakāyasya mālinī brāhmaṇānāṃ dattā parityaktā pitare | sā dāni mālinī yatra kāle pitari parityaktā brāhmaṇānāmājñākrtā | tata: mālinī prāṃjalīkrtā @256 brāhmaṇapariṡāye praṇipatitvā | icchāmi ekāṃ prajñaptiṃ brāhmaṇapariṡā yadi pramāṇanti | te āhansu | jalpa yā te vijñapti | āha | ahaṃ pitari brāhmaṇānāṃ parityaktā yuṡmākaṃ ahaṃ vaśagatā | brāhmaṇapariṡāye evameva niścayo mālinī māretavyā | tadicchāmi brāhmaṇapariṡāyameva sakāśāto saptāhaṃ jīvituṃ dānaṃ dāsyāmi puṇyaṃ ca kariṡyāmi | ahaṃ ca brāhmaṇānāṃ krtopasthānā mayāpi brāhmaṇā upasthāpitā piturvacanena | tato me saptāhasyātyayena māretha yaṃ vā vo kṡamati taṃ karotha | teṡāṃ brāhmaṇānāṃ mahattarakānāmutpannaṃ | evametaṃ yathā mālinī jalpati cirakālametāye brāhmaṇā upasthāpitā piturvacanena bhojāpitā: | paścā etāye pāpakaṃ cittamutpannaṃ yaṃ brāhmaṇāṃ mellitvā śramaṇānāmabhi- prasannā | tato nārhati bhūyo śramaṇānāṃ dānaṃ dātuṃ utsrṡṭā na teṡāṃ brāhmaṇānāmeva eṡā saptarātraṃ dānaṃ dāsyati | taddīyatu etāya vijñapti: mucyatu saptarātraṃ saptāhasyātyayena haniṡyati | yaṃ kāraṇaṃ brāhmaṇapariṡāye eṡa niścaya utpanna: taṃ mālinīye jīvamānāya kāryaṃ | tasyā tehi brāhmaṇehi dattā vijñapti: | saptarātramutsrṡṭā mahato janakāyasya brāhmaṇānāṃ sakāśāto apramādā bhaveyā saptarātraṃ pi na vilupe tti | sā dāni osrṡṭā samānāpi nūnaṃ sārdhaṃ mahatā janakāyena parivrtā puna: rājakulaṃ praviṡṭā pitaraṃ vijñāpeti | icchāmi imāni sapta divasāni dānaṃ ca dātuṃ puṇyaṃ ca karttuṃ yatra mama abhiprāyo | rājā āha | evamastu karohi putri puṇyaṃ yatra te abhiprāyo | sā āha | bhagavantaṃ kāśyapaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ saptāhamiha rājakule pariviṡeyaṃ | rājā āha | anumodāhi tvaṃ | bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule saptāhaṃ bhaktena upanimantrito | anukampāmupādāya bhagavatā kāśyapena vaineyavaśena mahājanakāyaṃ vinayamāgamiṡyatīti adhivāsitaṃ | te brāhmaṇā parikupitā icchanti hanituṃ jīvantīṃ | mālinī prāṃjalīkrtā | kṡamatha tāvatsaptāhaṃ yāvaddadāmi dānaṃ | dadanto brāhmaṇā kāmakāro va: | @257 tāye prathamasmiṃ divasasmiṃ śāstā bhojāpito saha gaṇena anta:purasya madhaye mātuśca pituśca madhyagatāye | śāstā ca prasādanīyāṃ rājño kathaye kathāṃ | vinīvaraṇe ca dharme abhisameti rājā anta:pureṇa saha | dvitīyasmiṃ divasasmiṃ vinesi paṃca putraśatā | trtīyasmiṃ divasasmiṃ yo teṡāmabhūṡi parivāro ca | caturthasmiṃ divase rājāmātyāṃ vineti saṃbuddha: | paṃcame yaṃ ca balāgraṃ prathamaphale niveśaye śāstā | ṡaṡṭhasmiṃ divasasmiṃ rājācāryaṃ vineti saṃbuddha: | nigamāṃ ca saptame śrotāpattiphale vinaye | rājāpi hrṡṭacitto saṃbuddhaṃ paśiyaya saha gaṇena bhagavantaṃ kāśyapaṃ nimantrayedagrabhaktena | māli– nīye saptame divase bhagavantaṃ kāśyapaṃ bhuktāviṃ viditvā apanītapātraṃ praṇidhānamutpā- ditaṃ | anantareṇāhaṃ du:khasyāntaṃ kareyaṃ | edrśo me putro bhaveyā yathāyaṃ bhagavanto kāśyapo devamanuṡyāṇāṃ arthacaryāṃ carati | evaṃ mama putro anuttarāṃ samyaksaṃbodhimabhi- saṃbodhitvā devamanuṡyāṇāmarthacaryāṃ caratu | mālinīye bhrātā aniyavanto nāma kumāro | tenāpi praṇihitaṃ | edrśo me pitā bhaveyā yathāyaṃ bhagavāṃ kāśyapo etarahiṃ | tatra ca ahaṃ du:khasyāntaṃ kareyaṃ | evaṃ bhagavatā kāśyapena krkī ca kāśirājā sānta:- puro paṃca kumāraśatā amātyā ca bhaṭṭabalāgraṃ yobhūyena ca naigamā sarve āryadharmehi vinītā | teṡāmetadabhūṡi | asmākaṃ mālinī kalyāṇamitrā mālinīmāgamya asmākaṃ sarvadharmeṡu dharmacakṡurviśuddhaṃ | tāṃ brāhmaṇā jīvitādvyaparopayiṡyanti | api nāma vayaṃ ātmānaṃ parityajeyāma na mālinīṃ | tehi teṡāṃ brāhmaṇānāṃ saṃdiṡṭaṃ | ete vayaṃ mālinīye saha āgacchāma: mālinī asmākaṃ kalyāṇamitrā na yuṡme śaktā asmehi jīvantehi mālinīṃ jīvitādvyaparopayituṃ | yadā vayaṃ sarve na bhavāma evaṃ yuṡme śaknotha tāṃ mālinīṃ jīvitādvyaparopayituṃ | te dāni saparivārā: abalavāhanā: mālinīmagrato krtvā vārāṇasīto nirgamya yena tāni brāhmaṇasahasrāṇi tena praṇatā | te brāhmaṇāstaṃ anantaṃ balāgraṃ drṡṭvā mālinīye saha āgacchantaṃ bhītā trastā | tehi @258 dūto preṡito rājño ca | nirgamyatu muktā bhavatu mālinī taṃ divasaṃ yā caiṡā uddhrta- daṇḍā eṡā pitare ālokaṃ nisrṡṭā bhavatūddhrtadaṇḍā | eṡā na asmākaṃ mālinī aparādhyati | kāśyapo asmākaṃ saparivāro aparādhyati tasya vayaṃ daṇḍaṃ kariṡyāma: | tehi dāni sannaddhakavacitā: sahasrayogā daśa puruṡā rṡivadane preṡitā: kāśyapaṃ śramaṇaṃ saśrāvakasaghaṃ jīvitādvyaparopayatha | te bhagavatā kāśyapena maitryā sphāritvā āryadharmehi pratiṡṭhāpitā | tehi brāhmaṇehi apare viṃśa puruṡā: sannaddhakavacitā: preṡitā: kāśyapaṃ śramaṇaṃ jīvitādvyaparopayatha | te puruṡā rṡivadanaṃ gatā: sannaddhā: sapraharaṇā: | te pi bhagavatā maitryā sphāritvā ārye dharme pratiṡṭhāpitā: | evaṃ triṃśaccatvāriṃśa paṃcāśaṃ yattakā preṡitā tattakā kāśyapena bhagavatā maitryāya sphāritvā āryadharmehi pratiṡṭhāpitā: | ākarṡaṇā eṡā buddhānāṃ | bhagavatā vaineyasatvānāṃ ākarṡaṇatāyai yattakā tahiṃ buddhavaineyā āsi tehi brāhmaṇasahasrehi tattakā tehi visarjitā: te ca bhagavatā sarve āryadharmehi vinītā: | mithyāpratipannā avaśiṡṭā anekaprāṇasahastriyo | teṡāmāryadharmehi vinītānāṃ bhavati | na ete brāhmaṇā buddha- māhātmyaṃ jānanti | yadi ete bhagavantaṃ kāśyapamupasaṃkramensu: mahatā arthena saṃyujyensu | tehi teṡāṃ brāhmaṇānāṃ dūto preṡito | bhagavāṃ kāśyapo samyaksaṃbuddho mahātmā mahākāruṇiko lokasyānugrahapravrtto | mā bhavanto bhagavato kāśyapasyāntike bhikṡusaṃghasya bādhituṃ pradūṡetha | evaṃ mānaṃ ca madaṃ ca jahitvā āgacchatha sarve bhagavato kāśyapasya pādavandanaṃ mahatā arthena saṃprayujyatha | satya apiśunavarṇā naṃ ca arthavatī śucī | anyeṡāṃ madhurā vyaktā buddhasya sakhilā girā ||41|| tarpaṇīyā nirvamhaṇī sarvadāhavināśanī | nelavarṇā sukhavarṇā buddhasya sakhilā girā ||42|| @259 agadgadā avikalā avitathā ananyathā | yathātathā avikalpitā buddhsya sakhilā girā ||43|| jñeyajñānā anutpannā anosānā asādiśā | naravaśā suvibhaktā ca vācā amitabuddhino ||44|| satyaṃ cāpiśunaṃ ca bhāṡati sa sarvata: puna maitracitto | upakāre paramārthasaṃhitaṃ etaṃ vā paramaṃ subhāṡitaṃ ||45|| āviṡṭaṃ gaditaṃ sa bhāṡati uccanīcamathāpi madhyamaṃ | anupadaṃ anvakṡaraṃ viśuddhaṃ etaṃ vā paramaṃ subhāṡitaṃ ||46|| paramakaruṇamuditayuktāṃ girāṃ bhāṡati daśaphalayuktāṃ | aṡṭāṃgupetacatuṡprakārāṃ etaṃ vā paramaṃ subhāṡitaṃ ||47|| vācāṃ bhāṡati paṃcapuṇyāṃ suniścitāṃ vā puna chinnasaṃśayāṃ | na ca karma kiṃci karoti pāpaṃ tathāvidhaṃ uttamapauruṡatvaṃ ||48|| evaṃ upetaṃ varalakṡaṇehi mahādyutigaṇamanuśāsate | @260 varaṃ jñātīratanaṃ prahāya ratiṃ ca sphītāṃ abhiniṡkrame ||49|| amrtapadaṃ jigīṡuṃ nandajātā drumasāraṃ varagandhamuttamaṃ | locetvāna krtavikrtaṃ taṃ atha tenaiva pacesi odanaṃ ||50|| evamiha kāśyapaṃ maharṡi paribhāṡanti janā parīttaprajñā: | svākhyātapadaṃ aninditaṃ puruṡājāniyamanatikramaṃ ||51|| śamitāviṃ prahāya puṇyapāpaṃ bhavasaṃyojanasaṃkṡaye rataṃ | śāntaṃ suvibhaktamānasaṃ taṃ jano garahati anaṃganaṃ ||52|| bhikṡū ca upāsakā ime bahu kāśyapaśāsane ratā | jvalitaṃ va hutāśanaṃ śikhiṃ etha vandāma sametya kāśyapaṃ ||53|| eṡo dvipadānamuttamo so cakṡudado vināyako | mānaṃ ca madaṃ ca viprahā etha vandāma sametya kāśyapaṃ ||54|| @261 te brāhmaṇā sarve nityatvaniyatarāśī buddhasahasramapi yadi dharmaṃ deśeya abhavyā te dharmamājānituṃ buddhe ca dharme ca saṃghe ca prasādayituṃ | te dāni daṇḍalaguḍahastā yena bhagavānkāśyapo tena praghāvitā | bhagavatā prthivīdevatā ābhāṡṭā | sā dāni tālamātreṇa ātmabhāvena bhagavato purato sthitā | bhagavāṃ tāṃ prthivīdevatāmāha | ke ca te tatra brāhmaṇā bhavanti | sā dāni āha | aite mama prthivīnisrtā dāsā | bhagavānāha | tena hi yathā dāsā parākramyante tathā parākrama | sā dāni mahāntaṃ tālaskandhamunmūletvā yena te brāhmaṇā tena pratyudgatā | taṃ tālaskandhaṃ prthivīye chaṭā- chaṭāye uparipatitaṃ | te brāhmaṇā bhītā nāśanaṡṭā: | iti śrīmahāvastuavadāne mālinīye vastu samāptaṃ || evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ kośaleṡu cārikāṃ caramāṇo mahatā bhikṡu- saṃghena sārdhaṃ pañcahi bhikṡuśatehi yena kośalānāṃ mārakaraṇḍo nigamo tadavasāri tadanuprāpto tatraiva viharati anyatarasmiṃ vanaṡaṇḍe | atha khalu bhagavān sāyāhnakālasamaye prati- saṃlayanādvyutthāya vihārāto nirgamya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhivilo- ketvā adho ca oloketvā samaṃ ca bhūmibhāgaṃ samavekṡitvā smitaṃ prāduṡkaritvā dīrghaṃ caṃkramaṃ caṃkrame | adrākṡīt atha khalvāyuṡmānānando bhagavantaṃ sāyāhnakālasamaye pratisaṃlayanādvyutthāya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhiviloketvā adho ca oloketvā samaṃ ca bhūmibhāgaṃ samavekṡitvā smitaṃ prāduṡkaritvā dīrghaṃ caṃkramaṃ cakramantaṃ | drṡṭvā punaryena saṃbahulā bhikṡavastenopasaṃkramitvā bhikṡūnetadavocat | eṡo buddho bhagavānsāyāhnasamaye pratisaṃlayanādvyutthāya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhi- viloketvā adho ca avaloketvā samaṃ bhūmibhāgaṃ samavekṡitvā smitaṃ ca prāduṡkaritvā dīrghaṃ caṃkramaṃ caṃkramati | na ca punarāvusāvo tathāgatā arhanta: samyaksambuddhā: ahetu apratyayaṃ smitaṃ prāduṡkurvanti | kiṃ punarvayaṃ āvusāvo yena bhagavāṃstenopasaṃkramitvā @262 bhagavantametamarthaṃ prcchema | yathā taṃ bhagavāṃ vyākariṡyati tathā taṃ dhārayiṡyāma | sādhvāyuṡmanniti te bhikṡū āyuṡmato ānandasya pratyaśroṡi | atha khalu āyuṡmānānando tehi bhikṡuhi sārdhaṃ yena bhagavāṃstenopasaṃkramitvā bhagavata: pādo śirasā vanditvā ekānte asthāsi | ekānte sthita: āyuṡmānānando bhagavantametadavocat | ihāhaṃ bhagavantaṃ addaśāmi sāyāhnasamaye pratisaṃlayanādvyutthāya vihārānniṡkramya ūrdhvaṃ ca ulloketvā adho ca avaloketvā diśābhāgāṃ ca abhivi- loketvā samaṃ ca bhūmibhāgaṃ samavekṡitvā smitaṃ ca prāduṡkurvantaṃ dīrghaṃ caṃkramaṃ caṃkramantaṃ | na ca punastathāgatā arhanta: samyaksambuddhā ahetu apratyayaṃ smitaṃ prāduṡkaronti | ko bhagavan hetu: ka: pratyaya: smitasya prāduṡkaraṇāya | evamukte bhagavānāyuṡmantamānanda– metaduvāca | paśyasi tvaṃ ca ānanda etaṃ prthivīpradeśaṃ | evaṃ hyetaṃ bhagavan | etasmiṃ ānanda prthivīpradeśe bhagavato kāśyapasya āgamavastuṃ abhūṡi | paśyasi tvamānanda etaṃ prthivīpradeśaṃ | evaṃ hyetaṃ bhagavan | etasminnānanda prthivīpradeśe bhagavato kāśyapasya kuṭīvastu abhūṡi | paśyasi tvamānanda etaṃ prthivīpradeśaṃ | evaṃ hyetadbhagavaṃ | etasminnānanda prthivīpradeśe bhagavato kāśyapasya caṃkramaṡaṡṭi: abhūṡi | paśyasi tvamānanda etaṃ prthivīpradeśaṃ | evaṃ hyetaṃ bhagavaṃ | etasminnānanda prthivīpradeśe trayāṇāṃ tathāgatānāmarhatāṃ samyaksambuddhānāṃ niṡadyā abhūṡi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca kāsyapasya | atha khalvāyuṡmānānando a[ā]ścāryādbhutasaṃvignaromahrṡṭajāto śīghraṃ śīghraṃ tvaramāṇarūpo yena so prthivīpradeśo tenopasaṃkramitvā tasmiṃ prthivīpradeśe caturguṇasaṃghāṭiṃ prajñapetvā yena bhagavāṃ tenāñjaliṃ praṇāmetvā bhagavantametadavocat | iha bhagavāṃ niṡīdatu prajñapta eva āsane | ayaṃ prthivīpradeśo caturhi tathāgatehi arhantehi samyaksambuddhehi @263 paribhukto bhaviṡyati bhagavatā krakucchandena bhagavatā ca kanakamuninā bhagavatā ca kāśyapena bhagavatā caitarhi | niṡīdatu khalu bhagavāṃ prajñapta eva āsane | āyuṡmāṃ pi ānando bhagavata: pādau śirasā vanditvā ekānte niṡīdi | te pi bhikṡū bhagavata: pādau śirasā vanditvā ekānte niṡīdensu: | ekānte niṡaṇṇamāyuṡmantamānandaṃ bhagavānetadavocat | icchasi punastvamānanda tathāgatasya pūrvanivāsasaṃyuktāṃ dharmīkathāṃ bhāṡato śrotuṃ imameva mārakaraṇḍaṃ nigamamārabhya | evamukte āyuṡmānānando bhagavanta- metadavocat | etasya dāni bhagavaṃ kālo etasya dāni sugata samayo yaṃ bhagavāṃ bhikṡūṇāmetamarthaṃ bhāṡe | bhikṡū bhagavato saṃmukhā śrutvā saṃmukhā pragrhītvā tathatvāye dhārayiṡyanti | evamukte bhagavānāyuṡmantamānandametadavocat | bhūtapūrvamānanda bhagavati kāśyape ayaṃ mārakaraṇḍo nigamo veruḍiṅgo nāma brāhmaṇagrāmo abhūṡi | veruḍiṅge khalu ānanda brāhmaṇagrāme ghaṭikāro nāma kumbhakāro abhūṡi bhagavato kāśyapasya upasthāyako | ghaṭikārasya khalu punarānanda kumbhakārasya jyotipālo nāma māṇavako abhūṡi dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro | atha khalvānanda bhagavāṃ kāśyapo kośaleṡu cārikāṃ caramāṇo mahatā bhikṡusaṃghena sārdhaṃ saptahi bhikṡusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tadavasāri tadanuprāpta: tatraiva viharati imasmiṃ eva vanakhaṇḍe | aśroṡi khalvānanda ghaṭikāro kumbhakāro bhagavāṃ kila kāśyapo kośaleṡu cārikāṃ caramāṇo yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmaṃ tadavasāri tadanuprāpto tatraiva viharati anyatarasmiṃ vanakhaṇḍe | atha khalvānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo tenupasaṃkra- mitvā jyotipālaṃ māṇavametadavocat | śrutamidaṃ samyagjyotiṡpāla | bhagavāṃ kila kāśyapo kośaleṡu cārikāṃ caramāṇo mahatā bhikṡusaṃghena sārdhaṃ saptahi bhikṡusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tadavasāri tadanuprāpta: tatraiva viharati anyatarasmiṃ @264 vanakhaṇḍe | kiṃ punarvayaṃ sabhyagjyotipāla yena bhagavāṃ kāśyapo tenopasaṃkramema bhagavantaṃ kāśyapaṃ darśanāye vandanāye paryupāsanāye | evamukte jyotipālo māṇavo ghaṭikāraṃ kumbhakārametadavocat | kiṃ me bhaṇe ghaṭikāra tehi muṇḍikehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye | dvitīyaṃ trtīyaṃ pi ānanda ghaṭikāro kumbhakāro jyotispālaṃ māṇavametaduvāca |...kiṃ me bhaṇe ghaṭikāra tehi muṇḍehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye | atha khalvānanda ghaṭikārasya kumbhakārasya etadabhūṡi | ko nu khalu syādupāyo yaṃ jyotipālo māṇavo bhagavantaṃ kāśyapaṃ darśanāya upasaṃkrameya paryupāsanāya | atha khalvānanda ghaṭikārasya kumbhakārasya etadabhūṡi | asti khalu tasyaiva vanakhaṇḍasya avidūre sumukā nāma puṡkariṇī yaṃ nūnāhaṃ jyotipālena māṇavena sārdhaṃ yena sumukā nāma puṡkariṇī gaccheyaṃ śīrṡasnāpanāya | atha khalvānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo tenupasaṃkramitvā jyotipālaṃ māṇavametaduvāca | kiṃ punarvayaṃ samyagjyotipāla yena sumukā nāma puṡkariṇī tenopasaṃkramema śīrṡasnāpanāya | evamukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakārametaduvāca | tena hi bhaṇe ghaṭikāra sukhī bhava yasyedāni kālaṃ manyase | atha khalvānanda ghaṭikāro kumbhakāro śīrṡasnā- nīyaśāṭimādāya jyotipālena māṇavena sārdhaṃ yena sā puṡkariṇī tenopasaṃkramensu snānāya | atha khalvānanda jyotipālo māṇavo śīrṡasnāto udakatīre asthāsi keśāṃ santhāpayamāno | atha khalvānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇava- metadavocat | ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ yeva vanakhaṇḍe kiṃ punarvayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo tenupasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryupāsanāya | evamukte jyotipālo māṇavo ghaṭikāraṃ kumbhakārametadavocat | kiṃ me bhaṇe ghaṭikāra tehi śramaṇakehi darśanāye upasaṃkramantehi paryupāsanāye | atha khalvānanda @265 ghaṭikāro kumbhakāro jyotipālaṃ māṇavaṃ krkāṭikāyāṃ grhya etadavocat | ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe kiṃ punarvayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo tenupasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāya | atha khalvānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ apadhunitvā prayāti | tamenaṃ ghaṭikāro kumbhakāro anujavitvā praveṇikeśehi grhītvā etadavocat | ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe viharati kiṃ punarvayaṃ samyagjyotipāla yena bhagavāṃ kāśyapastenopasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryu- pāsanāya | atha khalvāyuṡmanānanda jyotipālamāṇavasya etadabhūṡi | na khalvapratyayaṃ vā taṃ yaṃ me ghaṭikāro kumbhakāro śīrṡasnātaṃ mūrdhni keśeṡu parāmrṡati nudantakaṃ hīnāya jātyā samāno | tena hi bhaṇe ghaṭikāra sukhī bhava yasya dāni kālaṃ manyase | atha khalvānanda ghaṭikāro kumbhakāro jyotipālena māṇavena sārdhaṃ yena bhagavāṃ kāśyapo tenupasaṃkramitvā bhagavata: kāśyapasya pādau vanditvā ekānte asthāsi | ekāntasthita: ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapametadavocat | ayaṃ me bhagavan jyotipālamāṇavo dārakavayasyo sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro taṃ bhagavāṃ ovadatu anuśāsatu | atha khalvānanda bhagavāṃ kāśyapo jyotipālaṃ māṇavaṃ trīhi ca śaraṇagamanehi paṃcahi ca śikṡāpadehi samādāpaye | atha khalvānanda jyotipālo māṇavo bhagavantaṃ kāśyapametadavocat | na tāvadahaṃ bhagavan sarvāṇi paṃca śikṡāpadāni samādāpayiṡyaṃ | asti tāva me eko puruṡo viheṭhako roṡako jīvitādvyaparopayitavyo | evamukte bhagavāṃ jyotipālaṃ māṇavametadavocat | katamo punarjyotipāla eko puruṡo viheṭhako roṡako jīvitādvyaparopayitavyo | evamukte ānanda jyotipālo māṇavo bhagavantaṃ kāśyapametadavocat | ayaṃ bhagavaṃ ghaṭikāro kumbhakāro yo me tadā evaṃ śīrṡasnātaṃ mūrdhni keśehi parāmrṡati | tadāhaṃ @266 evamāha | upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāye |... api ca bhavāṃ sukhī bhavatu ghaṭikāro kumbhakāro eṡo’haṃ sarvāṇi evaṃ paṃca śikṡāpadāni samādiyāmi | atha khalvānanda bhagavāṃ kāśyapo ghaṭikāraṃ kumbhakāraṃ jyotipālaṃ ca māṇavaṃ dhārmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṡayitvā udyojayi | atha khalvānanda ghaṭikāro jyotipālo ca māṇavo bhagavato kāśyapasya pādau śirasā vanditvā prakrāmi | atha khalvānanda jyotipālamāṇavo aciraprakrānto ghaṭikāraṃ kumbhakārametada- vocat | tvaṃ pi bhaṇe ghaṭikāra bhagavato kāśyapasya samyagdharmaṃ deśitamājānāsi yathaiva ahaṃ | evamukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavametadavocat | evametaṃ samyagjyotipāla | ahaṃ pi bhagavato kāśyapasya evaṃ samyagdharmaṃ deśitamājānāmi yathaiva tvaṃ | evamukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakārametaduvāca | kasmātpuna: tvaṃ ghaṭikāra bhagavato kāśyapasya santike na agārasyānagāriyaṃ pravrajasi | evamukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavametadavocat | asti me samyagjyotipāla mātāpitarau jīrṇavrddhau durbalacakṡū teṡāṃ nāstyanyo upasthāyako | tenāhaṃ bhagavato kāśyapasya antike na agārasyānagāriyaṃ pravrajāmi | atha khalvānanda jyotipālasya māṇavasya nacirasyaiva grhavāse aratirutpadyet pravrajyāyai cittaṃ name | atha khalvānanda jyotipālo māṇavo yena ghaṭikāro tenupasaṃkramitvā ghaṭikāraṃ kumbhakāra- metadavocat | ehi samyagghaṭikāra bhagavato kāśyapasya santike anupraṇidhemi pravrajyāyai pravrajiṡyāmi agārasyānagāriyaṃ | atha khalvānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavamupādāya yena bhagavānkāśyapo tenupasaṃkramitvā bhagavata: kāśyapasya pādau śirasā vanditvā ekānte asthāsi | @267 ekamante sthito ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapametadavocat | ayaṃ me bhagavaṃ jyotipālo māṇavo dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro | taṃ bhagavāṃ pravrājetu upasaṃpādetu ca | atha khalvānanda bhagavāṃ kāśyapo bhikṡū āmantresi | pravrājetha bhikṡavo jyotipālaṃ māṇavaṃ upasaṃpādetha | atha khalvānanda bhikṡavo jyotipālaṃ māṇavaṃ pravrājensu: | atha khalvānanda bhagavāṃ kāśyapo jyotipālasmiṃ bhikṡusmiṃ aciropasampanne kośalehi[ṡu] kāśīṡu cārikāṃ prakrāmi | atha khalvānanda bhagavānkāśyapo kāśīṡu cārikāṃ caramāṇo mahatā bhikṡusaṃghena sārdhaṃ saptahi bhikṡusahasrehi yena kāśīnāṃ vārāṇasī nagaraṃ tadavasāri tadanuprāpta: tatraiva viharati rṡivadane mrgadāve | aśroṡītkhalvānanda krkī rājā bhagavāṃ kila kāśyapo kāśīṡu cārikāṃ caramāṇo mahatā bhikṡusaṃghena sārdhaṃ saptahi bhikṡusahasrehi yena kāśīnāṃ vārāṇasī nagaraṃ tadavasāri tadanuprāpta: tatraiva viharati rṡivadane mrgadāve | atha khalvānanda krkī kāśirājā anyataraṃ puruṡamāmantresi | ehi tvaṃ bho puruṡa yena bhagavāṃ kāśyapo tenopasaṃkramitvā mama vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadesi | krkī kāśirājā bhagavato kāśyapasya pādau śirasā vanditvā alpābādhatāṃ ca alpātaṃkatāṃ ca balaṃ sukhatāṃ sparśavihāratāṃ ca prcchati suvetanāni ca niveśanaṃ bhaktena nimantreti sārdhaṃ bhikṡusaṃghena sacāsya bhagavāṃ kāśyapa: adhivāsayati | evamukte ānanda bhagavāṃ kāśyapo taṃ puruṡametaduvāca | sukhī bhavatu krkī kāśirājā sakumāro saparijano | yasya dāni kālaṃ manyase | atha khalu sa puruṡo bhagavato adhivāsanāṃ viditvā yena vārāṇasī nagaraṃ tena prakāmi | atha khalvānanda so puruṡo yena krkī kāśirājā tenupasaṃkrāmi | krkiṃ kāśirājamidamavocat | uktaṃ me mahārāja tava vacanena bhagavato kāśyapasya vandanaṃ | alpābādhatāṃ ca alpātaṃkatāṃ ca sukhaṃ ca balaṃ ca sparśavihāratāṃ ca prcchito suvetanāni @268 ca bhaktena nimantrito sārdhaṃ bhikṡusaṃghena | adhivāseti ca bhagavāṃ kāśyapo yasyedāni kālaṃ manyase | atha khalvānanda krkī kāśirājā imāmeva rātriṃ prabhūtaṃ praṇītaṃ khāda- nīyaṃ bhojanīyaṃ pratijāgarayitvā tasyā eva rātriye atyayenānyataraṃ puruṡamāmantresi | ehi tvaṃ bho puruṡa yena bhagavāṃ kāśyapo tenopasaṃkramitvā bhagavantaṃ kāśyapamevaṃ vadehi | samayo bhagavaṃ krkisya kāśirājño niveśane bhaktāye yasya bhagavaṃ kālaṃ manyase | sādhu mahārāja tti soṃ puruṡo krkisya kāśirājño pratiśrutvā vārāṇasīto nagarāto nirgamya yena rṡivadano mrgadāvo tena prakāmi | atha khalvānanda sa puruṡo yena bhagavāṃ kāśyapo tenupasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā bhagavantaṃ kāśyapa- metaduvāca | samayo bhagavaṃ krkisya rājño niveśane bhaktāya yasya dāni bhagavaṃ kālaṃ manyase | atha khalvānanda bhagavāṃ kāśyapo tasya puruṡasya pratiśrutvā kālyasyaiva nivāsayitvā pātracīvaramādāya bhikṡusaṃghaparivrto bhikṡusaṃghapuraskrta: yena vārāṇasī- nagaraṃ tena prakramate | tena khalu punarānanda samayena krkī kāśirājā kumārāmātya- parivrta: svakasya niveśanasya pratidvāre asthāsi bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ prati- pālayamāno | adrākṡītkhalvānanda krkī kāśirājā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ dūrato eva āgacchantaṃ | drṡṭvā punaryena bhagavāṃ kāśyapo saśrāvakasaṃgho tenopasaṃkramitvā bhagavato kāśyapasya saśrāvakasaṃghasya pādau śirasā vanditvā bhagavantaṃ kāśyapaṃ saśrāvaka- saṃghaṃ puraskrtvā svakaṃ niveśanaṃ praveśeti | tena khalu puna: samayena krkisya kāśirājño niveśane kokanado nāma prāsādo navo aciraniṡṭhito aparibhuktapūrvo kenacit śramaṇakena vā brāhmaṇena vā | atha khalvā- nanda krkī kāśirājā bhagavantaṃ kāśyapametadavocat | ayaṃ me bhagavanniveśane kokanado nāma prāsādo navo aciraniṡṭhito aparibhuktapūrvo kenacicchramaṇena vā brāhmaṇena vā taṃ bhagavāṃ prathamaṃ paribhuñjatu | bhagavatā paribhuktaṃ paścādvayaṃ paribhuñjiṡyāma: | evamukte @269 bhagavāṃ kāśyapo krkiṃ kāśirājaṃ etaduvāca | tena hi mahārāja sukhī bhava yasye- dānīṃ kālaṃ manyase | atha khalu krkī kāśirājā kokanade prāsāde āsanāni prajñāpayetkhādyabhojyamabhināmayet | atha khalu bhagavāṃ kokanadaṃ prāsādaṃ abhiruhitvā niṡīde prajñapta eva āsane yathāsane ca bhikṡusaṃgha: | atha khalu ānanda krkī kāśirājā bhagavantaṃ kāśyapaṃ svahastenaiva khādanīyabhojanīyena santarpayetsaṃpravārayet | ekamekaṃ ca saptasapta puruṡā saptasaptehi niṡṭhānehi parṇakulakena ca śālinā | atha khalu krkī kāśirājā bhagavantaṃ kāśyapaṃ bhuktāviṃ dhautapāṇiṃ apanītapātraṃ viditvā anyataraṃ nīcakamāsanamādāya yena bhagavāṃ kāśyapo tenupasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā ekānte niṡīdi | ekānte niṡaṇṇo ānanda krkī kāśirājā bhagavantaṃ kāśyapametadavocat | adhivāsetu bhagavāṃ vārāṇasīye nagare varṡāvāsaṃ | ahaṃ bhagavaṃ ārāmaṃ kārāpayiṡyaṃ imasmiṃ ca sapta kūṭāgārasaha- srāṇi sapta ca pīṭhasahasrāṇi sapta ca vīthisahasrāṇi sapta ca turagasahasrāṇi sapta ca ārāmikasahasrāṇi upasthāpayiṡyanti yāni bhikṡusaṃghaṃ pratyekaṃpratyekaṃ upasthihi- ṡyanti | evaṃrūpeṇa upasthānena bhagavantaṃ ca upasthihiṡyanti bhikṡusaṃghaṃ ca | evamukte ānanda bhagavāṃ kāśyapo krkiṃ kāśirājānametadavocat | na hi mahārāja śakyaṃ vajjiṡu me varṡāvāso bhaviṡyati | dvitīyaṃ pi trtīyaṃ pi evameva kartavyaṃ | atha khalvānanda krkī kāśirājā naivaṃ bhagavāṃ kāśyapo adhivāseti vārāṇasīyaṃ nagare varṡāvāsaṃ ti prārodīdaśrukāni ca pravartayi | atha khalvānanda krkī kāśirājā bhagavantaṃ kāśyapametadavocat | asti punarbhagavato anyo pi evaṃrūpo upasthāyako yathaivāhaṃ | evamukte ānanda bhagavāṃ kāśyapo krkiṃ rājānametadavocat | aparipūrṇo khalu me tvaṃ mahārāja upasthāyako | evamukte ānanda krkī kāśirājā bhagavantaṃ kāśyapametaduvāca | katamo punarbhagavato mama pūrṇataro paripūrṇataro upasthāyako | eva- @270 mukte ānanda bhagavāṃ kāśyapo krkiṃ kāśirājānametadavocat | asti mahārāja tuhyaṃ eva vijite veruḍiṅgaṃ nāma brāhmaṇagrāmo | tatra ghaṭikāro so me upasthāyako | evamukte ānanda krkī kāśirājā bhagavantaṃ kāśyapametadavocat | kevarūpā punarbhagavaṃ ghaṭikārasya bhogā yehi bhagavantamupasthihati saṃghaṃ ca | evamukte ānanda bhagavāṃ kāśyapo krkiṃ kāśirājānametadavocat | ghaṭikāro mahārāja kumbhakāro yāvajjīvaṃ prāṇāti- pātāto prativirato yāvajjīvamadattādānāto prativirato yāvajjīvaṃ abrahmacaryāto prativirato yāvajjīvaṃ mrṡāvādātprativirato yāvajjīvaṃ surāmaireyamadyapramadasthānāto prativirato yāvajjīvaṃ nrtyagītavāditā prativirato yāvajjīvaṃ gandhamālyavarṇaka- dhāraṇātprativirato yāvajjīvaṃ uccaśayanāmahāśayanātprativirato yāvajjīvaṃ vikāra- bhojanātprativirato yāvajjīvaṃ jātarūparajatapratigrahaṇātprativirato | na khalu mahārāja ghaṭikāro kumbhakāro sāmaṃ prthivīṃ khanati iti | atha khalu ye te bhavanti mūṡotkirā vā vāripraropitā vā vārucchinnā vā mrttikā tato mrttikāmādāya bhājana- kāni krtvā caturmahāpathe nikṡipati | ye tehi bhājanehi arthikā bhavanti te tāni bhājanāni mudgaprabhinnaṃ vā māṡaprabhinnaṃ vā taṇḍulaprabhinnaṃ vā puretvā utkiritvā bhājanakānyādāya anapekṡā yeva prakramanti | evaṃrūpā mahārāja ghaṭikārasya kumbha- kārasya bhogā: yehi tathāgataśca upasthito saṃghaśca | mātāpitarau ca jīrṇau vrddhau durbalacakṡū | ekamidamahaṃ mahārāja samayaṃ veruḍiṅge brāhmaṇagrāme viharāmi | so’haṃ mahārāja kālyameva nivāsayitvā pātracīvaramādāya veruḍiṅgaṃ brāhmaṇagrāmaṃ piṇḍāya prakrāmi | so’haṃ mahārāja veruḍiṅge brāhmaṇagrāme sāvadānaṃ piṇḍāya caranto yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā uddeśe asthāsi | tena khalu puna: samayena ghaṭikāro kumbhakāro svakānniveśanānniṡkrānto abhūṡi | atha khalu mahārāja @271 ghaṭikārasya kumbhakārasya mātāpitarau tathāgatametadavocat | niṡkrānto te bhagavaṃ upasthāyako | eṡo uparikoṡṭhake sūpaśca odanaśca ato bhagavāṃ paribhuṃjatu | so’haṃ mahārāja uparikoṡṭhakātsūpaṃ odanaṃ ca devatāhi pratigrāhetvā paribhuṃjitvā prakrāmi | atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkrami | adrākṡītkhalu mahārāja ghaṭikāro kumbhakāro uparikoṡṭhakā sūpaṃ ca odanaṃ ca paribhaktaṃ drṡṭāna punarmātāpitarau etadavocat | kenimā tāta ghaṭikārasya uparikoṡṭhakā sūpo ca odanaṃ ca paribhuktā | evamukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakārametadavocat | bhagavatā putra kāśyapena | atha khalu mahārāja ghaṭikārasya kumbhakārasya etadabhavat | labdhā punarme sulabdhā lābhā yasya me bhagavāṃ kāśyapo yāvadeko pi ativiśvasto | tasya caivamardhamāsaṃ prītisukhaṃ kāyaṃ na vijahati saptāhaṃ ca mātāpitr#ṇāṃ jīrṇavrddhānāṃ durbalacakṡūṇāṃ | ekamidaṃ mahārāja samayaṃ tathāgatasya araṇyakuṭikāye chādyamānāye trṇāni na saṃbhuṇanti | so’haṃ mahārāja bhikṡūṇāmāmantrayesi | gacchatha bhikṡavo ghaṭikārasya kumbhakārasya niveśanaṃ trṇāni ānetha | atha khalu mahārāja te bhikṡū: yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramensu: | tena khalu punarmahārāja samayena ghaṭikāro kumbhakāra: svakāto niveśanāto niṡkrānto abhūṡi | te tatra nādrśensu trṇāni addaśensu navacchadanāṃ āveśanaśālāṃ | atha khalu mahārāja te bhikṡū: yena tathāgato tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā tathāgataṃ ca etadavocat | niṡkrānto te bhagavaṃ upasthāyako nāsti cātra kānici trṇāni asti cātra navacchadanā āveśanaśālā | evamukte mahārāja tāṃ bhikṡuṃ etadavocat | gacchatha bhikṡavo ghaṭikārasya kumbhakārasya navacchadanāṃ āveśanaśālāṃ uttrṇīkrtvā trṇāni ānetha | atha khalu mahārāja te bhikṡū yena ghaṭikārasya kumbhakārasya niveśanaṃ @272 tenopasaṃkramitvā ghaṭikārasya kumbhakārasya navacchadanāmāveśanaśālāmuttrṇīkarensu | atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṡūnetadavocat | ko eṡa ghaṭikārasya kumbhakārasya navacchadanāmāveśanaśālāmuttrṇīkrtvā trṇāni harati | evamukte mahārāja te bhikṡū ghaṭikārasya kumbhakārasya mātāpitarau etaduvāca | yatra āyuṡmaṃ bhikṡūṇāṃ bhagavato kāśyapasya ca araṇyakuṭikāye chādyamānāye trṇā na saṃbhuṇanti tatra etāni trṇāni nīyanti | evamukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṡūnetadavocat | haratha haratha svakāni va | atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkramesi | adrākṡītkhalu mahārāja ghaṭikāro kumbhakāro navacchadanāmāveśanaśālāmuttrṇīkrtāṃ trṇāni hrtāni drṡṭvā ca punarmātāpitarau etadavocat | kenimā tāta ghaṭikārasya kumbhakārasya navacchadanā āveśanaśālā uttrṇī- krtā trṇāni hrtāni | evamukte ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakārametadavocat | bhagavato putra kāśyapasya araṇyakuṭikāye trṇāni na prabhavanti tatra etāni bhikṡubhistrṇāni nītāni | atha khalu mahārāja ghaṭikārasya kumbhakārasya etadabhavat | labdhā me sulabdhā lābhā yatpunarasya me bhagavāṃ kāśyapo yāvadeko pi ativiśvasto | tasya caikamāsaṃ prītisukhaṃ kāyaṃ na vijahe ardhamāsaṃ ca andhānāṃ mātāpitr#ṇāṃ | na khalu punarahaṃ mahārāja abhijānāmi ghaṭikārasya kumbhakārasya idamevarūpaṃ daurmanasyapratilābhaṃ yathaiva mahārāje na me bhagavāṃ kāśyapo adhivāsesi vārāṇasīye nagare varṡāvāsanti | atha khalvānanda krkisya kāśirājño etadabhavat | lābhā punarme sulabdhā yasya me evaṃrūpo brahmacārī vijite prativasati dvipādakāni puṇyakṡetrāṇi | atha khalvānanda krkī kāśirājā ghaṭikārasya kumbhakārasya parṇakulaśālisya śata vāhāṃ @273 preṡayet navodakaṃ ca tailalavaṇakvathanaṃ | atha khalvānanda kāśyapo krkiṃ kāśirājānaṃ dharmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṡayitvā utthāyāsanāto prakrāmi | atha khalvānanda bhagavāṃ kāśyapo paścādbhaktaṃ piṇḍapātrapratikrānto bhikṡuṇā- māmantresi | niṡīdatha bhikṡavo sannipatitha bhikṡavo bandhatha paryaṃkaṃ eṡo hi payaṅkaṃ bandhāmi tāvad na bhindāmi yāvanna imeṡāṃ saptānāṃ bhikṡusahasrāṇāmetehi evaṃ āsanehi niṡaṇṇānāṃ anupādāyāśravebhyaścittāni vimuktāni | sādhu bhagavanniti te bhikṡu bhagavato kāśyapasya pratiśratvā sanniṡīdensu: saṃnipatensu: bandhensu: paryaṅkaṃ | atha khalvānanda jyotipālasya bhikṡusya ekarahogatasya pratisaṃlīnasya ayamevarūpaścetaso parivitarko utpadye | aho punarahaṃ bhaveyamanāgatamadhvānaṃ tathāgato arhaṃ samyaksambuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | so imaṃ ca lokamabhijñāya saṃdevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇaṃ prajāṃ sadeva- manuṡyāṃ ihaiva vārāṇasyāṃ rṡivadane mrgadāve dharmacakraṃ pravarteyaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dhamaṇa | evaṃ ca sarvākārasaṃpannaṃ sarvākāraparipūrṇaṃ ca dharmaṃ deśayeyaṃ yathāpi bhagavāṃ kāśyapo etarahiṃ | evaṃ ca devamanuṡyā śrotavyaṃ śraddhātavyaṃ manyesu tathā bhagavato kāśyapasya etarahiṃ | taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | hāyensu āsurā kāyā divyā kāyā abhivardhensu | atha khalvānanda bhagavāṃ kāśyapo jyotipālasya bhikṡusya idamevarūpaṃ cetasā eva cetopari- vitarkamājñāya anyataraṃ bhikṡumāmantrayasi | ehi tvaṃ bhikṡu yena jyotipālo bhikṡuste– nopasaṃkramitvā jyotipālaṃ bhikṡumevaṃ vadehi | śāstā te āyuṡmaṃ āmantreti | upasaṃkrame yena tathāgato | bhagavato kāśyapasya pratiśrutvā yena jyotipālo bhikṡuste– @274 nopasaṃkramitvā jyotipālaṃ bhikṡumetadavocat | śāstā āyuṡmaṃ jyotipāla āmantrayati upasaṃkrame yena bhagavāṃ | sādhvāyuṡmanniti āyuṡmāṃ jyotipālastasya bhikṡusya pratiśrutvā yena bhagavānkāśyapastenopasaṃkramitvā bhagavata: kāśyapasya pādau śirasā vanditvā ekānte niṡīdi | ekānte niṡaṇṇaṃ āyuṡmantaṃ jyotipālaṃ bhikṡuṃ bhagavāṃ kāśyapa etadavocat | nanu jyotipāla ekasya jyotipālasya rahogatasya pratisaṃlīnasya ayamevaṃrūpaścetaso parivitarka utpadye | aho punarahaṃ bhaveyaṃ anāgatamadhvānaṃ tathāgato’haṃ samyaksamubuddho vidyācaraṇasampanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | so imaṃ ca lokamabhijñāya paraṃ ca lokamabhijñāya sadevakaṃ ca lokaṃ samārakaṃ saśramaṇabrāhmaṇaṃ prajāṃ sadevamanuṡyāṃ ihaihaiva vārāṇasīye rṡivadane mrgadāve dharmacakraṃ pravarteyaṃ triparivartaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa | evaṃ ca sarvākārasaṃpannaṃ sarvākāraparipūrṇaṃ dharmaṃ deśayeyaṃ yathāpi bhagavāṃ kāśyapo etarahiṃ | evaṃ ca samagraṃ bhikṡusaṃghaṃ parihareyaṃ yathā bhagavāṃ kāśyapo etarhiṃ | evaṃ ca me devā ca manuṡyā ca śrotavyaṃ śraddhātavyaṃ manyensu yathāpi bhagavato kāśyapasya etarahi | taṃ bhaveyyā bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | hāyensu āsurā kāyā divyā kāyā abhivarddhensu | evamukto ānanda jyotipālo bhikṡurbhagavantaṃ kāśyapametadavocat | evametaṃ bhagavan | evamukte ānanda bhagavāṃ jyotipālaṃ bhikṡumetadavocat | tasmāddhi jyotipāla idaṃ suvarṇapīṭhakaṃ duṡyayugaṃ buddhapramukhe bhikṡusaṃghe dehi krtapuṇyāste devā ca manuṡyāśca śrotavyaṃ śraddhātavyaṃ maniṡyanti | adāsi khalvānanda jyotipālo bhikṡu: suvarṇapīṭhakaṃ duṡyayugaṃ buddhapramukhe bhikṡusaṃghe | atha khalvānanda bhagavāṃ kāśyapo smitaṃ prāduṡkaritvā jyotipālaṃ bhikṡuṃ vyākārṡīt | bhaviṡyasi tvaṃ jyotipāla anāgatamadhvānantathāgato- @275 ‘rhan samyaksambuddho vidyācaraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | so imaṃ ca lokaṃ abhijñāya paraṃ ca lokamabhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṡyāṃ ihaiva vārāṇasīye rṡi- vadane mrgadāve dharmacakraṃ pravartayiṡyasi triparivartaṃ dvādaśākāraṃ apravartitaṃ kenacicchramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa | evaṃ ca sarvākāra- sampannaṃ savākāraparipūrṇaṃ dharmaṃ deśayiṡyasi yathāpi bhagavāṃ kāśyapā etarahiṃ | evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṡyasi yathāpi bhagavāṃ kāśyapo etarahiṃ | evaṃ ca te devā ca manuṡyā ca śrotavyaṃ śraddhātavyaṃ manyensu yathāpi bhagavato kāśyapasya va etarahi | taṃ bhaviṡyasi bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | hāyiṡyanti āsurā kāyā divyā kāyā abhivarddhiṡyanti | atha khalvānanda bhagavatā kāśyapena jyotipālasmiṃ vyākrte bhūmyā devā ghoṡa- mudīrayensu | eṡo māriṡā bhagavatā kāśyapena jyotipālo nāma bhikṡurvyākrto so bhaviṡyati anāgatamadhvānaṃ tathāgato’rha samyaksaṃbuddho vidyācaraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | so imaṃ lokamabhijñāya paraṃ ca lokamabhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṡyāṃ abhijñāya iha eva vārāṇasīye rṡivadane mrgadāve dharmacakraṃ pravarta- yiṡyati triparivartaṃ dvādaśākāraṃ aparivartitaṃ śramaṇena[vā] brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa | evaṃ sarvākārasampannaṃ sarvākāra- paripūrṇaṃ dharmaṃ deśayiṡyati yathāpi bhagavāṃ kāśyapo etarahiṃ | tadbhaviṡyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | hāyiṡyanti āsurā kāyā divyā kāyā abhivarddhiṡyanti | bhūmyānāṃ @276 devānāṃ ghoṡaṃ śrutvā cāturmahārājakāyikā devā: trāyastriṃśā yāmā: tuṡitā nirmāṇarataya: paranirmitavaśavartina iti | tatmuhūrtaṃ yāvad brahmakāyikā devanikāyā ghoṡamabhyudgacchet | eṡo māriṡa bhagavatā kāśyapena jyotipālo nāma bhikṡu vyākrto so bhaviṡyati anāgatamadhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca | so imaṃ ca lokamabhijñāya paraṃ ca lokaṃ abhijñāya sadevakaṃ ca lokaṃ ca sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṡyāma- bhijñāya iha eva vārāṇasāyaṃ rṡivadane mrgadāve dharmacakraṃ pravartayiṡyati triparivartaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa | evaṃ ca sarvākārasampannaṃ ca sarvākāraparipūrṇaṃ dhama deśayiṡyati yathāpi bhagavāṃ kāśyapo etarahiṃ | evaṃ ca devā ca manuṡyā ca śrotavyaṃ śraddhātavyaṃ maniṡyanti yathāpi bhagavato kāśyapasya etarahiṃ | tadbhaviṡyati bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | hāyiṡyanti āsurā kāyā divyā kāyā abhivarddhiṡyanti | athānanda bhagavāṃ kāśyapastasmiṃ ghoṡe’ntarhite tāṃ bhikṡūndharmayā kathayā saṃdarśaye samādāpaye samuttajaye saṃpraharṡaye | evaṃ bhikṡavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha | ātmadvīpā bhikṡavo viharatha ananyadvīpā: ātmaśaraṇā: ananya- śaraṇā: dharmadvīpā ananyadvīpā: dharmaśaraṇā ananyaśaraṇā: | atha khalu bhagavāṃ ādīptena kāyena saṃprajvalitena sajyotibhūtena ekaṃ tālaṃ vaihāyasamabhyudgato bhikṡūṃ dharmayā kathayā saṃdarśa- yetsamādāpayetsamuttejayetsaṃpraharṡayet | evaṃ bho bhikṡavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha ātmadvīpā bhikṡavo viharatha ananyadvīpā ātma- śaraṇā ananyaśaraṇā: dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇā: | atha khalvā- nanda bhagavāṃ kāśyapo ekatālād dvitālaṃ vaihāyasamabhyudgamya dvitālāt tritālaṃ tritālāto @277 catutālaṃ catutālāto paṃcatālaṃ paṃcatālāto ṡaṭtālaṃ ṡaṭtālāto saptatālaṃ saptatāla- saṃsthito tāṃ bhikṡūṃ dharmayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | evaṃ bhikṡava: vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha | ātmadvīpā bhikṡavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmaśaraṇā ananya- śaraṇā: | atha khalvānanda bhagavāṃ kāśyapo saptatālāto ṡaṭtālasaṃsthito ṡaṭatālā- tpaṃcatālaṃ paṃcatālāto catutālaṃ catutālāto tritālaṃ tritālāto dvitālaṃ dvitālāto ekatālaṃ ekatālāto svake āsane niṡaṇṇo tāṃ bhikṡūṃ dharmayā kathayā saṃdarśayetsamādā- payetsamuttejayetsaṃpraharṡayet | evaṃ bhikṡavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha | ātmadvīpā bhikṡavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇā: | atha khalvānanda bhagavāṃ kāśyapa: paryaṅkaṃ bhindanto tāṃ bhikṡūṃ āmantrayasi | ahaṃ bhikṡavo paryaṅkaṃ bhindāmi sarveṡāmimeṡāṃ saptānāṃ bhikṡusahasrāṇāṃ etehi eva āsanehi niṡaṇṇānā- manupādāyāśravebhyaścittāni vimuktāni sthāpayitvā jyotipālasya bhikṡusya | so pi mahyaṃ vyākrto va anuttarāye samyaksaṃbodhaye | syāt khalu punarānanda evamasyāsyāt anyo so tena kālena tena samayena jyotipālo nāma bhikṡu: abhūṡi | naitadevaṃ draṡṭavyaṃ | ahaṃ so tena kālena tena samayena jyotipālo nāma bhikṡu abhūṡi | idamavocadbhagavānāttamanā āyuṡmānānando tāni sapta ca bhikṡusahasrāṇi bhagavato bhāṡitamabhinandensu: | iti śrīmahāvastuavadāne jyotipālasūtraṃ samāptaṃ || jyotipālena bhikṡuṇā bhagavato kāśyapasya saśrāvakasaṃghasya yvāgūpānaṃ krtvā śatasahasreṇa keśaraṃ krīṇitvā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ abhyokiresi suvarṇa- pīṭhakaṃ ca duṡyayogaṃ bhagavato kāśyapasya adāsi | evaṃ ca anupraṇidhesi | yathāyaṃ @278 bhagavāṃ kāśyapo samyaksaṃbuddho dvātriṃśatīhi mahāpuruṡalakṡaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṡṭadaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado aho puna ahaṃ pi anāgatamadhvānaṃ bhaveyaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca yathāyaṃ bhagavāṃ kāśyapo etarahi | evaṃ ca triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravarteyaṃ yathāpi bhagavānkāśyapo etarahiṃ | evaṃ ca śrāvakasaṃghaṃ parihareyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahi | evaṃ ca me te devā ca manuṡyā ca śrotavyaṃ śraddhātavyaṃ manyensu: yathāpi bhagavato kāśyapasya etarahi | evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvasto āśvāsayeyaṃ parinivrto parinirvāpayeyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahiṃ | taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | jyotipāla: kāśyapena anuttarāye samyaksambodhaye vyākrto | bhaviṡyasi tvaṃ jyotipāla anāgatamadhvāna tathāgato’rhaṃ samyaksambuddho vidyācaraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca imasmiṃ eva bhadrakalpe samanantaraṃ dvātriṃśatīhi mahāpuruṡa- lakṡaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṡṭādaśehi āveṇi- kehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado | evaṃ tīrṇo tārayiṡyasi mukto mocayiṡyasi āśvasto āśvāsayiṡyasi parinirvrto parinirvāpayiṡyasi yathāpi ahaṃ etarahiṃ | taṃ bhaviṡyasi bahujanahitāya bahujanasukhāya mahato janakāyasyārthāya hitāya sukhāya lokānukaṃpāyai devānāṃ ca manuṡyāṇāṃ ca | samanantaravyākrto punarjyotipālo bhikṡurbhagavatā kāśyapena samyaksaṃbuddhena iyaṃ mahā- prthivī atīva ṡaḍivakāraṃ kampe prakampe saṃprakampe bhūmyā ca devā ghoṡamudīrayensu: śabdamanuśrāvayensu | yathānyeṡu vyākaraṇeṡu vistareṇa kartavyaṃ yathāpi ayaṃ bhagavato @279 anupraṇidhi: | kāśyapamanupravrajitvā śodhaye cārāmaṃ pānīyaṃ copasthāne jyotipālo bodhisatvo saṃbuddhena anuśiṡṭo | yvāgūpānaṃ adāsi suvarṇapīṭhakaṃ ca vastrayugaṃ ca | bodhisatvo jyotipālo prārthayamāno bhavanirodhaṃ ||1|| so taṃ dānaṃ dattvā praṇidhesi lokanāyako asyāṃ | devamanuṡyācaryo āryaṃ dharmaṃ prakāśeyyā ||2|| evaṃ ca mahyaṃ asyātprakāśanā dharmasya evaṃ ca bahūsatvā āryadharmehi niveśeyyā | evaṃ ca me śruṇensu devamanuṡyā vākyaṃ evaṃ ca dharmacakraṃ pravarteyaṃ bahujanahitāya dharmolkāṃ prajvāleyaṃ parāhaṇeyaṃ dharmaṃbherīṃ sapatākāṃ ucchrapayeyaṃ dharmaketuṃ dharmaśaṃkhaṃ prapūrayeyaṃ krcchrāpannai: jātijarāpīḍitairmaraṇadharmai: bhavacakṡukai: apāyehi prajñācakṡu niveśeyyaṃ | saṃjīve kālasūtre saṃghāte raurave avīcismiṃ ṡaṭsu gatiṡu vikīrṇāṃ bhavasaṃsārātparimoca- yeyaṃ narake pakvavipakvāṃ apāyanipīḍitāṃ maraṇadharmāṃ alpasukhadu:khabahulāṃ bhavasaṃsārātpari- mocayeyaṃ | arthaṃ careyaṃ lokasya devamanuṡyāṇāṃ deśeyaṃ dharmaṃ | evaṃ vinayaṃ satvā yathāyaṃ lokapradyoto ||1|| buddho tuvaṃ hohisi lokanāyako | anāgate imasmiṃ bhadrakalpe | kapilāhvaye rṡivadanasmiṃ śākiyo | tadā tava praṇidhivipāko bheṡyati ||3|| akhaṇḍaṃ acchidramaśabalakalmāṡaṃ paripūrṇaṃ pariśuddhaṃ brahmacaryaṃ caritvā kālagato tuṡite nāma devanikāye śvetaketurnāma devaputro marhaddhiko mahānubhāvo so’nyāṃ devāṃ @280 divyehi daśahi sthānehi abhibhavati divyenāyuṡā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyena rūpeṇa divyehi śabdehi divyehi gandhehi divyehi rasehi divyehi praṡṭavyehi | [anye pi devaputrā naṃ āprcche yaṃ pariprcchanīyaṃ iti |] ayaṃ śvetaketurnāma devaputro paṇḍito vyakto viśārado kuśalo medhāvī catvāriṃśatīhi buddhasahasrehi anupravrājito | paṃcāśītīnāṃ buddhasahasrāṇāmadhikārakarmāṇi krtāni ṡaṇṇavatīhi pratyekabuddhakoṭīhi ko punarvādo śrāvakamaheśākhyehi | catvāriṃśaṃ buddhasahasrāṇi nirvrtā lokanāyakā buddhā | yeṡu jino acari brahmacaryaṃ prārthayamāno bhavanirodhaṃ ||4|| paṃcāśa buddhasahasrāṇi nirvrtā lokanāyakā buddhā | yehi jinā akāsi kālaṃ prārthayamāno bhavanirodhaṃ ||5|| ṡaṇṇavati pratyekabuddhakoṭīni nirvrttāni svayaṃbhuno | yeṡu jina akāsi kālaṃ prārthayamāno bhavanirodhaṃ ||6|| aparimitā arhantakoṭī nirvrtā yeṡu mahādhyāyīṡu | jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ ||7|| eteṡu pūrvayogā prakīrtitā śāstuno daśabalasya | alpā bhaṇitā bahū abhaṇitā yeṡu jino akāsi | kālaṃ prārthayamāno bhavanirodhaṃ ||8|| iti śrīmahāvastuavadāne jyotipālasya vyākaraṇaṃ samāptaṃ || rājavaṃśe ādi | bhavati bhikṡava: sa kālo bhavati sa samayo yadayaṃ loko dīrghasyādhvano’tyayena saṃvartati | saṃvartamāne ca punarbhikṡavo loke yobhūyena satvā ābhāsvare devanikāye upapadyanti | bhavati bhikṡava: sa kālo bhavati sa samayo @281 yadayaṃ loko dīrghasyādhvano atyayena vivartati | vivartamāne khalu punarbhikṡavo loke saṃsthite lokasanniveśe anyatarā satvā āyu:kṡayāya ca karmakṡayāya ca ābhāsvarāto devanikāyāto cyavitvā icchatvamāgacchanti | te bhavanti satvā svayaṃprabhā: antarīkṡa- carā manomayā prītibhakṡā: sukhasthāyino yenakāmaṃgatā: | dharmatā khalu punarbhikṡavo yaṃ teṡāṃ satvānāṃ svayaṃprabhāṇāṃ antarīkṡacarāṇāṃ mano- mayānāṃ prītibhakṡāṇāṃ sukhasyāyināṃ yenakāmaṃgatānāṃ | ime candramasūryā loke na prajñāyensu: | candramasūryehi loke aprajñāyantehi tārakarūpā loke na prajñāyensu: | tārakarūpehi loke aprajñāyantehi nakṡatrapathā loke na prajñāyensu: | nakṡatrapathehi loke na prajñāyantehi rātriṃdivā loke na prajñāyansu: | rātriṃdivehi loke na prajñāyantehi māsārdhamāsā loke na prajñāyensu: | māsārdhaṃmāseṡu loke avajñāyamāneṡu rtusaṃvatsarā loke na prajñāyante | dharmatā khalu bhikṡavo yaṃ teṡāṃ satvānāṃ svayaṃprabhāṇāmantarīkṡacarāṇāṃ yāvadya nakābhaṃgatānāṃ | ayamapi mahāprthivī udakahradaṃ viya samudāgacchet | sā cābhūdvarṇasampannā rasasampannā sayyathāpi nāma kṡudraṃ madhvaneḍakaṃ evamāsvādo sayyathāpi nāma kṡārasantānaṃ vā sarpisantānaṃ vā evaṃ varṇapratibhāso | atha khalu bhikṡavo anyatara: satva: capalo lolupajātīyo taṃ prthivīrasaṃ aṅgu- līye āsvādesi | tasya taṃ sva:dayati varṇenāpi gandhenāpi rasenāpi | anye pi satvā tasya satvasya drṡṭvānukrtimāpadyante | te pi prthivīrasamaṃgulyāsvādayensu: | teṡāmapi taṃ svādayati yāvat rasenāpi | atha khalu bhikṡava: so satvo aparakālena taṃ prthivī- rasaṃ ālopakāramāhāraṃ āhāresi | anye pi satvā tasya satvasya drṡṭvānukrtimāpa- dyante | te pi taṃ prthivīrasaṃ ālopakārakamāhāramāhārensu: | yato ca bhikṡavaste satvā taṃ prthivīrasamālopakārakamāhāramāharensu: | atha teṡāṃ kāye gurutvaṃ ca kharatvaṃ ca @282 kakkhaṭatvaṃ ca upanipate | yāpi cābhūtpūva sānaṃ svayaṃprabhatā antarīkṡacaratā manomaya- kāyatā prītibhakṡatā sukhasthāyitā yenakāmaṃgamatā sā antarahāye | svayaṃprabhatāye antarīkṡacaratāye manomayatāye prītibhakṡatāye yena kāmaṃgamatāye antarhitāye candrasūryā loke prajñāyensu | candramasūryehi loke prajñāyantehi tārakarūpā loke prajñāyensu | tārakarūpehi loke prajñāyantehi nakṡatrapathā loke prajñāyensu | nakṡatrapathehi loke prajñāyantehi rātriṃdivā loke prajñāyante | rātriṃdivasehi loke prajñāyantehi māsārdhamāsā loke prajñāyante | māsādhamāsehi prajñāyantehi rtusaṃvatsarā loke prajñāyensu | atha khalu bhikṡavaste satvā taṃ prthivīrasamāhāramāharantā taṃvarṇā taṃbhakṡā tadāhārā ciraṃ dīrghamadhvānaṃ tiṡṭhensu: | ye sānaṃ bahu āhāramāhārensu te abhūnsu durvarṇā: ye alpamāhāramāhārensu: varṇavantā | ye abhūnsu: varṇavantāte durvarṇāṃ satvā avajānensu: | vayamasma varṇavanto satvā ime bhavanti durvarṇā | teṡāṃ varṇā- bhivarṇapratyayānāṃ mānābhimānajātāyānāṃ viharatāṃ prthivārasā antarahāye | bhūmiparpaṭakaṃ prādurbhaveya sayyathāpi nāma cchātrakaṃ evaṃ varṇapratibhāso | so ca abhūdvarṇa- sampanno ca gandhasaṃpanno ca sayyathāpi nāma kṡudro madhu aneḍako evamāsvādo | atha khalu bhikṡavo te satvā asmiṃ prthivīrase antarahite imaṃ udānamudānayensu | aho raso aho raseti | sayyathāpi nāma bhikṡava etarahi manuṡyā subhojanakhāditā sukhitā bhuktāvino imaṃ udānamudānentīti | aho raso aho raso ti | tameva paurāṇa- makṡaramagninyaṃ upanipate arthaṃ cāsya na vibhāvayensu | atha khalu bhikṡavaste satvāstaṃ bhūmipapaṭakaṃ āhāraṃ āharantā tadvarṇā tadbhakṡāstadāhārā ciraṃ dīrghamadhvānaṃ tiṡṭhensu | ye sānaṃ bahuṃ āhāraṃ āhārensu abhūnsu duvarṇā ye alpaṃ āhāraṃ āhārensu te abhūnsu varṇavanto | ye suvarṇavanto te durvarṇāṃ satvāṃ avajānensu: | @283 vayamasma varṇavantā ime bhavanti satvā durvarṇā | teṡāṃ varṇābhivarṇapratyayānāṃ mānābhi- mānajātīyānāṃ viharatāṃ bhūmiparpaṭakamantarahāye vanalatāprādurbhūtā | sayyathāpi nāma kalambukā evaṃ varṇapratibhāsāpi abhūvarṇasampannāpi gandhasampannāpi rasasampannāpi tadyathāpi nāma kṡudraṃ madhumaneḍakaṃ evamāsvādā | atha khalu bhikṡavo te satvā bhūmiparpaṭake antarhite anustanayensu | aho vadi aho vadīti | tadyathāpi nāma bhikṡava etarahiṃ satvā kenacidevaṃ du:khadharmeṇa sprṡṭā anustanayensu aho vadi aho vadīti tameva paurāṇamakṡaramagninyaṃ upanipate arthaṃ ca na vibhāvayensu: | evameva bhikṡavaste satvāstasmiṃ bhūmiparpaṭake antarhite anustanayensu: | aho vadi aho vadīti | atha khalu bhikṡavaste satvāstasmiṃ bhūmiparpaṭake antarhite vanalatāṃ āhāra- māharantā taṃvarṇā taṃbhakṡā tadāhārā ciraṃ dīrghamadhvānaṃ tiṡṭhensu | ye sānaṃ bahuṃ āhāraṃ āhārensu: te abhūnsu: durvarṇā ye alpāhāraṃ āhārensu abhūnsu varṇavanto | te tāṃ durvarṇāṃ satvā avajānensu | vayamasma varṇavanto ime bhavanti satvā durvarṇā | teṡāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ vanalatā antarahāye | śāti akaṇo atuṡa: surabhitaṇḍula: prādurbhaveyā sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi se na prajñāyati | so pi kālyaṃ lūno sāyaṃ bhavati jāto pakvo virūḍho avadānaṃ cāsya na prajñāyati | atha khalu bhikṡavo te satvā tasmiṃ vanalate antarhite anu- stanayensu: | aho vade aho vade ti | tadyathāpi nāma bhikṡavo etarahiṃ satvā kenacidevaṃ du:khadharmeṇa sprṡṭā anustanayensu | tameva paurāṇamakṡaramagninyaṃ upanipate arthaṃ cāsya na vibhāvayensu | atha khalu bhikṡavaste satvā tasmiṃ vanalate antarhite taṃ śāliṃ akaṇaṃ atuṡaṃ surabhitaṇḍulaphalaṃ āhāramāharantā ciraṃ dīrghamadhvānaṃ tiṡṭhensu | yato ca bhikṡavaste satvāstaṃ śāliṃ akaṇaṃ atuṡaṃ surabhitaṇḍulaphalaṃ āhāramāhārensu | atha @284 sānaṃ strīṇāṃ strīvyaṃjanāni prādurbhavansu: puruṡāṇāṃ puruṡavyaṃjanāni prādurbhavensu: | atibelaṃ raktacittā anyonyaṃ upanidhyāyensu | anyonyaṃ raktacittā anyonyaṃ upanidhyāya te anya- manyaṃ saṃrañjensu anyamanyaṃ saṃraktā anyamanyaṃ dūṡayensu: | ye khalu punarbhikṡava: satvānpaśyensu dūṡyamāṇāṃ te tatra daṇḍaṃ pi kṡipensu leṡṭuṃ pi kṡipensu pāṃśu pi kṡipensu | adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūta: yatra hi nāma satvo satvaṃ dūṡayati | tadyathāpi nāma bhikṡava: etarahiṃ dārikāye vuhyantīye daṇḍaṃ nikṡipanti leṡṭuṃ pi nikṡi- panti taṃ eva paurāṇamakṡaramagninyaṃ upanipate arthaṃ cāsya na vibhāvayensu | tadā khalu punastaṃ bhikṡava: adharmasaṃmataṃ ayajñasaṃmataṃ ca avinayasaṃmataṃ ca | etarahiṃ khalu punastaṃ bhikṡava:, dharmasaṃmataṃ ca yajñasaṃmataṃ vinayasaṃmataṃ ca | atha khalu bhikṡavaste satvā tena adharmeṇa artīyantā vijigupsitā ekāhaṃ pi vipavasensu dvyahaṃ pi vipravasensu tryahaṃ pi vipravasensu caturahaṃ pi vipravasensu paṃcāhaṃ pi pakṡaṃ pi māsaṃ pi vipravasensu grhakarmāntā pi kārayensu yāvadeva tasyaiva adharmasya praticchadanārthaṃ | atha khalu bhikṡava, anyatarasya satvasya śālihārakaṃ gatasya etadabhavat | kimasya nāma ahaṃ kilamāmi ? kathaṃ purāhaṃ kilamāmi, sāyaṃ sāyamāsāya prātaṃ prātarāsāya ? yaṃ nūnāhaṃ sakrdeva daivasaṃ sāyaṃprātikaṃ śāliṃ hareyaṃ | āhare khalu bhikṡavo so satvo sakrdeva daivasaṃ sāyaṃprātikaṃ śāliṃ | atha khalu bhikṡava: anyataro satvo taṃ satvametaduvāca | ehi bho satva śālihāraṃ gamiṡyāma: | evamukta bhikṡava: so satvo taṃ satvametaduvāca | gaccha tuvaṃ satva ānīto mayā sakrdeva sāyaṃprātiko śāli: | atha khalu bhikṡavastasyāpi satvasya etadabhavat | evaṃ pi kriyamāṇaṃ śobhanaṃ bhavati | yaṃ nūnāhaṃ pi sakrdeva dvyahikaṃ trīhikaṃ taṃ śāliṃ hareyaṃ | āhare khalu bhikṡava: so pi satvo sakrdeva dvīhikaṃ trīhikaṃ śāliṃ | atha khalu bhikṡava: anyataro satvo taṃ satvameta- duvāca | ehi bho satva śālihāraṃ gamiṡyāma: | evamukte so satvo taṃ satva- metaduvāca | gaccha tvaṃ bho satva ānīto mayā sakrdeva dvīhiko trīhiko śāli: | @285 atha khalu bhikṡavastasyāpi satvasya etadabhavat | evaṃ pi dāni kriyamāṇaṃ śobhanaṃ bhavati | yaṃ nūnāhaṃ pi caturahikaṃ paṃcāhikaṃ śālimāhareyaṃ | āhare khalu bhikṡavo so pi satvo sakrdeva caturahikaṃ paṃcāhikaṃ śāliṃ | yato ca bhikṡava: te satvā taṃ śāliṃ akaṇaṃ atuṡaṃ surabhitaṇḍulaphalaṃ saṃnidhikāraṃ paribhuṃjensu atha khalu tasya śālisya kaṇo ca tuṡo ca prādurbhavati | so pi sāyaṃ lūno kālyaṃ na jāto bhavati na pakvo na virūḍho avadānaṃ cāsya prajñāyati | atha khalu bhikṡavaste satvā saṃdhāvensu: saṃdhāvitvā saṃnipatitvā mantrāṃ mantrayensu: | vayaṃ bhavanto svayaṃprabhā antarīkṡacarā manomayā prītibhakṡā sukhasthāyino yenakāmagamā: | teṡāmasmākaṃ svayaṃprabhāṇāmantarīkṡacarāṇāṃ manomayānāṃ prītibhakṡāṇāṃ sukhasthāyināṃ yenakāmaṃgamānāṃ candramasūryā loke na prajñāyensu | candramasūryehi loke aprajñāyantehi tārakarūpā na prajñāyante | tāṃrakarūpehi loke aprajñāyantehi nakṡatrapathā loke na prajñāyante | nakṡatrapathehi loke apajñāyantehi rātriṃdivā na prajñāyensu | rātriṃ- divehi aprajñāyantehi māsārdhamāsā na prajñāyensu | māsārdhamāsehi aprajñāyantehi rtu- saṃvatsarā na prajñāyensu | ayamapi mahāprthivī udakahradaṃ viya samudāgacchati | tadya– thāpi nāma sarpisantānaṃ vā kṡīrasantānaṃ vā evaṃ varṇa pratibhāsā abhūṡi varṇasaṃpannā ca gandhasaṃpannā ca rasasampannā ca tadyathāpi nāma kṡudro madhu anelako evamāsvādo | atha khalu bhavanto anyataro satvo capalo lolupajātīyo taṃ prthivīrasaṃ aṃgulīye āsvā- dayate | tasya tamāsvādayati varṇenāpi gandhenāpi rasenāpi | atha khalu bhavanto so satvo taṃ prthivīrasamaparakālena ālopakārakamāhāraṃ āhāresi | vayaṃ tasya satvasya drṡṭvānukrtimāpadyantā taṃ prthivīrasaṃ ālopakārakamāhāraṃ āharema | yato ca vayaṃ bhavanto prthivīrasamālopakārakamāhāraṃ āharema athāsmākaṃ kāye gurutvaṃ ca kharatvaṃ ca kakkhaṭatvaṃ ca upanipate | yāpi sā pūrvaṃ abhūṡi svayaṃprabhatā antarīkṡacaratā manomaya- @286 kāyatā prītibhakṡatā sukhasthāyitā yenakāmaṃgamatā sā antarahāyi | teṡāṃ bhavanto svayaṃprabhatāye antarīkṡacaratāye manomayakāyatāye prītibhakṡatāye sukhasthāyitāye yenakāmaṃgamatāye antarahitāye candramasūryā loke prajñāyensu: | candramasūryehi loke prajñāyantehi tārakarūpā prajñāyensu: | tārakarūpehi prajñāyantehi nakṡatrapathā prajñāyensu: | nakṡatrapathehi prajñāyantehi rātriṃdivā prajñāyensu: | rātriṃdivehi prajñāyantehi māsārdha- māsā prajñāyensu: | māsārdhamāsehi prajñāyantehi rtusaṃvatsarā prajñāyensu: | te vayaṃ bhavanto taṃ prthivīrasamāhāramāharantā taṃvarṇā taṃbhakṡā tadāhārā ciraṃ dīrghamadhvānaṃ tiṡṭhema | yato ca sānaṃ kecitpāpakā akuśalā dharmā prajñāyensu: yato ca mo kecidbhavanto pāpakā akuśalā dharmā: prajñāyensu: | atha so prthivīraso antarhāye bhūmiparpaṭakaṃ prādurbhave | tadyathā chātrakaṃ evaṃ varṇapratibhāso pi abhūṡi varṇasampanno ca gaṃdhasampanno ca | tadyathāpi nāma kṡudramadhu aneḍako evamāsvādo | te vayaṃ bhavanto bhūmipapaṭakaṃ āhāramāharantā taṃvarṇā taṃbhakṡā tadāhārā ciraṃ dīrghamadhvānaṃ tiṡṭhema | yato ca sānaṃ kecitpāpakā akuśalā dharmā prajñāyensu atha so bhūmiparpaṭakaṃ antarahāye vanalatā prādurbhavet | tadyathāpi nāma kalambukā evaṃ varṇapratibhāsā sāpi abhūṡi varṇa- sampannā ca gandhasampannā ca rasasampannā ca | sayyathāpi nāma kṡudro madhu aneḍakā evamāsvāda: | te vayaṃ bhavanto, tāṃ vanalatāmāhāramāharantā taṃvarṇā taṃbhakṡā tadāhārā dīghamadhvānaṃ tiṡṭhema | yato ca sānaṃ kecitpāpakā akuśalā dharmā prajñāyensu: yato ca mo bhavanto kecitpāpakā akuśalā dharmā prajñāpayensu: | atha sā vanalatā antarahāye | śāliṃ akaṇaṃ atuṡaṃ surabhitaṇḍulaphalaṃ prādurbhaveyā | sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi ca se na prajñāyati | te vayaṃ bhavanto taṃ śāliṃ akaṇaṃ atuṡaṃ surabhitaṇḍulaphalaṃ āhāramāharantā taṃvarṇā taṃbhakṡā tadāhārā ciraṃ dīrghamadhvānaṃ hi tiṡṭhema | yato ca sānaṃ kecitpāpakā akuśalā dharmā prajñāyensu: | atha se śālisya @287 kaṇo ca tuṡo ca paryavanahe | yo ca sāyaṃ lūno so kālyaṃ na jāto na pakvo na virūḍho avadānaṃ pi ca se prajñāyati | yo pi kālyaṃ lūno so sāyaṃ na jāto na pakvo na virūḍho avadānaṃ pi ca se prajñāyati | yaṃ nūnaṃ vayaṃ śālikṡetrāṇi vibhajema sīmāṃ nayema: | imaṃ bhavantānāṃ śālikṡetraṃ imamasmākaṃ māpayema: | atha khalu bhikṡavaste satvā: śālikṡetrāṇāṃ sīmā nayensu: | imaṃ bhavantānāṃ śālikṡetraṃ imamasmākaṃ | atha khalu bhikṡava: anyatarasya satvasya śālihāraṃ gatasya etadabhavat | kiṃ sya nāma ahaṃ bhaviṡya | kena sya nāma jīvitaṃ kalpeṡyaṃ svake śālibhāge kṡīṇe | yaṃ nūnāhaṃ adinnaṃ anyātakaṃ śālimādiyeyaṃ | atha khalu bhikṡavo, so satvo svakaṃ śālibhāgaṃ parirakṡanto adinnamanyātakaṃ śālibhāgamādiyeya | adrākṡīdbhikṡavo’nyatara: satvo taṃ satvamadinnamanyātakaṃ śāliṃ ādiyantaṃ drṡṭvā ca punaryena so satvo tenopasaṃkramitvā taṃ satvametadavocat | api nāma tvaṃ bho satva | adinnamanyātakaṃ śālimādiyasi | evamukte bhikṡava: so satvastaṃ satvametadavocata | tena hi bho satva na punarevaṃ bhaviṡyati | dvitīyaṃ pi bhikṡava- stasya satvasya śālihāra gatasya etadabhavat | kiṃ sya nāma ahaṃ bhaviṡyaṃ | kena sya nāma ahaṃ jīvikāṃ kalpeṡyaṃ svake śāli- bhāge kṡīṇe | yaṃ nūnāhaṃ adinnamanyātakaṃ śālimādiyeyaṃ | dvitīyaṃ pi bhikṡava: so satvo svakaṃ śālibhāgaṃ parirakṡanto adinnamanyātakaṃ śālimādiyet | adrākṡīdbhikṡava: so satvastaṃ satvaṃ dvitīyakaṃ pi adinnamanyātakaṃ śālimādiyantaṃ | drṡṭvā ca punaryena so satvo tenopasaṃkramitvā taṃ satvametadavocat | asti nāma tvaṃ bho satva yāvadvitīyakaṃ pi adinnamanyātakaṃ śālimādiyasi | dvitīyaṃ pi bhikṡava: so satvo taṃ satvametada- @288 vocat | tena hi bho satva na punarevaṃ bhaviṡyati | trtīyakaṃ pi bhikṡava: tasya satvasya śālihāraṃ gatasyaitadabhavat | kiṃ sya nāma ahaṃ bhaviṡyaṃ | kena sya nāma jīvikāṃ kalpa- yiṡyaṃ svake śālibhāge kṡīṇe | yaṃ nūnāhamadinnamanyātakaṃ śālimādiyeyaṃ | trtīyakaṃ pi bhikṡava: so satvo svakaṃ śālibhāgaṃ parirakṡanto adinnamanyātakaṃ śālimādiyati | adrākṡīdbhikṡava: so satvo taṃ satvaṃ trtīyakaṃ pi adinnamanyātakaṃ śālimādiyantaṃ | drṡṭvā ca punaryena so satvo tenupasaṃkramitvā taṃ satvaṃ daṇḍena paritāḍayanto evamāha | asti nāma tvaṃ bho satva yāvattrtīyakaṃ pi adinnamanyātakaṃ śālimādiyasi | atha khalu bhikṡava: so satvo ubhau bāhāṃ pragrhya vikrande vikrośe | adharmo bhavanto loke prādurbhūta: asaddharmo bhavanto loke prādurbhūta: yatra nāma loke daṇḍādānaṃ prajñāyati | atha khalu bhikṡava: so satvo prthivīyaṃ daṇḍamāveṡṭitvā ubhau vāhū pragrhya vikrande vikrośe | adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūta: yatra hi nāma adinnādānaṃ ca mrṡāvādaṃ ca loke prajñāyati | evaṃ ca punarbhikṡava: imeṡāṃ trayāṇāṃ pāpakānāṃ akuśalānāṃ dharmāṇāṃ prathama evameva loke prādurbhāvo tadyathādinnādānasya mrṡāvādasya daṇḍādānasya ca | atha khalu bhikṡava: te satvā saṃdhāvensu: saṃnipatensu: saṃdhāvitvā saṃnipatitvā saṃmantrensu: | yaṃ nūnaṃ vayaṃ bhavanto yo asmākaṃ satvo sarvaprāsādiko sarvamaheśākhyo ca taṃ saṃmanyema: yo asmākaṃ nigrahārahaṃ ca nigrhṇīyā pragrahārahaṃ ca pragrhṇayā deśaye, cāyaṃ svakasvakeṡu-śālikṡetreṡu śālibhāgaṃ | atha khalu bhikṡava: te satvā yo sānaṃ satvo abhūṡi sarvaprāsādiko ca sarvamahe- śākhyo ca taṃ saṃmanyensu: | bhavānasmākaṃ satvaṃ nigrahārahaṃ ca nigrhṇātu pragrahārahaṃ ca @289 pragrhṇātu vayaṃ te sarvasatvānāṃ agratāye saṃmanyema svakakhakeṡu śālikṡetreṡu ṡaṡṭhaṃ śālibhāgaṃ dadāma | mahatā janakāyena saṃmato ti mahāsammato ti saṃjñā udapāsi | arahati śālikṡetreṡu śālibhāge ti rājā ti saṃjñā udapāsi | samyak rakṡati paripāleti mūrdhnābhiṡikta: ...saṃjñā udapāsi | mātāpitrsamo naigamajānapadeṡu tti jānapadasthāmavīrya- prāpto ti saṃjñā udapāsi | tenāhaṃ rājā kṡatriyo mūrdhnābhiṡikto janapadasthāmavīrya- prāpto ti | rājño sammatasya putro kalyāṇo kalyāṇasya putro ravo ravasya putro upoṡadho upoṡadhasya putro rājā māndhāto | rājño māndhātasya putrapautrikāyo naptapranaptikāyo bahūni rājasahasrāṇi | paścimako śākete mahānagare sujāto nāma ikṡvākurājā abhūṡi | sujātasya khalu ikṡvākurājño paṃca putrā abhūṡi opuro nipuro karakaṇḍako ulkāmukho hastikaśīrṡo | paṃca ca dhītaro kumāriyo śuddhā vimalā vijitā jalā jalī | jento nāma kumāro vailāsikāye putro | tasya mātā jentī nāma | tāye rājā sujāto strīdharmeṇa ārādhito | tasya rājā prīto saṃvrtto | prītena rājñā jentī vareṇa pravāritā | jentī vareṇa pravāremi yaṃ me varaṃ yācasi taṃ te varaṃ dadāmi | sā dāni āha | mahārāja yāvatā khu mātāpitaraṃ āprcchāmi tato devasya sakāśāto varaṃ yāci- ṡyāmi | tāye mātāpitrṇāṃ ārocitaṃ | rājñāhaṃ vareṇa pravāritā tadyuṡmākaṃ kiṃ varamucyati kiṃ rājño varaṃ yācāmi | tehi dāni yasya yaṃ mataṃ so taṃ jalpati | grāmavaraṃ yācāhitti | tahiṃ aparā parivrājikā paṇḍitā nipuṇā medhāvinī | sā āha | jenti tvaṃ vailāsikāye dhītā tava putro na kiṃcitpaitrkasya dravyasya prabhavati kiṃ puna rājyasya | ete paṃcakumārā kṡatriyakanyāputrā: te paitrkasya rājyasya ca dravyasya ca prabhavanti | tvaṃ ca rājñā vareṇa pravāritā rājā ca sujāto aprativacano satya- vādī yathāvādī tathākārī taṃ tuvaṃ rājño varaṃ yācāhi | ete paṃcakumārā rājyāto @290 vipravāsetvā mama putraṃ jentaṃ kumāraṃ yuvarājye abhiṡiṃcāhīti | eṡa devasya atyayena śākete mahānagare rājā bhaviṡyatīti | tato tava sarvaṃ evaṃ bhaviṡyati | tāye rājā sujāto evaṃ varaṃ yācito | mahārāja etāṃ paṃca kumārāṃ rājyāto vipravāsetvā jentaṃ kumāraṃ yuvarājye abhiṡiṃcāhi | yathaiṡo devasya atyayena śākete mahānagare rājā bhaveya | etaṃ me varaṃ detu rājā | sujāto śrutvā durmanā saṃvrtto teṡāṃ kumārāṇāṃ premnena na ca śakyaṃ varaṃ dattvā anyathā kartuṃ | rājā jentīye devīye āha | evamastu dinnaṃ bhavatu etaṃ varaṃ | varadānaṃ nāgarehi jānapadehi ca śrutaṃ kumārāṃ vipravāsetvā jentaṃ kumāraṃ vailāsikāye putraṃ yuvarājye abhiṡiṃciṡyatīti | tatra janakāye utkaṇṭho kumārāṇāṃ guṇamāhātmyena yā kumārāṇāṃ gati: sā asmākaṃ gati: | rājñā sujātena śrutaṃ mahājanakāyo śāketāto janapadāto kumārehi sārdhaṃ vipravasiṡyanti iti | tena śākete mahānagare ghoṡaṇā kārāpitā | yo kumārehi saha śāketāto vipravasiṡyati tasya yena kāryaṃ taṃ rājakrtyā kośāto dīṡyati | yeṡāṃ hastihi kāryaṃ aśvehi rathehi vā yugyehi vā yānehi vā śakaṭehi vā pravahaṇehi vā balivardehi vā masniyehi vā ajehi vā eḍakehi vā dhanehi vā cānyena vā vastreṇa vā alaṃkārehi vā dāsehi vā dāsīhi vā taṃ sarvaṃ rājakrtyā kośāto dīṡyati | kumārehi sārdhaṃ vipravasantānāṃ rājāṇattīye amātyehi evaṃ kośakoṡṭhāgārā muktaṃ yo yaṃ yācati tasya taṃ dīyati | evaṃ te kumārā śāketāto anekehi jānapada- sahasrehi sārdhaṃ mahatā balakāyena anekehi śakaṭayugyayānasahasrehi śāketāto nagarāto niryātā uttarāmukhaṃ prayātā | kāśikośalena rājñā pragrhītā | kumārā krtapuṇyā ca maheśākhyā ca nivātā ca sukhasaṃsparśā ca puṇyavantā ca dhārmikā ca | teṡāṃ sarva- kāśikośalakā manuṡyā mūlāto prītā | aho yāva kalyāṇā kumārā dhārmikā ca | tasya rājño yathoktaṃ bhagavatā śakrapraśneṡu | īrṡyāmātsaryasaṃyojanasaṃprayuktā devamanuṡyā @291 asurā garuḍā gandharvā yakṡā rākṡasā piśācā kumbhāṇḍā ye vā punaranye santi prthukāyā: | tasya kāśikośalarājño īrṡyādharmaṃ saṃvrttaṃ | yathaiva eṡo janakāyo imeṡāṃ kumārāṇāṃ guṇagrhīto sthānametadvidyati yaṃ ete mama jīvitāto vyaparopetvā ato kumārāṃ rājye abhiṡiṃcensu: | te dāni tenāpi kāśikośalena rājñā vipravāsitā | anuhimavante kapilo nāma rṡi: prativasati paṃcābhijño caturdhyānalābhī mahaddhiko mahānubhāvo | tasya taṃ āśramapadaṃ mahāvistīrṇaṃ ramaṇīyaṃ mūlapuṡpopetaṃ patro- petaṃ phalopetaṃ pānīyopetaṃ mūlasahasraupaśobhitaṃ mahaṃ cātra śākoṭavanakhaṇḍaṃ | te dāni kumārā tahiṃ pi śākoṭavanakhaṇḍe āvāsitā | tatra samanukrāntā vāṇijakā kāśi- kośalāṃ janapadāṃ gacchanti va | te vāṇijakā janena prcchīyanti kuto āgacchatha tti | te āhansu: | amukāto śākoṭavanakhaṇḍāto | śāketā api kośalā vāṇijakā tahiṃ pi gacchanti śākoṭavanakhaṇḍe | te pi prcchīyanti | kahiṃ gamiṡyatha tti | te pi āhansu: | śākoṭavanakhaṇḍaṃ anuhimavantaṃ | tehi dāni kumārehi mā mo jātisaṃdoṡaṃ bhaviṡyatīti jātisaṃdoṡabhayena svakasvakā yeva mātryo bhaginīyo parasparasya vivāhitā | rājā sujāto amātyānāṃ prcchati | bho amātyā kumārā kahiṃ āvasanti | amātyā āhansu: | mahārāja anuhimavante mahāśākoṭakavanakhaṇḍaṃ tahiṃ kumārā prativasanti | rājā amātyānāṃ prcchati | kuto kumārehi dārāṇi ānītāni | amātyā āhansu: | śrutaṃ mo mahārāja kumārehi jātisaṃdoṡabhayena svakasvakā yeva mātryo bhaginīyo parasparasya vivāhitāyo mā mo jātisaṃdoṡaṃ bhaviṡyatīti | rājñā dāni sujātena purohito ca anye ca brāhmaṇapaṇḍitā prcchitā śakyā etamevaṃ karttuṃ yathā tehi kumārehi krtaṃ | te purohitapramukhā brāhmaṇapaṇḍitā āhansu: | śakyaṃ mahārāja kumārā tato nidānaṃ doṡeṇa na lipyanti | rājā sujāto brāhmaṇapaṇḍitānāṃ śrutvā hrṡṭo tuṡṭo āttamanā imaṃ udānamudānaye | śakyā @292 punarbhavanto kumārā | teṡāṃ dāni kumārāṇāṃ śakyaṃ śākiyā ti samākhyāsamājñāprajñapti udapāsi | teṡāṃ dāni kumārāṇāṃ etadabhavat | kevattakaṃ vayaṃ iha śākoṭakavanakhaṇḍe nivāsaṃ kalpeṡyāma: | mahāṃśca ayaṃ janakāyo āgacchati | yaṃ nūnaṃ vayaṃ nagaraṃ māpayema: | te dāni kumārā kapilasya rṡisya sakāśaṃ saṃkrāntā | te rṡisya pādau vanditvā āhansu: | yadi bhagavāṃ kapilo anujāneyyā vayaṃ imasmiṃ nagaraṃ māpayema: rṡisya nāmena kapilavastuṃ | rṡi āha | yadi mama idamāśramaṃ rājakulaṃ krtvā nagaraṃ māpetha tato anujānāmi | te kumārā rṡisya āhansu: | yathā rṡisya abhiprāyo tathā kariṡyāma: | imamāśramaṃ rājakulaṃ krtvā nagaraṃ māpe- ṡyāma: | rṡiṇā taṃ vastuṃ teṡāṃ kumārāṇāṃ karakaṃ grhyaṃ udakena dinnaṃ | kumārehi pi taṃ rṡisya āśramaṃ rājakulaṃ krtvā nagaraṃ māpitaṃ | kapilena rṡiṇā vastu dinnaṃ ti kapilavastusamākhyā udapāsi | evaṃ kapilavastumahānagaraṃ rddho ca sphīto ca kṡemo ca subhikṡo ca ākīrṇajanamanuṡyo ca bahujanamanuṡyo sukhitajanamanuṡyo vistīrṇa- janaparivāro ca saṃvrtto diśi vidiśi viśruto ca saṃvrtto utsavasamājabahulo vaṇija- priyo vyavahārasampanno | teṡāṃ dāni paṃcānāṃ kumārāṇāṃ opurasya nipurasya karaṇḍakasya ulkāmukhasya hastikaśīrṡasya ca opuro kumāro jyeṡṭho | so kapilavastusmiṃ rājye cābhiṡiktā | opurasya rājño putro nipuro nipurasya rājño putro karakaṇḍo karakaṇḍakasya rājño putro ulkāmukho ulkāmukhasya putro hastikaśīrṡo hastikaśīrṡasya putro siṃhahanu: | siṃha- hanusya rājño catvāri putrā: śuddhodano dhautodano śuklodano amrtodano amitā ca nāma dārikā | tahiṃ dāni aparasya śākiyasya mahattarasya ghītā prāsādikā darśanīyā akṡudrāva- @293 kāśā paramapuṡkaratayā samanvāgatā tasyā dārikāye kuṡṭhavyādhi utpanna: | sā dāni tena kuṡṭhavyādhinā grastā | vadyā ghaṭanti sarvakriyā kriyanti na ca vārttībhavati ālepanapratyālepanāni vamanavirecanāni ca kriyanti na ca kuṡṭhavyādhi praśāmyati | sarvaṃ śarīramekavraṇaṃ | sarvasya janasya tāṃ drṡṭvā ghrṇā utpadyati | sā dāni bhrātrhi yānake ārūpiya anuhimavantaṃ nītā | tatra utsaṃgaparvate guhāṃ khanāpayitvā sā dārikā praveśitā prabhūtaṃ ca khādyabhojyaṃ udakaṃ ca upastaraṇaprāvaraṇaṃ sthapetvā guhāye dvāraṃ suṡṭhu pidhitvā mahāpāṃśurāśiṃ krtvā nagaraṃ kapilavastuṃ praviṡṭā: | tasyā dāni dārikāye tahiṃ guhāye vasantīye tena nivātena ca saṃrodhena ca tasyā guhāye uṡmeṇa sarvaṃ ca kuṡṭha- vyādhiṃ visrutaṃ śarīraṃ caukṡaṃ nirvraṇaṃ saṃvrttaṃ uttamarūpasaṃjātaṃ nāpi jñāyate mānuṡikā eṡā ti | tahiṃ dāni uddeśe vyāghro paryāhiṇḍanto āgato | ghrāṇai: paśyanti paśava: vedai: paśyanti brāhmaṇā: | cārai: paśyanti rājāno cakṡubhyāmitarā prajā iti ||1|| so dāni vyāghro taṃ manuṡyagandhamupajigrati | tena dāni taṃ manuṡyagandhamupa- jighritvā taṃ mahāpāṃśurāśiṃ pādehi apakarṡitaṃ | tatra ca avidūre kolo nāma rāja- rṡi: prativasati paṃcābhijño caturdhyānalābhī | tasya taṃ āśramapadaṃ mūlopetaṃ patropetaṃ puṡpopetaṃ phalopetaṃ pānīyopetaṃ nānāvrkṡasampannaṃ ramaṇīyaṃ | so dāni rṡi āśramapadaṃ anucaṃkramanto anuvicaranto taṃ deśamāgato yatra sā śākyakanyā guhāyaṃ nihitikā | tenāpi vyāghreṇa sarvaṃ taṃ pāṃśurāśiṃ pādena apakarṡitaṃ kāṡṭhāvaśeṡaṃ saṃvrttaṃ | so dāni vyāghro taṃ rṡiṃ drṡṭvā osakkito rṡiṇā | vyāghreṇa tatpāṃśu apakarṡitakaṃ drṡṭvā rṡisya kautūhalaṃ saṃjātaṃ | tena dāni rṡiṇā tāni kāṡṭhāni apakarṡitāni tasyā guhāye dvāramapāvrtaṃ | tena śākyakanyā drṡṭā uttamavīryeṇa nāpi jñāyati mānuṡikā ti | eṡo rṡi prcchati | bhadre kā tvaṃ ti | mānuṡikā sā @294 āha | ahaṃ kapilavastuto amukasya śākyasya dhītā | sāhaṃ kuṡṭhavyādhinā parigatā iha jīvantikā evaṃ vivarjitā | tasya tāṃ śākyakanyāṃ drṡṭvā uttamarūpadharāṃ tīvro rāgau prādurbhūta: | kiṃcāpi tāvaccirabrahmacārī na cāsya rāgānuśayo samūhato | puno pi so rāgaviṡo prakupyati tiṡṭhaṃ yathā kāṡṭhagataṃ anūhataṃ ||2|| so dāni rājarṡi: tāye śākyakanyāye sārdhaṃ saṃyogaṃ gato dhyānehi ca abhijñāhi ca bhraṡṭo | so dāni tāṃ śākyakanyāṃ grhya āśramapadaṃ gato | sā dāni śākyakanyā tahiṃ āśramapade kolena rājarṡiṇā sārdhaṃ saṃvasati | ṡoḍaśa bālāṃ yamalāṃ putrāṃ prajātā | dvātriṃśa rṡikumārā prāsādikā darśanīyā ajinajaṭādharā: | te dāni yaṃ kālaṃ vivrddhā rṡikumārā tato mātare kapilavastuṃ visarjitā | gacchatha putrā kapilavastuṃ mahānagaraṃ amuko nāma śākiyo mama pitā vo mātāmaho | tasya amukasya putrā te vomātulakā yobhūyena śākyamahattarakā jñātikā | mahanto vo kulavaṃśo | te yuṡmākaṃ vrttiṃ saṃvidheṡyanti | tāye śikṡitā yathā śākyānāṃ samudācāraṃ | evaṃ vo śākyapariṡā upasaṃkramitavyā | evamabhivādanaṃ kartavyaṃ | evaṃ niṡīditavyaṃ | sarve śākyasamudācāraṃ saṃdiśitvā visarjitā | te mātāpitrṇāmabhivāditvā pradakṡiṇaṃ krtvā gatā anupūrvaṇa kapilavastumanuprāptā | sarve yathāyuṡkāye paṭipāṭikāye kapilavastuṃ praviśanti | tānrṡikumārāṃ drṡṭvā mahājanakāyo samanvāharati | aho yādrśā rṡikumārā: prāsādikā darśanīyā ca ajinajaṭādhāriṇo | te dāni mahatā janakāyena parivāritā śākyānāṃ saṃsthāgāra- mupasaṃkrāntā: | paṃcamātrāṇi ca śākyaśatāni saṃsthāgāre saṃnniṡaṇṇāni abhūnsu saṃnipati- @295 tāni kenacideva karaṇīyena | te dāni yathā tāye mātari saṃdiṡṭā tena samudācāreṇa śākyapariṡāmupasaṃkrāntā | śākyapariṡā rṡikumārāṇāṃ taṃ śākyasamudācāraṃ drṡṭvā vismitā | te dāni śākyā rṡikumārāṇāṃ prcchanti | kuto yūyaṃ ti | tehi taṃ prakrtiṃ sarvaṃ ācikṡitaṃ yathā tāye mātari saṃdiṡṭā | anuhimavante amukāto āśramapadāto kolasya rājarṡisya putrā: amūkasya śākyasya dhītā sā mo mātā | yathā sā śākyakanyā tatra uddeśe visarjitā tathā tehi mātu: śrutvā śākyānāṃ sarvamācikṡitaṃ | śākyā śrutvā prītā: | so pi sānaṃ mātāmaho śakyamahattarako jīvati mahāntaṃ ca kulavaṃśaṃ | so pi kolo rājarṡi vārāṇasīto jyeṡṭhakumāraṃ rājyā- bhiṡiṃcitvā rṡipravrajito diśāsu abhijñātaparijñāto mahātmā rājarṡi: | te dāni śākyā prītā saṃvrttā: rājarṡiṇā ime jātā na prākrtena puruṡeṇa | teṡāṃ śākyānāṃ bhavati | ime kumārā asmākaṃ sujātā pi imeṡāṃ ca śākyakanyā dīyantu vrttiśca | tehi teṡāṃ kumārāṇāṃ śākyakanyāyo ca dinnāyo karṡaṇāni ca dinnāni sajanapadāni | tadyathā nāmāśramaṃ nigamaṃ sumuktaṃ karkarabhadraṃ aparāṇi ca karṡaṇāni sajanapadāni prabhūtaṃ svāpa- teyaṃ | kolena rṡiṇā jātā tti koliyā tti samājñā vyāghrapathe vyāghrapadyā samājñā ca | iti śrāmahāvastu avadāne koliyānāmutpatti samāptaṃ | atha śākyānāṃ devaḍaho nāma nigamo | tahiṃ subhūtirnāma śākyānāṃ mahattarako tena amukāto nigamāto koliyakanyā nāma bhāryā ānītā | tasya sapta dhītaro jātā māyā mahāmāyā atimāyā anantamāyā cūlīyā kolāsovā mahāprajāpatī | māyā- utpatti | rājño siṃhahanusya śākyarājño catvāri putrā dārikā ca ekā śuddhodano śuklodano dhautodano amrtodano amitā ca dārikā | rājñā siṃhahanunā kālagatena @296 śuddhodanena rājyaṃ pratilabdhaṃ | rājñā śuddhodanena āmātyā āṇattā sadrśāṃ me dārikāṃ ānetha yā bhaveya prāsādikā ca kulīnā ca | tehi amātyehi samantato brāhmaṇā visarjitā paṇḍitā ca bahuśrutā ca strīlakṡaṇapuruṡalakṡaṇadārikālakṡaṇavidhijñā | gacchatha dārikāṃ vijānatha yā rājño śuddhodanasya yogyā bhaveyā | tehi brāhmaṇehi grāmanigama- nagarajanapadehi aṇvantehi śākyānāṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro drṡṭā tāsāṃ saptānāṃ dhītarāṇaṃ māyā sarvapradhānā krtsne ca jambudvīpe tādrśā kanyā sudurlabhā | tehi rājño niveditaṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro prāsādikā darśanīyā ca ekā cātra sarvāsāṃ saptānāṃ bhaginīnāṃ pradhānā rūpeṇāpi tejenāpi prajñāye pi sarvaguṇasaṃpannā māyā nāma | yattakā asmābhi: grāmanagaranigama- janapadā aṇvitā na khalvasmābhissadrśā kanyā drṡṭapūrvā yādrśī māyā subhūtisya śākyasya dhītā | śuddhodanena subhūtisya preṡitaṃ | māyāṃ dhītāṃ mama bhāryārthaṃ dehīti agramahiṡī bhaviṡyati | subhūtirāha dūtānāṃ | māyāye ṡaḍdārikāyo jyeṡṭhatarikāyo yāva tāyo vuhyanti tato māyā mahārājasya dīyiṡyati | tehi dūtehi rājño śuddhoda- nasya niveditaṃ | mahārāja evaṃ subhūti śākyo āha | yāvadimā jyeṡṭhatarikā ṡaḍdārikāyo vuhyanti tato māyā mahārājasya dīyiṡyatīti | rājñā śuddhodanena bhūyo dūto subhūtisya śākyasya preṡito | sarvāṃ me sapta dhītarāṃ dehi | tehi dūtehi subhūtisya śākyasya ārocitaṃ | rājā śuddhodano āha | sarvāṃ me sapta dhītaro dehīti | subhūtinā śākyena rājño śuddhodanasya saṃdiṡṭaṃ | mahārāja dinnā te bhavantu | tā dāni sarvāyo sapta dārikāyo rājñā śuddhodanena mahatā rājarddhīye mahatā rājānubhāvena mahatā rājasamrddhīye ānītā devaḍahāto nigamāto kapilavastuṃ | rājñā śuddhodanena dve dārike svamanta:puraṃ praveśitā māyā ca mahāprajāpatī ca | paṃca dārikā paṃca- bhrātrṇāṃ dinnā | @297 dvādaśehi vaṡahi bodhisatvo tuṡitabhavanāto cyaviṡyati | śuddhāvāsā devā jambu- dvīpe pratyekabuddhānāmārocayanti bodhisatvo cyaviṡyati riṃcatha buddhakṡetraṃ | tuṡitabhavanādatiyaśo cyaviṡyati anantajñānadarśāvī | riṃcatha buddhakṡetra…varalakṡaṇadharasya ||1|| te śrutva buddhaśabdaṃ pratyekajinā maheśvaravarāṇāṃ | nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī ||2|| te dāni pratyekabuddhā: svakasvakāni vyākaraṇāni vyākaritvā parinirvrtā: | vārāṇasyāṃ sārdhayojane mahāvanakhaṇḍaṃ tatra paṃca pratyekabuddhaśatāni prativasensu | te pi svakasvakāni vyākaraṇāni vyākaritvā parinirvrtā | ālabdhavīryā satatānuyogī udagracittā akuśīdavartī | drḍhavikramā vīryabalopapetā ekacarā khaḍgaviṡāṇakalpā ||3|| vaihāyasamabhyudgamya tejodhātuṃ samāpadyitvā anupādāya parinirvrtā | svakāye tejodhātūye mānsaśoṇitaṃ dhyāpitaṃ | śarīrāṇi patitāni | (maitrīṃ) upekṡāṃ karuṇāṃ ca bhāvya āsevamāno muditāṃ ca kāle | maitreṇa cittena hitānukaṃpī eko care khaḍgaviṡāṇakalpo ||4|| sarveṡu prāṇeṡu nidhāya daṇḍaṃ aviheṭhako anyatare pi teṡāṃ | @298 nikṡiptadaṇḍo trasasthāvareṡu eko care khaḍgaviṡāṇakalpo ||5|| otārayitvā grhivyaṃjanāni saṃśīrṇapatro yatha pāripātro | kāṡāyavastro abhiniṡkramitvā eko care khaḍgaviṡāṇakalpo ||6|| saṃdārayitvā grhivyaṃjanāni śikhiryathā bhasmani ekacārī | kāṡāyavastro abhiniṡkramitvā eko cere khaḍgaviṡāṇakalpo ||7|| saṃsevamānasya siyātisneho snehānvayaṃ du:khamidaṃ prabhoti | saṃsevamānaṃ tu jugupsamāno eko care khaḍgaviṡāṇakalpo ||8|| saṃsevamānasya siyātisneho snehānvayaṃ du:khamidaṃ prabhoti | priyātisnehaṃ vijigupsamāno eko care khaḍgaviṡāṇakalpo ||9|| saṃsevamānasya siyātisneho snehānvayaṃ du:khamidaṃ prabhoti | priyā viyogaṃ vijugupsamāno eko care khaḍgaviṡāṇakalpo ||10|| @299 saṃsevamānasya siyātisneho snehānvayaṃ du:khamidaṃ prabhoti | mitreṡu ādīnavaṃ saṃmrśanto eko care khaḍgaviṡāṇakalpo ||11|| saṃsevamānasya siyātisneho snehānvayaṃ du:khamidaṃ prabhoti | putreṡu ādīnava saṃmrśanto eko care khaḍgaviṡāṇakalpo ||12|| putrāṃ sahāyānavalokayanto hāpeti arthaṃ pratibaddhacitto | na putramiccheya kuto sahāyān eko care khaḍgaviṡāṇakalpo ||13|| jñātīṃ sahāyānavalokayanto hāpeti arthaṃ pratibaddhacitto | jñātī na iccheya kuto sahāyāṃ eko care khaḍgaviṡāṇakalpo ||11|| sarvā khaḍgaviṡāṇagāthā vistareṇa kartavyā | paṃcānāṃ pratyekabuddhaśatānāme- kaekā gāthā | rṡayo’tra patitā rṡipatanaṃ | tahiṃ vanakhaṇḍe rohako nāma mrgarājā sahasramrgayūthaṃ pariharati | tasya duve putrā nyagrodho ca nāma viśākho ca | tena dāni mrgarājena ekasyāpi putrasya paṃca mrgaśatāni dinnāni aparasyāpi putrasya paṃca mrgaśatāni dinnāni | brahmadatto kāśirājā abhīkṡṇaṃ mrgavyaṃ nirdhāvati taṃ vanaṡaṇḍaṃ parisamantaṃ tatra ca mrgāni hanti | na @300 tattakāṃ mrgāṃ svayaṃ upajīvati yattakāni āhatakāni vanagulmeṡu ca vanagahaneṡu ca śarahāreṡu ca naḍakahāreṡu ca kaṇṭakahāreṡu ca praviśitvā maranti | te tatra kākaśa kuntehi khajjanti | nyagrodho mrgarājā taṃ bhrātaraṃ viśākhaṃ āha | viśākha etaṃ kāśirājaṃ vijñāpema | na tattakā tvaṃ mrgāṃ svayaṃ upajīvasi yattakā āhatakā gahanehi pradeśehi praviśitvā maranti kākaśakuntehi khādyanti | vayaṃ rājño ekaṃ mrgaṃ daivasikaṃ dāsyāma: yo tava svayaṃ mahānasaṃ praviśiṡyati | imaṃ ca mrgayūthaṃ na evaṃ anayavyasanamāpadyiṡyanti | tasya bhrātā viśākho āha | evaṃ bhavatu vijñāpema | so dāni rājā mrgavyaṃ nirdhāvito | tehi yūthapatīhi mrgarājehi so rājā drṡṭo dūrata eva āgacchanto sabalavāhano asidhanuśaktitomaradharehi saṃparivrto | te dāni taṃ rājānaṃ drṡṭvā yena rājā tena abhimukhā pratyudgatā abhītā anuttrastā ātmānaṃ parityajitvā | tena dāni kāśirājñā mrgarājānau drṡṭvā dūrata eva abhimukhā āgacchantā | tena svakasya balāgrasya āṇatti dinnā | na kenacidete mrgā āgacchanto viheṭhayitavyā ko jānāti kimatra antaraṃ yathaite balāgraṃ drṡṭvā na palāyanti mama abhimukhā āgacchanti | balāgreṇa teṡāṃ mrgāṇāmantaro dinno vāma- dakṡiṇabhūto so balāgro | te mrgā yena rājā tenopasaṃkramitvā rājño jānuhi praṇi- patitā: | rājā teṡāṃ mrgarājānāṃ prcchati | kā vo vijñapti: vijñāpetha yaṃ vo kāryaṃ | te dāni mānuṡāye vācāye taṃ rājānaṃ vijñāpenti | mahārāja vijñāpāma | vayaṃ tava iha rājye atra vanakhaṇḍe jātā saṃvrddhā anye pi bahūni mrgaśatāni | vayanteṡāṃ mrgāṇāṃ dve bhrātarau yūthapatinau iha mahārājasya vijite prativasāma: | yathaiva mahārājasya nagarā paṭṭanā ca grāmā ca janapadā ca janena śobhanti gobalivardehi ca anyehi pi prāṇasahasrehi dvipadacatuṡpadehi evametāni vanakhaṇḍāni āśramāṇi ca nadīyo ca prasravaṇīyo ca etehi mrgapakṡehi śobhanti | evaṃ mahārāja etasya adhiṡṭhānasya @301 alaṃkāro | sarve ete mahārāja dvipadacatuṡpadā yattkā mahārājasya vijite | vasanti grāmagatā vāraṇyagatā vā parvatagatā vā mahārājasya śaraṇaṃ gatā: sarve te mahārāja cintanīyā paripālanīyā ca | mahārājā ca teṡāṃ prabhavati anyo rājā na | yaṃ velaṃ mahārājā mrgavyaṃ niṡkāsati tata: bahūni mrgaśatāni anayavyasanamāpadyanti | na tattakā mahārājasya upajīvyā bhavanti yattakā śarehi āhatakā atra vanagahaneṡu ca naḍagahaneṡu śarahāreṡu ca kāśahāreṡu ca praviśiya maranti kākaśakuntehi khādyante mahā- rājā ca adharmeṇa lipyati | yadi mahārājasya prasādo bhaveya vayaṃ dve yūthapatino mahārājasya daivasikaṃ ekamrgaṃ visarjayiṡyāma: yo tava mahānasaṃ svayaṃ praviśiṡyati | ekāto yūthāto ekaṃ divasaṃ dvitīyāto yūthāto dvitīyaṃ divasaṃ ekaṃ mrgaṃ visarjayiṡyāma: mahārājasya ca mrgamānsena avibhakṡaṇaṃ bhaviṡyati ime ca mrgā evaṃ anayavyasanaṃ nopa- padyiṡyanti | tena dāni rājñā teṡāṃ mrgayūthapatīnāṃ vijñapti dinnā | yathā yuṡmākamabhi- prāyo tathā bhavatu gacchatha abhītā anuttrastā vasatha mama ca ekaṃ mrgaṃ divasedivase visarjetha | rājā teṡāṃ vijñaptiṃ dattvā amātyānāmāha | na kenacinmrgā viheṭhayitavyā | evamājñāṃ dattvāṃ nagaraṃ praviṡṭo | tehi yūthapatīhi te mrgā sarve samānītā āśvāsitā ca | mā bhāyatha evamasmābhi: rājā vijñāpito yathā rājā na bhūyo mrgavyaṃ nirdhāviṡyati na kvacit mrgāṃ viheṭhayiṡyati rājño ca divasedivase eko mrgo visarjetavya: ekaṃ divasaṃ ekato yūthāto aparaṃ divasaṃ aparāto yūthāto | tehi mrgehi sarvāṃ ca tāṃ mrgāṃ ubhayehi yūthehi gaṇetvā yūthātoyūthāto osaraṃ krtaṃ | ekāto yūthāto ekaṃ divasaṃ mrgo gacchati rājño mahānasaṃ aparāto yūthāto aparaṃ divasaṃ gacchati | kadācit viśākhasya yūthāto osarasmiṃ gurviṇīye mrgīye vāro rājño mahānasaṃ gamanāya | sā dāni mrgī āṇāpakena mrgena vucyati | tava adya osaro gaccha rājño mahānasaṃ ti | sā āha | ahaṃ gurviṇī dve me potakā kukṡismiṃ anyaṃ tāva @302 āṇāpehi yaṃ velaṃ prasūtā bhaviṡyāmi tata: gamiṡyāmi | te dāni ekasyārthe trivargaṃ cariṡyāma: | yuṡmākaṃ evaṃ ciratarakena vāro bhaviṡyati imehi duvehi potakehi jātehi | tena āṇāpakena mrgena etaṃ kāryaṃ yūthapatisya ārocitaṃ | yūthapati āha | anyaṃ mrgaṃ āṇāpehi yo etasyā mrgīye antareṇa | eṡā mrgī prasūtā samānā paścādgamiṡyati | tena āṇāpakena mrgena tāṃ mrgīmatikramitvā yo tasyā mrgīye antareṇa so āṇatto gaccha rājño mahānasaṃnti | so pi āha | na mama adya osaro amukāye mrgīye adya osaro evaṃ tāvadantaraṃ jīviṡyaṃ | evaṃ aparāpare pi vucyanti na ca anosarā gacchanti | sarve jalpanti | amukāye mrgīye osaro sā gacchatūti | sā mrgī vucyati | bhadre na kocidicchati anosareṇa gantuṃ | tava osaro tvaṃ eva gacchāhi rājño mahānasaṃ | sā dāni mrgī yāṃ velāṃ na mucyati sā teṡāṃ potakānāṃ premnena mama saṃnipātena ete pi ghātayiṡyantīti taṃ dvitīyaṃ mrgayūthaṃ gatā | gacchiya tasya yūthapatisya praṇipatitā | so nāṃ yūthapati: prcchati | kiṃ etaṃ bhadre kimāṇāpesi kiṃ kāryaṃ | sā āha | adya tato yūthāto mama vāro rājño mahānasaṃ gamanāye mama ca duve potakā kukṡismiṃ tato me so viśākho yūthapati vijñapto | mama adya osaro ime ca duve potakā kukṡismiṃ | anyāṃ preṡehi yaṃ velaṃ prasūtā bhaviṡyaṃ tato gamiṡyāmi | tena ca yūthapatinā ye anye āṇāpiyanti te pi na icchanti gantuṃ nāsmākamosaro amukāye mrgīye osaro sā gacchatūti | sā ahaṃ tehi na mucyāmi osarāto vucyāmi gacchāhi tava osaro ti tadicchāmi mrgarājena ato anyaṃ mrgaṃ visarjamānaṃ yaṃ velaṃ ahaṃ prasūtā bhaviṡyāmi tato gamiṡyāmi | so mrgarājā mrgīmāha | tāva mā bhāyāhi anyaṃ visarjayiṡyaṃ | tena mrgarājena āṇāpako mrgo āṇatto ito yūthāto yasya mrgasya osaro taṃ āṇāpehi etāye mrgīye mayā abhayaṃ dinnaṃ | tena āṇāpakena yasya mrgasya osaro taṃ āṇāpyati | gaccha @303 rājño mahānasaṃ | so pi āha | na asmākaṃ yūthasya adya vāro viśākhasya yūthasya adya vāro | so āṇāpako mrgo āha | viśvākhasya yūthāto adya vāro yasyā mrgīye vāro sā gurviṇī duve potakā kukṡismiṃ | tehi na mucyati tava osaro tvaṃ gacchāhīti | tāye ca mrgīye tato amucyantiye iha yūthamāgatvā nyagrodho yūthapati vijñapto | nyagrodhena yūthapatinā tasyā mrgīye abhayaṃ dinnaṃ | yūthapatinā āṇattaṃ | yasya ito yūthāto osaro taṃ visarjehi iti | tava ito yūthāto osaro tvaṃ gacchāhi | so āha | dvitīyasya adya osaro taṃ nāhaṃ anosare gaccheyaṃ | evaṃ yoyo āṇāpyati soso pi na icchati anosare gantuṃ | tena āṇāpakena mrgeṇa nyagrodhasya mrgapatisya ārocitaṃ | na koci icchati anosareṇa gantuṃ jalpanti nāsmākamadya osaro dvitīyasya mrgayūthasya adya osaro | mrgarājā āha | millehi maye imasyā mrgīye abhayaṃ dinnaṃ | na śakyā saiṡā bhūyo tatra mahānasaṃ visarjayituṃ | ahaṃ svayaṃ gamiṡyāmi | so mrgarājā tato vanaṡaṇḍāto panthamotaritvā vārāṇasīṃ gacchati | yoyo puruṡo taṃ mrgarājaṃ paśyati gacchantaṃ soso etamanugacchati | mrgo darśanīyo rūpeṇa citropacitro raktehi khurehi añjanehi akṡīhi prabhāsvarehi darśanīyehi | mahatā janakāyena agratokrto gacchati yāvadabhyantaraṃ nagaraṃ praviṡṭo nāgarehi drṡṭo abhijñāto so mrgarājā mahato janakāyasya | te taṃ paśyitvā mrgarājamutkaṇṭhitā taṃ tattakaṃ mrgayūthaṃ sarvaṃ kṡapitaṃ ayaṃ yūthapati: svayamāgato | gacchāma rājānaṃ vijñāpema: yathaiṡo mrgarājā mucyeyā na hanyeyā alaṃkāro imasya adhiṡṭhānasya cakṡuramaṇīyo jāto nirdhāvanto udyāne ca taḍāge ca | te taṃ mrgaṃ paśyitvā cakṡu:prītimanubhavanti | tenaiva samahattarakena mahatā janakāyena sārdhaṃ mrgarājasya anuprṡṭhato rājakulaṃ praviṡṭaṃ | mrgarājā ca mahānasaṃ praviṡṭo imehi ca naigamehi rājā arthakaraṇarsmiṃ upaviṡṭo vijñapto | mahārāja tattakaṃ mrgayūthaṃ sarvaṃ kṡīṇaṃ | @304 aheṭhakā śuṡkārdrāṇi trṇāni bhakṡayanti na kasyaci aparādhyanti te ca sarve kṡapitā ayaṃ so yūthapati svayamāgato | durlabho mahārāja edrśo mrgarājā prāsādiko darśanīyo janasya cakṡuramaṇīyo | nagarāto janā nirdhāvanti udyānaṃ vā taḍāgaṃ vā ārāmaṃ vā puṡkariṇīṃ vā ca te pi taṃ mrgarājaṃ paśyitvā prītā bhavanti alaṃkārabhūtaṃ nagaropa- vanasya | yadi mahārājasya prasādo bhaveyā eṡo mrgarājā jīvanto mucyeyā | rājñā amātyā āṇattā | gacchatha taṃ mrgarājaṃ mahānasāto ānetha | so tehi amātyehi gatvā mahānasāto ānīto rājño sakāśaṃ | rājā taṃ mrgarājaṃ prcchati | kiṃ tvaṃ svayamāgato nāsti bhūyo kocit mrgo yaṃ tuvaṃ svayamāgato ti | so mrgarājā āha | nahi mahārāja nāsti apare mrgā: | kintu adya dvitīyasya mrgayūthasya osaro | tatra yasyā mrgīye vāro āpadyati sā gurviṇī duve potakā kukṡismiṃ | sā mrgī vucyati gaccha nahānasaṃ tava adya vāro | dvitīyamrgayūthe viśākho yūthapati asti | sā taṃ gatvā āha | mama adya osaro rājño mahānasaṃ gantuṃ kintu ahaṃ gurviṇī duve me potakā kukṡismiṃ icchāmi anyaṃ visarjayituṃ yaṃ velaṃ ahaṃ prasūtā bhaviṡyaṃ tato gamiṡyāmi tato yo anyo mrgo āṇāpyati so na icchati gantuṃ jalpati etasyā mrgīye osaro eṡā gacchatūti tehi mrgehi na mucyati | tava adya osaro tvaṃ gacchāhi sā tehi amucyantī mama mūle āgatā | ahaṃ tāye vijñapto mama adya tato yūthāto osaro me duve potakā kukṡismiṃ na ca tehi mucyāmi tadicchāmi mrgarājena ito yūthāto anyamāṇāpayituṃ yo rājño mahānasaṃ gaccheyā | yena antareṇa ahaṃ prasūtā bhaviṡyaṃ tato gamiṡyaṃ | tasyā maye mrgīye abhayaṃ dinnaṃ mayāpi yo mrgo āṇāpyati so na icchati | na asmākaṃ osaro dvitīyasya yūthasya osaro evaṃ yoyo āṇāpyati soso na icchati ano- sarasmiṃ ihāgantuṃ | so’haṃ jānāmi mayā etasyā mrgīye abhayaṃ dinnaṃ gacchāmi svayanti so ahaṃ svayamāgato | so rājā tasya mrgasya śrutvā vismito sarvo ca @305 janakāyo aho yāvaddhārmiko mrgarājā | tasya kāśirājño bhavati | nāyaṃ tiriccho ya: eṡo mrgo parasya kāraṇena ātmānaṃ parityajati dharmaṃ jānāti | vayaṃ tiricchā ye vayaṃ dharmaṃ na jānāma ye imeṡāṃ evarūpāṇāṃ satvaratnānāmaheṭhakānāṃ heṭhāmutpadyema | so taṃ mrgarājamāha prāto’smi tava sakāśāto sakrpo ca mahātmā ca tvaṃ yaṃ mrgabhūtena te tasyā ātmabhrtyāye mrgīye abhayaṃ dinnaṃ | ahaṃ pi tava āgamya tvadvacanātsarvamrgānāṃ ca abhayaṃ demi | adyāgreṇa ye ca tatra uddeśe teṡāṃ sarveṡāṃ mrgāṇāṃ abhayaṃ dadāmi gacchāhi vasatha abhītā anuttrastā | rājñā nagare ghaṇṭhāghoṡaṇā kārāpitā | na kenacit mama vijite mrgā viheṭhayitavyā tasya rājño teṡāṃ mrgānāmabhayadānapradānāt | yāvaddeveṡu śabdamabhyudgataṃ | śakreṇa devānāmindreṇa rājño jijñāsanārthaṃ anekāni mrgaśatāni mrgasahasrāṇi nirmitāni | sarvo kāśijanapado mrgehi ākīrṇo nāsti’so kṡetro yatra na mrgā: | jānapadehi rājā vijñapto | tena dāni nyagrodhena mrgarājñā sā mrgī vucyati | bhadre gaccha viśākhasya yūthaṃ | sā āha mrgarāja na gamiṡyāmi varaṃ tava mūle mrtaṃ na viśākhamūle jīvitaṃ | sā dāni mrgī gāthāṃ bhāṡati | nyagrodhameva seveyā na viśākhamabhiprārthayet | nyagrodhasmiṃ mrtaṃ śreyo naviśākhamasmiṃ jīvitaṃ ||15|| jānapadā rājaṃ vijñāpenti | udajyate janapado rāṡṭraṃ sphītaṃ vinaśyati | mrgā dhānyāni khādanti taṃ niṡedha janādhipa ||16|| udajyatu janapado sphītaṃ rāṡṭraṃ vinaśyatu | ta tvevaṃ mrgarājasya varaṃ dattvā mrṡaṃ bhaṇe ||17|| mrgāṇāṃ dāyo dinno mrgadāyo ti rṡipattano | dvādaśehi varṡehi bodhisatvo tuṡitabhavanāto cyaviṡyatīti śuddhāvāsā devā brāhmaṇaveśaṃ nirmiṇiya vedāṃ ca mantrāṃ ca dvātriṃśa mahāpuruṡalakṡaṇāṃ brāhmaṇāṃ vācenti yathā bodhisatvamihāgataṃ vyākarentu: | @001 mahāvastu avadānasthaślokānāmakārādikrameṇānukramaṇikā aṃjanaghanasadrśānāṃ …111 aṃśukasuveṡṭitaśirā …112 akaniṡṭhabhavagatā tu … 213 akīrṇānyapi śūnyāni … 69 akrtyaṃ parivarjeti … 226 akruddhasya hi rājasya … 220 akhaṇḍamacchidramakācamavraṇaṃ …123 akhilavacanācca naravara …156 agatvā ca tuvaṃ śreṡṭhi … 143 agadgadā avikalā … 259 agaruvarādhūpagarbhā samonamantu …167 agniyathā prajvalito … 239 agniskandhe ca jvalite …141 agrato vajravaradharo … 118 agraṇa praṇitena ca … 84 aṅkena dhāriyantānāṃ … 94 aṅkeṡu grhyamāṇanāṃ … 94 aṅkeṡu chidyamāneṡu … 63 acalaṃ aprakampitaṃ … 24 ajakarṇaṃ vaśibhūtaṃ … 55 ajinaṃ prakṡapayitvā … 190 ata: prabhrti anubaddhā … 79 ata: prabhrti tadrūpaṃ … 79 ata: prabhrti tīrthikā vā … 79 ata: prabhrti devāśca … 79 @002 ata: prabhrti dhyānāni … 78 ata: prabhrti bhāṡanti … 78 ata: prabhrti bhūyiṡṭhā … 79 ata: prabhrti yaṃ liṅgaṃ … 78 ata: prabhrti yā śuddhā … 78 ata: prabhrti vinayanti … 79 atikrāntānāṃ buddhānāṃ … 93 aticirasyarājasuta ...132 ...ativarṇā ...250 atīva satkrto bhavati ...227 atūlabala dīptayaśasā ...175 atūlā āsi prabhā ...198 atyunnatā ca namati ...185 atra kiṃ kāraṇaṃ bhavati ...153 atra daśabhūmiko kartavyo ...44 atha aparimitayaśa ...246 atha arcimo pi rājā ...176 atha kautuhalaparaṃ ...156 atha kautuhalamano saṃjaniyā ...109 atha khalu pravrajiṡyati ...161 atha caturi lokapālā ...169 atha ca vanakhaṇḍaragatā ...186 atha cyavanakālasamaye ...154 atha tāṃ niśamya ...156 atha te teṡvāsaneṡu ...177 atha teṡvāsanavareṡu ...114 atha tomarahastā ca ...141 atha diśā vilokento ...171 @003 atha mahīpatiṃ ...211 atha pratipūrṇe daśame ...110 atha bhagavāṃ puruṡacandro ...213 atha mahārahāṇi mrdūni ...185 atha mrdukakācalindikapraveṇiśayita ...114 atha rākṡasā vividharūpadharā ...157 atha varṡaṃ samutpadyi ...170 atha vividharatananicayā ...112 atha viṃśati sahasrā ...169 atha viṃśa sahasrāṇi ...112 atha samrdukakācalindi ...177 atha sā amaravadhuni ...155 atha sā kamaladalanayana ...108 atha sāgarāmbaramahī ...109 atha sāgarābali mahī ...30 atha so tridaśādhipati: ...212 atha so pratihārarakṡo ...176 atha so mahāguṇadharo ...185 athāpi pratisaveyu: ...153 athāsya hāso sambhavati ...171 adbhūtānāṃ ca dharmāṇāṃ ...133 adya jarājātimathanaṃ ...112 adya jarāvyādhimathanaṃ ...169 adya te jīvitaṃ nāsti ...142 adya bhave gatī ...136 adya hrṡṭā daśavīra ...132 adhivāsanaṃ viditvā ...86 adhivāsanāṃ viditvā ...85 @004 adhivāsitaṃ viditvā … 145 adhivāse bhaktaṃ … 252 adhyeṡyanti tata: paretya … 79 anavarāgrasmiṃ … 228 anāgatā atikrāntā … 92 aniśrita: tvaṃ iha … 126 anugrahaṃ kuryā bhūpo … 224 anugrahaṃ ca dīnānāṃ … 222 anugrāhyo si bhūmipate …145 anutpādācca buddhānāṃ … 79 anuddhatāṃ tāṃ ca girāṃ … 125 anupahatakuśalamūlo … 83 anuraktaṃ viraktaṃ ca … 221 anurūpā tvaṃ ca pramadā … 157 anuvātaṃ mayā mukta: … 99 anelikāṃ cārayato mahāmune … 203 anta: kuśalakarmāṇi … 63 antimavataraṇagāmī sundaro … 83 andhabhūto ayaṃ loko … 249 annaṃ pānaṃ kāśikacandanaṃ …232 anyaṃ ca dāni adbhūtaṃ …176 anyaṃ ca dāni paśyatha … 166 anyān hi vihato …136 aparatīrthikamataṃ śrutvā … 64 aparamitā arhantakoṭī … 280 aparimiyā saṃkhyeyā … 42 aparyādinna cittāste … 64 apāyā tanukībhūtā … 133 @005 api ca kkhu bhūmipālā … 156 api ca khalu bhūmipālā … 109 api tu nāsi māṇavā … 183 apsarāśatasahasraṃ … 250 abhayaṃ dadāhi devī … 98 abhinandate narapati: … 176 abhibhavasi devasaṃghāṃ … 154 abhivādate narapati: … 113 abhivādanāṃ jalikarmaṇo ca … 244 abhūcchāstā atītasmiṃ … 214 amarapravaragaṇāste … 113 amātyaṃ devakuryāsi … 225 amātyaṃ saṃjayaṃ nāma … 69 amrtapadaṃ jigīṡu … 260 amrakṡitā garbhamalena … 172 ayantaṃ dhareṡyati mahāpuruṡaṃ … 157 ayaṃ so sadevaṃ … 174 aya: prākāraparikṡiptā … 7 ayuktavarmakavacā śūrā … 111 ayoguḍā hi agnismiṃ … 11 ayomaye hi daṇḍehi … 7 arthaṃ careya loke … 192 arthaṃ careyaṃ loke … 30 arthaṃ careyaṃ loke … 37 alubdho punarmedhāvī … 222 alpāsvādanivaddho yaṃ … 90 avagāhya tadvanavaraṃ 111 avagāhya taṃ vanavaraṃ … 168 @006 avalokatha jinātmajā … 54 avikampamānā bhuṃjanti … 138 avaivartikadharmāṇāṃ … 93 aśīti kaṭiyo bhūyo … 132 aśvaprṡṭhe rathe skandhe … 97 aṡṭamā janmanideśo … 56 aṡṭamāṃ prabhrtiṃ bhūmiṃ … 78 aṡṭamīṃ prabhrtiṃ bhūmiṃ … 75 aṡṭādaśasahasrāṇi … 42 aṡṭā daśasahasrāṇi … 55 asamantrāvibhāṡitvā …129 asamartho yadi siyād ...91 asino cāparā teṡāṃ ...7 asaṃkhyeyā ca janatā … 147 asthānametaṃ bhūmipati … 136 asthānameva jinaputra ...147 asmākaṃ pi pādo vīrā …139 asmābhi: rakṡitavya eṡa … 61 asyapi timitimiṃgilasya … 196 ahaṃkāra mamakārā … 70 ahaṃ tena samayena …199 ahaṃ tena samayena …199 ahaṃ mantre ahaṃ sandhyā … 97 ahaṃ marumanuṡyāṇāṃ …146 ahaṃ mālyaṃ ca gandhaṃ ca … ahituṇḍikāto hastāto … 68 ākāṃkṡamāṇā vigatā … 124 ākāraṃ vajrapāṇisya …139 @007 āgalitamālyamuktā … 211 ācāraguṇasampannā … 250 ājñāpayatha kiṃ krtvā … 142 ājñeyā vijñayā gambhīra … 130 āḍambarā mrdaṃgā paṭahā … 185 aḍhyaṃ vividhadhanavaraṃ … 81 ātmadamathe pravartayate … 96 ātmanā balalābhārthaṃ …224 ādityo varavarṇo bālo … 181 ādharṡitā ca badhabandhanā … 62 ānando nāma nāmena … 200 ābharaṇastambhitabhujā … 155 āyasāsu ca droṇiṡu … 10 āyuṃ tadā narāṇāṃ … 87 āyu: saṃskāraṃ utsrjāntānāṃ … 94 ālabdhavīryā … 297 ālokayitva dūrā … 114 ālokayitva dūrāt … 177 āvajjanto saphalatāṃ … 6 āviṡṭaṃ gaditaṃ sa … 259 āścaryamadbhutamidaṃ … 159 āsi tad cakravartī rājā … 85 āsītpūrvaṃ buddhastathāgato … 84 āsphoḍitaprakṡveḍitakalakala … 213 āsvādaṃ pi tu kāmeṡu … 136 āhnikakarmikapārthivarājāna … 211 icchāsi caraṇaṃ śāstu: … 143 iti stuvanti devagaṇā … 123 @008 ityete aṡṭau nirayā … 6 ityeṡa surādhipena … 212 ityeṡā dvitīyā bhūmi … 67 ityeṡā bhūmirupadiṡṭā … 82 ityeṡāṃ pañcamī bhūmī … 90 idaṃ te vacanaṃ śrutvā … 57 idaṃ samāptaṃ vyasanaṃ … 105 imaṃ lokaṃ paralokaṃ … 6 imaṃ hi nāma evaṃ vā … 142 imasmiṃ vā loke … 236 iyaṃ te dhāreṡyati mahāpuruṡaṃ … 109 iha vāsamabhyupagato varado … 110 īryāpathāṃ darśayanti … 127 ucchinnamohajālo prasannacittā … 89 uttarasmiṃ diśo bhāge … 93 uttaraṃ nāma nagaraṃ … 200 uttarāgamane kulavā … 144 uttarānucarā janatā … 199 utpathe ca pratipanno … 224 utpanne puruṡaśreṡṭha … 135 udajyatu janapado … 305 udajyate janapado … 305 udumbarasya yatha puṡpaṃ … 184 udgate dinakare yathākimi … 53 uddhatāṃ unnatāṃ drṡṭvā … 251 udyānagamanabuddhi … 110 upakṡetraṃ ca vakṡyāmi … 90 upariṡṭā diśobhāge … 93 @009 upasaṃkramitva śayanopagatāṃ … 109 upasaṃkramitvā śayanopagatāṃ … 157 upādiyāmi tava adya …184 upānahā ratnamayā ca … 122 upoṡadhe pañcadaśī viśuddhaye … 203 rddhipādabalapāramiṃ gato … 54 rddhimanto dyutimanto … 211 ekaṡaṡṭhiṃ trisahasrāṇi … 90 ekādaśaprakāraṃ śīlaṃ … 109 ekādaśaprakāraṃ śīlaṃ … 156 ekaikaṃ ca drumavaraṃ … 111 ekaikaṃ ca drumavaraṃ ...167 etaṃ darśanaṃ vijñāya … 144 etaṃ balaṃ paṃcavidhaṃ ...226 etaṃ śrutva śrutasañcayadharo … 48 etaṃ śrutvā kuśo rājā … 97 etaṃ śrutvā vacanaṃ … 113 etaṃ śrutvā vacanaṃ … 176 etaṃ śrutvā vacanaṃ pratihāra … 113 etaṃ śrutvā vacanaṃ rājā … 110 etacca vacanaṃ śrutvā … 137 etacchrutvā tarurājā … 146 e chrutvā naraśreṡṭho … 137 etaddatvā dānaṃ so pārthiva … 86 etanta vacanaṃ śrutvā … 142 etaśru va vacanaṃ manoramaṃ … 52 etāṃ sarvāṃ pravakṡyāmi … 135 etāni pāpakarmāntā … 9 @010 etāye vidhiye … 162 etāvatī arthavatī eṡā … 223 etāvatī arthavatī eṡā … 225 etāvatī arthavatī eṡā … 227 ete ca kalitaśiro … 43 eteṡu pūrvayogā … 280 etairdhutadharmadharā karmehi … 81 evaṃ ahaṃ lokamimaṃ … 30 evaṃ ahaṃ lokamimaṃ … 33 evaṃ ahaṃ lokamimaṃ … 35 evaṃ ahaṃ lokamimaṃ … 191 evaṃ upetaṃ varalakṡaṇehi … 259 evaṃ ekaikasya vaśībhūtasya ...86 evaṃ eṡāṃ ṡaṡṭhī ...95 evaṃ ca bahuprakārāṃ … 167 evaṃ ca mahyaṃ asyā … 29 evaṃ ca mahyaṃ asyā … 37 evaṃ ca me śruṇensu: … 29 evaṃ ca me śruṇensu: ...37 evaṃ te pratipannasya … 223 evaṃ mahāyaśā mahākāruṇikā … 216 evaṃ śāstā yathābhūtaṃ … 8 evaṃ śāstā yathābhūtaṃ … 10 evaṃ śāstā yathābhūtaṃ … 10 evaṃ śāstā yathābhūtaṃ … 10 evaṃ śāstā yathābhūtaṃ … 11 evaṃ śāstā yathābhūtaṃ … 12 evaṃ śāstā yathābhūtaṃ … 11 @011 evaṃ subhāṡitārthāya … 71 evante pratipannasya … 226 evante pratipannasya … 227 evamastu iti te vaśibhūtā … 50 evamādīni karmāṇi … 76 evamidamaparimitaṃ … 228 evamiha kāśyapaṃ … 260 evamukte tu gāthābhi: … 56 evamukte dhrtadharmaviśuddhā … 49 evamukte mahāprājño … 55 evametaṃ praśaṃsanti … 171 evametaṃ yathābhūtaṃ … 94 evameva aprameyā pañcamyāṃ … 89 evameva etadāsi … 216 e[va]meva grāme … 244 eṡa abhiyo bhagavatā … 30 eṡa bhikṡavo gacchāmi … 139 eṡāca vartati kathā … 154 eṡā cānyā ca yā pūjā … 216 eṡā prasūṡyati … 172 eṡā samādiyāmi …155 eṡā samādiyāmi prāṇehi … 108 eṡo kāśīpure śāstā … 146 eṡo cyavāmi iti … 158 eṡo ti nātha varalakṡaṇa … 117 eṡo dvīpadānamuttamo ...260 eṡo megho bhavatā … 191 eṡo sarvaguṇopeta: … 142 @012 otārayitvā … 298 osaktapaṭṭadāmaṃ … 155 osrṡṭā yavājñā … 155 auṡadhaṃ pratisevanti … 128 kaṃ bodhayāmi mama … 116 kampitaṃ paramaromaharṡaṇaṃ … 44 karoti dināna nayena … 122 karonti nāma āhāraṃ … 128 karma saṃniśritā: santa: … 75 kalpakoṭimasaṃkhyeyā … 128 kalpakoṭimasaṃkhyayā … 129 kalpāna śatasahasraṃ … 38 kalpo yathā aparimita: … 57 kahinnu so ...142 kā dāni śīlasaṃvare … 107 kāntāraṃ samatikramya … 134 kā māṃ samarthā dhārayituṃ … 107 kāmai: te nāvakīryante … 65 kāyakarma vacīkarma … 75 kālaṃ vā nātināmenti … 147 kālasūtrasmiṃ narake … 9 kāśikapratyāstaraṇaṃ … 251 kiṃ kāraṇaṃ ayuktaṃ … 153 kiṃ kāraṇaṃ na edrśā: … 176 kiṃ kāraṇaṃ na hyete prākrta … 59 kiṃ kāraṇaṃ suravareṇa … 158 kiṃ cāpi tāvaccira … 294 kiṃ cāpi viprayogaṃ … 154 @013 kiṃ cāpi viprayogaṃ tvayā … 107 kiṃ cāpi śaikṡo … 237 kiṃ taṃ na bhidya … 170 kiṃ tu bho dhutadharā samakaṃpi … 51 kiṃ tvamau śrutidharakramau mune … 48 kiṃ dāni āvigalitā … 115 kiṃ nu adya dharaṇī saparvatā … 45 kiṃ puna yenasamantā … 211 kiṃ so naro … 230 kiñcideva bhavati … 91 kinnarakalaviṃkarutā … 129 kīrtimantaṃ mahānāgaṃ … 139 krcchrāpanne loke jāti … 37 krcchrāpannai: satvai: … 29 krcchro manuṡyaloke … 196 krtakarapuṭo prasanna: … 86 krtva aṃjalipuṭaṃ mahāyaśo … 47 krṡṇasarpaṃśirasannibhāstathā … 53 kukkulāto ca nirmuktā … 8 kukṡiṃ prabhāsayantaṃ …163 kuṭāgāraśatehi sphaṭika … 168 kuṇapāto ca uttīrṇā … 8 kulīno’pi duṡprajño … 226 kuśalena anena ahaṃ … 85 kusumāṃ pramukhāṃ krtvā … 141 kusumā viṡasaṃyuktaṃ … 138 ke ca adhyāśayā santi … 62 kecitsaṃsārapāśena …171 @014 keśāṃ ca orūpayanti … 128 koṭīśatasahasrāṇāṃ … 199 koṭīśatasahasrāṇāṃ … 200 ko nāma tvaṃ … 146 ko nu so bhavamupetyaprāṇako … 47 ko nu heturiha pratyayo … 46 kolito upatiṡyo ...200 kauśikaṃ tāva prcchāmi … 220 kauśikasya śrutvā vākyaṃ … 223 kauśiko cāpi prcchito … 226 kriṇanti putradāreṇa … 67 kleśavyavadānaṃ vetti … 120 kleśairvimuktaṃ vimalaṃ … 126 kṡatriya brāhmaṇavaiśyā … 214 kṡayaṃ virāgaṃ amrtaṃ … 236 kṡipraṃ chandaka kaṇṭhakamupanītvā … 115 kṡipraṃ tu naśyate rājyaṃ … 227 kṡīṇaṃ purāṇaṃ navo … 239 khadyotakanakanirbhāsaṃ … 171 gaganatalavimalacittā … 85 gaganapathe nirālambe … 186 gaganapathe nirālambe … 190 gacchati anugacchanti … 186 gacchati anugacchanti … 190 gajaṃ ratnaśreṡṭhaṃ … 163 gajaśvasanasannikāśā … 168 gatvā tasmiṃ stribhi: … 73 gandhamālyadharo rājā … 97 @015 gandharvagītamadhurā … 129 gamanasamaye bhagavato … 185 gambhīraṃ caritaṃ dhīrā … 148 gambhīramadhura ceṡṭā … 113 gambhīrastimita ceṡṭā … 176 garbhāvāsapariśrānto ...170 gītaravamadhuravādi … 129 guruṃ dhuraṃ samāropya … 134 guhyakamarthasaṃbandha … 222 guhyamarthaṃ ca dhārehi … 222 guhyamarthaṃ dhārayitvā … 222 gokṡīravimalacandraṃ … 114 gotreṇa gautamo'sau … 83 grāmāntaṃ upasaṃkramya … 249 grāmikasya prasādena … 249 grāmikasya vacanaṃ … 249 grāmikasya svakā dhītā … 249 grāheti janatāṃ rājā … 144 grīṡmāṇamāse prathame … 239 ghrāṇai: paśyanti … 293 cakṡumāṃ brahmaṇo āsi … 216 catu:kalā caturdvārā … 7 catughoṭāna tatha aśvarathāna … 111 caturaṃgabalaṃ cāpi … 226 caturaṃginā ca senā … 155 caturaścalokapālā … 118 caturaśīti sahasrāṇi … 42 caturāśītimanūnaṃ chatrasahasrāṇi … 168 @016 caturo pi tatra muditā … 212 caturo pi lokapālā … 161 caturthī rucirā nāma … 56 catvāriṃśaṃ buddhasahasrāṇi … 280 catvāri lokapatino … 158 candro yathā … 242 caraṇena manojñena … 133 cāpodara karatalapratime … 109 cāpodare karatalapratime … 157 cāturdvīpaṃ ca t erājyaṃ … 70 cittasthititve asi … 123 citrā janapadā āsi … 215 cintayati evaṃ hitakaraṃ … 106 cirasya cakṡuṃ udapāsi … 187 cirasya vata māṃ tāto … 220 cirasya vata māṃ tāta … 223 cīvaradharaṇaṃ munino … 127 cīvarāṇi nivāsenti ...128 calaṃ vātāni vāyitvā … 127 cyavituṃ samayo khudāni … 106 chatraṃ daiva ratnākīrṇaṃ … 74 chāyāyāṃ ca niṡīdanti … 128 chitvā doṡavivarjitena … 70 jaṭharasya śiraṃ rāja … 97 jambudvīpa ca te demi … 70 jarāmaraṇarogāṇāṃ … 134 jarāmaraṇasya sāgaragatā … 83 jarāṃ ca upadeśenti … 128 @017 jātakaparyavasāne tahiṃ ...229 jātamātrasya taccittaṃ … 171 jātavedo samākāyā … 11 jātijarāmaraṇaśoka … 61 jāyamānānāṃ vīrāṇāṃ … 93 jīvitātve mrta śreyo … 141 jīmutarasitamadhurā … 129 jñātvānānityavalaṃ sudāruṇaṃ … 43 jñātīṃ sahāyānavalokayanto … 299 jñeyajñānā anutpannā … 259 taṃ arcimo niśāmya … 176 taṃ avaca devasaṃgho … 107 taṃ avaca devasaṃgho ...154 taṃ cātra atītā buddhā …. 215 taṃ cāsamathasadbhāvaṃ … 91 taṃ jātamātramityāhu … 171 taṃ tatra vādisiṃhaṃ rṡabhaṃ … 88 taṃ tvāṃ śaraṇaṃ … 143 taṃ drṡṭvā gagane … 143 taṃ devasaṃghaṃ avaci … 116 taṃ nirvrtiṃ … 250 taṃ pāṇḍaraṃ ca sukrtaṃ … 251 taṃ vijñāya ca devā … 175 taṃ śrṇuya bhartu rājā … 160 taṃ sarvaguṇasampannaṃ … 138 taṃ sāmaṃ caṃkramantamanvānami … 171 taṃ suravaravana upamaṃ tatā … 88 taṃ hitasukhāya kāhasi … 191 @018 taṃ hitasukhāya hohisi … 30 tata: kātyāyanasthavira: … 62 tata: kātyāyanasthavira: … 67 tata: kātyāyanasthavira: … 77 tata: kātyāyanasthaviro … 74 tata: kāśyapa sthavira: … 55 tataśca kāśyapasthavira: … 62 tata: kusumāye śāstā … 137 tata: krtāṃjalābhūtvā … 138 tata: parijanaṃ sarvaṃ … 221 tata: pratiṡṭhitā śāstā … 140 tata: śreṡṭhi sabandhujano … 143 tata: sthavirakātyāyana … 90 tata: sthavirakāśyapa: … 90 tataśca chatraṃ ekaṃ … 173 tato adharmaṃ varjaitvā … 221 tato abhyudgato śāstā … 143 tato ayaṃ sāgara … 190 tato ayomayā patrā … 9 tato avīcī narake … 11 tato’kuśohi viddhitvā … 9 tato’sya bhagavanpātraṃ … 249 tato āmantraye śāstā … 139 tato kāmāna āsvādaṃ … 140 tato kāmānāṃ ni:saraṇaṃ … 140 tato kṡatā ca ārtā ca … 8 tato ca kusumā devī … 139 tato ca kusumā devī nirayaṃ … 140 @019 tato ca kusumā devī saha … 140 tato ca pratini:srjati … 140 tato cāpi cyavitvāna … 215 tato jātamātro kule … 173 tato tāsāṃ cyavitvāna … 174 tato nakhehi tīkṡṇahi … 7 tato nagaravrttāni … 221 tato pārṡṇīhi pāṭetvā … 9 tato puṇyagandhā … 173 tato buddhānubhāvena … 140 tato meruśrṅgādanekaprakārā … 173 tato lokānukampārthaṃ … 136 tato vivāde utpanne … 221 tato sanirmito rājā … 136 tatra daṇḍaṃ grhītvāna … 10 tatra pāpasamācārā … 11 tatra pāpasamācārā āvrtā … 11 tatra bahu prāṇanayutā … 195 tatra ratanāmayāni … 86 tatsādhu kaṇṭhakamupānaya … 117 tathā paraṃ merutaṭe … 135 tathā sārasamatulyaṃ ...139 tathaiva ca rājagrhe …134 tadabhrṃganīlaṃ suvarṇaṃ … 81 tadvaśānta: purāmātya … 137 tapanasmiṃ ca narake … 11 tamenaṃ kulalā grdhrā … 8 tamenaṃ krṡṇaprāṇakā … 8 @020 tamenaṃ grāmiko … 249 tamenaṃ grāmiko … 249 tamenaṃ brahmaṇā drśya … 251 tamenamabadadrājā … 250 taruṇaravimaṇḍalanibhaṃ … 80 tarurnāma abhūrājā … 144 tarpaṇīyā nirvamhaṇī ...258 tasmāttaṃ parirakṡeyā … 223 tasmātte sadrśo nāsti … 132 tasmātpuṇyāni kuriyāt … 217 tasmāddhīraṃ pratihāraṃ … 225 tasmādarthavaśaṃ vipraṃ … 225 tasmādarthasya lābhārthaṃ … 224 tasmādalubdhamedhāvi … 225 tasmādvirūpaparyāyā … 9 tasmādvivarjayitvā … 196 tasya ca dharmasaṃyuktaṃ … 147 tasya ca praṇidhirāsi uttamā … 45 tasya ca śiṡyasaṃgho … 84 tasya ca svaśarīrajātā … 87 tasya caiṡapraṇidhi: … 46 tasya te jananī mātā … 200 tasya te bhāṡamānasya … 123 tasya mātāpitā caiva … 137 tasyamūlyaṃ tavaśīrṡaṃ … 68 tasya vyākaraṇaṃ śrutvā … 200 tasya śubhakarmajātā … 85 tasya ca prabhā śarīre … 88 @021 tasya saṃgho āsī navanavati … 88 tasya sarva guṇāyutaṃ …138 tasya stūpamakarensu: … 214 tasyātyayaṃ naraśraṡṭho … 144 tasyāpi yojanāni nava … 86 tasyā mūlyaṃ kumāraṃ ca … 68 tāṃ drṡṭiṃ pratini:srjya … 147 tāṃ devasaṃghāṃ … 242 tāṃ pakvamātrāsaṃkhinnā … 11 tāṃ yācamānāṃ prāñjalikāṃ … 138 tānavaca rājavrṡabho … 176 tāni ca karapramuktā … 186 tāni ca karapramuktā … 190 tānuvāca dhutadharmasamaṃgī … 51 tānevamuvāca rājā … 228 tāmralohaṃ ca śulvaṃ ca … 9 tārakataralaprakāśāntāraka … 211 tārayibahujanatāṃ … 200 tāresi tīrṇo janatāṃ … 123 tīrthikā ca bahirdhānugatāśca … 49 tubhyaṃ loke samo nāsti … 132 tuṡitabhavanādatiyaśo … 151 tuṡitabhavanādatiyaśo …297 tuṡitabhavanādhivāsī puna ...212 tuṡitabhavanāśirighano … 106 tuṡiteṡu vasantānāṃ … 93 trṇagulmakaṇṭhakalatākulāni … 68 trtīye ca caturthetvā … 145 @022 te kaṃcidevakālaṃ … 114 te kaṃcidevakālaṃ … 177 te khu tatra pradhāvanti … 8 te ca rddhivaśibhāvabalasthā … 50 te ca tatra pradhāvanti … 9 te ca tatra pradhāvanti ...12 te ca dundubhīnaṃ nādaṃ nadantiṃ … 51 te ca pratyekabuddhakoṭiyo … 32 te ca pratyekabuddhakoṭiyo … 59 te ca praveśitā … 145 te ca bravīnsu bhūtagaṇā … 142 tejasvinī ca ...107 te taṃ dvīpamūpāgamya … 144 te tatrāpi avaciṃsu … 160 te tasya vacanaṃ … 134 te tunarādhipo … 145 te te devamanuṡyāṇāṃ … 67 te dinnadānā … 244 tena apratihatā susamagrā … 50 tena kuśalena timiraṃ … 196 tena kuśalena bhagavaṃ … 196 tena tāmavagāhanti … 8 tena drṡṭamacalaṃ paraṃ sukhaṃ … 53 tena vacanena tuṡṭo … 155 tena samayena sthaviro … 195 tena skandhā taḍibudbudopamā … 53 tenāsti kīrtivistīrṇā … 134 tenimau kramavarau mahāmune … 48 @023 tenaiva kuśalamūlenāropitena … 216 tenaivāhaṃ hetunā pravrajito … 196 te paśyitūna saṃburddha … 146 tepi śailā samāgamya … 10 te pratiṡṭhitā nagāgravarasya … 51 te bhikṡū avacensu: … 252 te bhītā utpattitvān … 8 te māmanantara dvijihvagaṇā … 157 te mūrdhanā abhimatā … 156 te yadā vipulapuṇya … 33 te yadā vipulapuṇyasañcayā … 60 te rājakūladvāre … 112 te rājakūladvāre … 174 te vimalaruciravaṇa … 154 te śrutva buddhaśabdaṃ …151 te śrutva buddhaśabdaṃ ...297 teṡāṃ dāniṃ prṡṭhato ...162 teṡāṃ devagaṇānāṃ ...162 teṡāṃ buddhivalaṃ jñātvā … 220 teṡāṃ sīdantigātrāṇi … 7 teṡāmanantaragatā: thapitā … 157 teṡāmanantarasthitā balavāṃ … 157 teṡāmahaṃ kīrtayiṡyāmi … 7 te saṃvibhāgarucaya … 58 te samagravaralakṡaṇadhārī … 51 taiścitāmabhimukhaṃ upanītā … 46 tau kramau śirasi sannipātiya … 48 tau ca cakravaralakṡitau kramau … 47 @024 tyāgena tyāgasampannā … 57 tyāge pravartate cittaṃ … 67 tyajedekaṃ kulasyārthaṃ … 255 trāyastriṃśā ye hi … 209 triṃśa koṭyo prabhovīra … 132 triṃśatmanuṡyakoṭyo … 84 tridaśehi sārdhaṃ ...158 trisahasrādhipatiṃ pi ca … 185 triṡu lokeṡu … 133 tvamivamahaṃ saṃbuddho … 87 dakṡiṇasmiṃ diśo bhāge … 92 dakṡiṇasmiṃ diśo bhāge … 92 dakṡiṇasmiṃ diśo bhāge …92 dakṡiṇena hi pārśvena … 170 daṇḍahastā kaśāhastā … 141 dattvā sa rājā … 88 danta dhovaśca sevanti ...127 daśakarmapathāṃ kuśalāṃ … 75 daśa khalu bho jinaputrā ...56 daśa vaśitā ākhyātā … 228 daśaṡaṭvarṡā āyuṃ tadā … 85 daśāṃgupetaṃ pramuṃci … 243 dahitvā pīḍayitvā ca … 9 dahyamāne jinacandraśarīre … 49 dāsyāmi viṡasaṃyuktaṃ … 137 divasakarasadrśatejaścābhāso … 61 divyapuṡpavaramaṇḍitaṃ namaṃ … 54 divyehi rūpehi … 244 @025 dīpaṃkaramupādāya … 128 dīpaṃkaralokanāyako … 183 dīpaṃkarasya ottareṇa … 198 dīpaṃ ca lenaṃ ca … 191 dīrghaṃ kālaṃ citrācāro ...73 dīrghakālaṃ udagrāśca ...170 dundubhiravagambhirā … 129 dundubhyo vā meghonnādā … 74 durārohāṃ dhuradhīrā … 67 durāroheti prathamā ...56 durgeṡu ca viṡameṡu ca … 81 durlabho sadrśo asama: … 87 durlabho hi varalakṡaṇa … 91 duṡṭacittasya kusume taṃ … 140 duṡprajñānāmamātyānāṃ … 225 drśya taṃ pravararūpadhāriṇaṃ … 47 drṡṭadharme hitārthaṃ ca … 223 drṡṭiviṡaṃ taṃ ...134 drṡṭvā ca yācanakamāna … 62 drṡṭvāna devamanujā … 213 devatā khalu prasannā … 46 devabhūto mama jñātvā … 135 devā ca nāgā … 145 devānāmuttama: bhūtvā … 215 devānāmuttamo āsi … 215 devābhirnirmitāni nabhe … 185 devīṃ parivāretvā … 161 devī kusumbharājasya … 137 @026 devī pi nāma suciraṃ … 116 devīya mūle bahudevagaṇā … 158 deśakālavaśaṃ prāpya … 127 deśanā naranāgānāṃ … 127 dehi apratimāṃ devīṃ … 96 dvātriṃśalakṡaṇadharo … 86 dvātriṃśalakṡaṇadharo bhagavāṃ … 87 dvātriṃśalakṡaṇadharo nāmena … 87 dvānavati koṭinayutāṃ … 89 dvābhyāṃśca parimokṡeyaṃ … 97 dvāṡaṡṭiṃ ca śatāni … 43 dvitīyaṃ divasaṃ caiva … 138 dvitīyāṃ saṃkramantānāṃ … 62 dvitīyāṃ saṃkramantānāṃ … 63 dvitīyo pi ca ākhyāto … 10 dvibhistu pādakaistāta … 223 dvivāridhārā udgami … 172 dhanakrīḍārato rājā … 222 dharmaṃ cara mahārāja … 227 dharmaṃ cara mahārāja … 227 dharmaṃ cara mahārāja … 227 dharmaṃ cara mahārāja … 227 dharmaṃ cara mahārāja … 227 dharmaṃ cara mahārāja … 227 dharmacakraṃ pravartitvā … 214 dharmasthitānāṃ tejena … 223 dharmasthiteṡu ārakṡāṃ … 223 dharmai ca rddhivaśitā … 228 @027 dharmolkāṃ vicareyaṃ … 29 dharmolkāṃ vicareyaṃ parāhaṇe … 37 dhikkrtāṃ dhikkrtāṃ drṡṭi … 141 dhigjīvitaṃ ājīviṡu … 20 dhigbhavāṃ śarada agrasannibhā … 54 dhruvo nāma abhūchraṡṭhī … 141 na kasya cidyācanakasya … 122 na kāmaguṇabhogārthaṃ … 64 na krodhasya vaśaṃ gacche … 220 na khalu me samucitaṃ tathāgataṃ … 45 na ca kāmakathānyā vā … 166 na ca gacchati so hāniṃ … 221 na ca bhidyate na ca nudyati … 130 na ca mathunasambhūtaṃ … 128 na ca sā apaśabdavatī … 130 na jātu trṇakāṡṭhehi … 69 na jātu sāvaśeṡeṡu … 91 na jāyanti na jīryanti … 148 na te pāpāni sevanti … 75 na te lābhā bhūmipate … 147 na te śakyanti saṃhatuṃ … 64 na te stitulyo … 126 nadīmupenti trṡitā … 20 na prārthayanti mahābhogā … 65 namo'stu te buddha … 123 namo'stu buddhāya … 236 nayanayajñaṃ medhāvi … 81 nayānayajñā: saṃbuddhā … 147 @028 narake pakvavipakvā … 30 narake pakvavipakvāṃ … 37 naro cetiyeṡu … 174 na śaktinārāca na ...121 na śakyaṃ gaganasyāntaṃ … 101 na saṃharati vīriyaṃ … 65 na so vidyati satvānāṃ … 171 nahi arcanāṃ samāṃ loke … 216 nāgānāṃ divyehi tūryehi … 199 nātidrutā anamanti … 130 nātraprasyandanti kāmeṡu … 65 nānādhātukaṃ lokaṃ … 120 nānādhātumimalokama … 67 nābharaṇakathā ta ṡāṃ … 167 nāmena abhayo nāma … 135 nāvāya samabhurūḍho bhagavāṃ … 211 nāsti cārasamaṃ cakṡu: … 225 ni:saṃśayaṃ upagatā … 176 ni:saṃśayaṃ naravarā … 113 ni:srṡṭameva sarva … 85 nigrhṇa nigrhītavyaṃ ...224 nimagno kāmapaṃkasmiṃ … 136 nimantrayāmi rṡayo … 145 nimeṡāntareṇa saṃprāpto … 139 nigate dvādaśe māse … 250 nirvāyensu pradīpā … 172 nirvrtānāṃ śayantānāṃ … 94 nirvrte kanarāśisannibhe … 44 @029 nirvrto pravaralakṡaṇadhārī … 49 nivedayatha ātmānamanugrāhyā … 145 niṡkramya nagaravarāto … 118 nīlāśvā nīlarathā … 207 nyagrodhameva sevayā … 305 paṃcakehi saha tehi munīhi … 52 paṃcañcadaśabuddhasahasrāṇi … 43 paṃcarāṡṭrā bhave rājyaṃ … 224 paṃcāṃgikatulyaravā … 129 paṃcānāṃ varṡaśatānāṃ … 20 pañcānāṃ varṡaśatānāṃ … 20 pañcānāṃ varṡaśatānāṃ … 20 paṃcāśaṃ ca abhūṡi … 86 pañcāśa kaṭiyo bhūyo … 132 paṃcāśa buddhasahasrāṇi … 280 paṇḍitānāmamātyānāṃ … 225 padmaṃ yathā kokanadaṃ … 242 padmamiva śubhābhāsaṃ … 252 padminivanaṃ sucapalaṃ … 167 padminivane ca vātā … 167 parakāmeṡu ca īrṡyāṃ … 108 parakāmeṡu ca īrṡyā … 156 paranirmitavaśavartīṃ … 212 parapuruṡacaritakuśalāni …120 paramakaruṇamuditayuktāṃ … 259 paramārthaṃ śū[sū]kṡmadaśiṃ … 86 paraloko tathā nāsti … 135 parāṃ anyāṃ pi … 142 @030 paricaṃkramatāṃ teṡāṃ … 113 paricaṃkramatāṃ teṡāṃ … 175 paricāravidhisaṃyuktaṃ … 80 paridevitakampaneṡu … 69 pariṡāṃ nātikramate … 130 paruṡavacanācca naravara … 108 parehi uktaṃ paruṡaṃ … 122 paropahāra ityaṡastena … 137 parvatasya vahāyavarasya … 50 paścimasmiṃ diśo bhāge … 92 paśyati vilokayanto … 107 paśyati vilokayanto … 154 paśyāsi tāva gagane … 117 pāṇḍaravarṇaṃ kāñcananibhaṃ … 202 pātre ca praviśamāne … 195 pādāṃ ca nāma dhovanti … 127 pālito nāma upasthāko … 200 pārthivo caiva narapatī … 86 pitu: sā vacanaṃ śrutvā … 251 pivanti nāma pānīyaṃ … 128 pīḍitānāṃ ca gātrāṇāṃ … 10 pītālaṃkāravasanā … 241 pītāśvā pītarathā … 207 putrāṃśca bhrātarāṃ cāpi … 224 putrāṃ sahāyānavalokayanto … 299 punarapi devasamaye … 199 punarapi devasamaye yadā … 199 purastime diśo bhāge … 92 @031 purastime diśo bhāge … 92 purastime diśo bhāge … 92 pūjayanti prathamaṃ tathāgatāṃ … 59 pūjayanti vaśibhūtakoṭiyo … 32 pūjayanti vaśibhūtakoṭiyo … 60 pūjayi pañcaśatāni … 42 pūjito marusandhānāmaiśvarya … 215 pūjehi buddhaṃ naradamya … 184 pūrebhyo niṡkramantānāṃ … 94 pūrvabhavehi nivāse … 81 pūrvenivāsaṃ bhagavāṃ … 228 paiśunyaṃ mrṡāvāda … 232 paurajānapadaṃ rāṡṭraṃ … 221 prakīrṇoccāraṇamāsi … 222 prajñā ca te asti … 125 praṇidhiṃ ca jñātvā … 30 praṇidhiṃ ca jñātvā na … 192 praṇīta dānāni dadāti … 122 pratāpanasmiṃ narake … 11 pratipūrṇavimalanānā … 113 pratipūrṇavimalanayanā … 175 prativedayantu me laghu … 155 pratyagrahensu devā: … 172 pratyavekṡitvā karmāntā ...221 pratyekaṃ buddhaṃ grāmaṃ … 248 prathamaṃ divasaṃ ca sugataṃ … 89 prathamaṃ balaṃ sahajaṃ … 226 prathamāṃ ca upādāya … 75 @032 prathamo kauśiko āsi … 220 prabhāmaṇḍalamutsrje … 139 prabhuśca karmavārayituṃ … 128 pramuktapuṡpāvakīrṇaṃ ca … 186 pralambavāhuṃ vaśibhūtaṃ … 55 prasannacittā sumanā … 146 prasādakoṭiyo ca … 87 prāpnuvantānāṃ tathāgatajñānaṃ … 94 prāsādavaramāruhya 136 prāsādavaramāruhya .. 138 prāsādavaramāruhya … 146 prāsādavaramāruhya … 146 prāsādasahasrāṇi mahyaṃ … 85 prāsādāgre devī māyā … 73 priyāṇi vastuni dadāti … 121 balaṃ katividhaṃ rājño … 226 balaṃ navamaṃ bhavati … 120 balaṃ pañcavidhaṃ rājña: … 226 balavaṃ punareteṡāṃ …226 bahukalpakoṭinayutā … 196 bahujanamahito svayambhū … 88 bahudīrgharātranicitaṃ … 157 bahudhā bahuprakāraṃ cakṡu … 126 bahuni eva mādīni … 71 bahuhi prāṇehi mahī … 217 buddha: puruṡa śārdūla ...138 buddhakṡetraṃ viśodhenti … 229 buddhakṡetraṃ sahasrāṇi … 93 @033 buddhakṡetrāṇāṃ śūnyānāṃ … 93 buddheti śrutva ghoṡaṃ … 195 buddhe dharme ca saṃghe ca … 63 buddho ti śruṇitva … 252 buddho tuvaṃ bheṡyasi … 192 buddho tuvaṃ hohisi ...30 buddho tuvaṃ hohisi … 279 bodhiṃ buddhvā atulāṃ … 198 bodhisatvacaritaṃ … 77 bodhisatvena ekā gāthā … 68 bodhyitvāmatulaṃ bodhiṃ ...129 budhyantāśayasaṃyuktā … 63 brahmaṇo abhyupagamya … 68 brahmā prasanna manaso … 212 brahmā yathā … 243 brāhmaṇo pi vicinteti … 214 bhagavatā niryātitvā … 87 bhagavantaṃ kanakanibhaṃ … 186 bhagavantaṃ kanakanibhaṃ … 190 bhagavāṃ ca nāmakāmānāṃ … 153 bhaṇḍinā brūhi brāhmaṇa … 68 bhadraṃ vata ahaṃ chedye … 97 bhayacetanā nāsti … 217 bhāryāṃ priyāṃ hrdisukhāṃśca … 162 bhikṡu ca upāsakā … 260 bhītasya bhayāntakara … 143 bhujagapatino’pi muditā …168 bhūmi sandhiṡu ayaṃ … 72 @034 bhūmistathā aparimitā … 57 bhūmīnāṃ pariṇāmāni … 56 bhūmau saptakrame nyaste … 170 bhūyo akṡīṇi tyaktāni … 71 bherimrdaṃgayadi … 116 bhairave andhakārasmiṃ … 9 bhrāntacitto diśovekṡī ...142 maṃjiṡṭhā aśvarathā … 207 maṇikuṭṭimā ca vasudhā … 118 maṇiratanamanupavarṇā … 81 madhuṃ krtaṃ … 245 madhureṇa sugītena … 148 manasā devānāṃ vacasā … 206 manuṡyeṡu tadā rājyaṃ … 215 manomayaṃ dīpavatīpuramuttamaṃ … 161 manomayena rūpeṇa … 170 manoramāṃ kāñcanatāla … 122 mama nagaranigamabharitaṃ … 85 mayā tu jantunā tyakta: … 97 mayā tvaṃ codita: santo … 216 mahadbhyaṃkarā sarve … 7 mahājanaṃ nimantretvā … 144 mahājano samāgatvā … 249 mahāhāsaṃ hasantānāṃ … 94 mā khu janayī viṡādaṃ … 112 mā khu janayī viṡādaṃ … 169 mā ca kadācidbhūtaguru … 132 mā ca cchandā ca doṡā … 221 @035 mātaraṃ pitaraṃ caivā … 75 mātaramabādhamāno … 112 mātāpitrbhyāṃ kāruṇikā … 140 mātu kukṡau śayantānāṃ … 93 mānadarpamadamohamocitā … 44 mānuṡyakaṃ pi kila … 109 mānuṡyakaṃ pi kila … 157 māndāravāṇa bharitā … 168 māyāyā devyā: kukṡismiṃ … 73 mārgagato praṇaṡṭānāṃ … 81 mitrabandhaṃ ca kuryāsi … 222 mithyā darśana saṃyuktaṃ … 136 muṃcatha amarāpurāṇi … 158 mūrcchitāste na bhuṃjanti … 65 mrdujālā ca pratipūrṇā … 178 mrdu saṃsparśa: yo … 217 megho’ddaśā śramaṇagaṇasya … 191 [maitrīṃ] upekṡāṃ … 297 yaṃ ca so deśate … 143 yaṃ tiṡṭhanti janaye … 171 yaṃ nānya: praṇidhi: kaścit … 64 yaṃ nūnaṃ koṭi … 249 yaṃ pi abhibhūya … 154 yaṃ buddhaśreṡṭho … 237 yaṃ mayā kuśalamarjitaṃ ...33 yaṃ mayā kuśalamūlam … 60 yaṃ maye kuśalamupacitaṃ … 83 yaṃ snigdhabhāvā … 231 @036 yat kāryaṃ naranāgena … 91 yattatsugataśarīraṃ … 127 yattasya parikarma ...144 yattikā prthivī dhātu … 95 yatra sattvā bahurodrā … 7 yatha maya paurāṇāmācāryāṇāṃ … 161 yatha yatha mahānubhāvo … 186 yatha labhati manuja vrṡabho … 80 yathā kāṡṭhaṃ vivahyate … 192 yathā ca drṡṭvā subuddhā … 56 yathā ca parikalpenti … 56 yathā cāpi saṃvartante … 56 yathāpi te madhukarakā … 243 yathā pūrvakehi rājakehi … 221 yathā prasādaṃ ca … 244 yathā mama na rāgadoṡā …163 yathā sāgarasya ūrmiyo … 200 yathā saṃskāracakraśca … 93 yathecchakaṃ araṇyasamādhiṃ … 124 yathendrakīlo … 238 yadatra satyaṃ tuvaṃ … 126 yadarthaśca viloketi … 170 yadā uttaro grhapati … 199 yadā ca agninirvāti … 10 yadā ca ālokasi … 124 yadā ca khāditā bhonti … 8 yadā ca khāditā bhonti … 11 yadā ca te enti … 245 @037 yadā [sunandaścakravartī] … 198 yadā sunando cakravartī … 199 yadāsyā niścitā buddhi … 137 yadi api kiñcidaśubhaṃ … 68 yadi āsiṡyati agāre … 161 yadicchasi pūjituṃ … 183 yadi mahya pitā … 135 yadi vināśadharmeṇa … 70 yadbhojanaṃ rṡīṇāṃ yadvastraṃ … 85 yamamaravasanā praśamanamanoramā … 154 yamavaruṇanāgavanditaṃ … 212 yaśaṃ ca ihalokasmiṃ … 227 yaścame kuśalamūlasaṃcayo … 60 yasmiṃ rājā bhūmipatī … 231 yasya ca paralokasya … 136 yasya mithyātvaniyato … 133 yasya rūpaṃ hemābhāsaṃ … 73 yasya vrkṡasya chāyāyāṃ … 75 yasyāpyaniyato rāśi: … 133 yasyeha pariśeṡaṃ … 153 yāṃ padminīṃ vanagajo … 98 yāṃ puṡpitāṃ vanalatāṃ … 98 yā ca rajanā prabhāte … 160 yāni karmāṇi sevante … 75 yāni ca balāni … 43 yāni ratanāni nagare … 185 yāniha bhūtāni … 236 yāniha bhūtāni … 240 @038 yā bhūmipālamahitasya … 98 yāva ca agrodyānaṃ … 186 yāvacca naravarapravara … 159 ye’pi tuvaṃ mama … 99 ye’mūḍh+omantrā … 222 ye āryadharmeṇa … 231 ye āryasatyāni … 238 ye ca te hi kāle kāle … 215 ye ca nrpatināṃ … 153 ye ca pāpāni karmāṇi … 9 ye tatra tatra janatāṃ … 159 ye tatra nirmitā bhikṡu ...147 ye tubhya vighnakarā … 118 ye te duṡkara kartāra: … 141 yenāntareṇa paramārthavida: … 60 ye pudgalā aṡṭa … 237 bāhirā jayitvā … 211 ye yuktayogī … 238 yeṡāṃ ca pāpakaṃ karma … 12 yeṡāṃ na śakyaṃ pratikartuṃ … 141 ye sarvaguṇasampannā … 139 yehi doṡehi saṃyuktā … 67 yo ca bhūmipatirdeva … 224 yo jñātimadhye … 231 yo dharmacakraṃ … 241 yo nigrahaṃ na jānāti … 224 yo brāhmaṇaṃ vā śramaṇaṃ … 144 yo mamaṃ kuśalamūla … 33 @039 yo mahājanahitāya … 77 yo mātaraṃ ca pitaraṃ ca … 141 yo yasya svara abhimata … 130 yo vā duruktaṃ 230 yo vā dururkta ...231 yo vai bhūmipatirdeva … 224 yo siddhadevāṃ ca … 230 yo so tuṡitaṃ kāyaṃ … 159 yvāgūpānaṃ adāsi … 279 rakto artha na jānāmi … 193 rakṡogaṇa prasodaṃ tu … 142 rañjanīyeṡu kāmeṡu … 221 ramyakānanavane susamrddhe … 50 rasaṃ suvarṇaṃ sīdo ca … 178 rākṡasīnāṃ sahasrāṇi ...141 rāgaṃ ca mohaṃ ca … 126 rāgā upātivrttā … 251 rājakulaṃ ca kumāre … 175 rājagrhe mandirapure … 202 rājavaṃśa samutpanno … 146 rājavaraṃ upagamya … 175 rājā ca cakravartī … 88 rājā ca cakravartī abhūṡi … 83 rājā ca cakravartī abhūṡi ...84 rājā ca cakravartī abhūṡi … 84 rājā tadā abhūṡī … 88 rājānaṃ nāgabhujaṃ nāma … 70 rājānamabhayaṃ dhīro … 136 @040 rājā vimbisāro aṇvati … 211 rātriṃ prabhātāṃ vijñāya … 145 rauravasmiṃ ca narake … 10 labhati pramadāṃ manāpāṃ … 81 labdho ca alpabuddhi ca … 225 lābhasatkāramutsrjya … 65 līlāṃ niśāmayatha … 157 līlāṃ niśāmayatha he … 109 lumbini vanaṃ ca śīghraṃ … 111 lokanātha bahavo narasiṃhā … 49 lokasya arthaviduṡa: ...102 lokānuvartanāṃ buddhā … 127 loke jātā naraśreṡṭhā … 134 lomotpāṭanatulyamāhu … 70 lohitā aśvā rathā ca … 207 vadanā suvimaladaśanā … 130 vanagahanaṃ valagahanaṃ … 68 banditau cadhutadharmaṃ dhāriṇā … 48 vayaṃ api lokahitāya … 154 vayaṃ jīrṇā tuvaṃ vālā … 137 vayamapi lakṡaṇakuśalā: … 114 vayamapilakṡaṇakuśalā: … 177 vayamapi lokahitā … 107 varakiṃkaṇīkasalālasu … 129 varabandhana ca māṃ kuryā … 222 varamālyagandhahastā … 176 varavāsanasahitaghoṡā … 130 varuṇaṃ nāma vaśibhūtaṃ … 55 @041 varte apratima dharma darśanaṃ … 44 varṡa sahasrāṇi tadā … 88 varṡa sahasramanūnaṃ āyu: … 155 vallakī śravaṇīyā ca … 131 vaśitā daśasu etāsu … 229 vaśipratyeka buddhānāṃ ca … 65 vaśbhūtānāṃ koṭiparivāro … 83 vaśibhūtānāṃ koṭiparivāro … 83 vaśī āyuṡmanto dhīro … 228 vaśībhūtasahasrāṇāṃ … 143 vaśībhūtāna yā ceṡṭā … 79 vaśībhūtāśca catvāro … 146 vasanto tuṡite kāye … 156 vācāṃ bhāṡati pañcapuṇyāṃ … 259 vārāṇasīṃ vanaṃ gatvā … 140 vārāṇasyāmabhūdrājā … 220 vigatamadamānadarpā … 175 vicitra vasrābharaṇai … 121 vicitrāṇi manojñāni … 64 vicintacūtaṃ vaśibhūtaṃ … 55 vijayo nāma amātyo … 84 vipaśyismiṃ … 240 vipulavalapuṇyakośo … 88 vipulasakiṃkinirāraṇitaṃ … 111 vimalaṃ chatraṃ spūpasmi … 214 vimukticittasya … 125 virocano nabhasi … 124 virocamāno bhāṡasi … 203 @042 vividhagandhapuṡpāśca … 55 vividhadhanasañcayānāṃ … 81 viṡaliptena viddho’haṃ … 99 vīraśayane śayantiye … 160 vedikāṃ caiva stūpeṡu … 216 verulikasphāṭikamayakāṃcana … 185 vaikaliyaṃ yasya yena … 80 vaiḍūryamaṇitalāṃ ca … 88 vaiḍūrya sukrtadaṇḍaṃ ...212 vyavadānasannicita … 158 vyāyuktā aśvarathā … 208 śakayāvanacīnaramaṭha … 130 śakuntajīvaṃ jīvaka … 130 śakro yathā asura … 242 śataraśmisya naravarā … 155 śatruśca te grabaladurbala … 117 śamitāviṃ prahāya … 260 śayyāsanaṃ ca vipulaṃ … 87 śaraṇaṃ tvāṃ naraśraṡṭha … 140 śaraṇaṃ vādiśārdūla … 143 śarīrabhāsā tasya paṃcāśaṃ … 87 śākyamunināmakānā … 42 śākyamunināma jīnavaro … 83 śālīnāmodana … 252 śāsanti janatāṃ … 134 śāsrāni yāni prasaranti … 58 śirimantaṃ maheśākhyaṃ … 241 śīghraṃ gajaturagavalīṃ … 111 @043 śītoṡṇe ca dve vāridhāre … 73 śīlaṃ maharṡisya … 123 śuddhodanamupagamya … 112 śuddhodano pi rājā … 113 śubhāśubhānāṃ karmāṇāṃ … 144 śuro vyāvartate kṡipraṃ … 225 śrṇohi kusume satyaṃ … 140 śrṇvatāṃ puruṡavarasya … 95 śraddhadhāmi taṃ te … 137 śrūyatāṃ bho jinasutā … 56 śreṡṭhiṃ vasundharaṃ nāma … 69 śvetāśvā śvetarathā … 208 ṡaṇṇavati pratyekabuddhakoṭīni … 280 ṡaḍvarṡasahasrāṇi āyu: … 83 ṡaṡṭhiṃ ca sahasrāṇi … 42 saṃkalpa prapūreṡyanti … 109 saṃgrhyolkāṃ vipulāṃ catasro … 46 saṃghaṃ ca te na bhindanti … 75 saṃghātasmiṃ ca narake … 10 saṃjīvaṃ kālasūtraṃ ca … 6 saṃjīvāto ca nirmuktā … 8 saṃjīve kālasūtre saṃghāte … 29 saṃjīve kālasūtre saṃghāte … 37 saṃjīve satvā niraye … 7 saṃjñākrtamātramidaṃ … 118 saṃdārayitvā … 298 saṃpūjitā bhagavatā ime … 89 saṃpratijātaṃ sugataṃ … 172 @044 saṃpratijāte sugate … 172 saṃpratijāto sugato … 171 saṃ vartakā pi vātā … 186 saṃ vartakā pi vātā … 190 saṃ vidyante imāni … 113 saṃ vidyante imāni … 177 saṃśayaṃ vimatimadhyamupetya … 46 saṃsarantā ca saṃsāre … 75 saṃ sevamānasya … 299 saṃ sevamānasya … 299 saṃ sevamānasya … 298 saṃ sevamānasya … 298 saṃ sevamānasya … 298 sa etadvacanaṃ śrutvā … 146 sa ce kocimasmiṃ lokasmiṃ … 216 satāṃ pādaraja: śreyo ...70 sa tomarāṇāmahamantike … 203 satyaṃ cāpiśunaṃ … 259 satya apiśunavarṇā naṃ … 858 satyā abhisametiya … 124 satvakoṭi vinentānāṃ … 94 satvaraṃ nāma hariṇaṃ … 70 satvaraṃ sa prahvo rājā … 138 satvāṃ du:khitāṃ drṡṭvāna … 214 sadāyasaphalāsphārā … 7 sanagaranigama sahitā … 61 santarpayitva rājā saparivāra … 87 sannipoto: traye āsi …199 @045 saptaratanāṃgacitrā imāṃ … 84 saptaratanāmayaṃ pi ca … 185 saptaratanāmayaṃ puna … 212 saptaratanāmayāni chatrāṇi … 86 saptarātraṃ na cyavanti … 72 saptarātramiti niśrayā … 72 saptāhe samatikrānte … 145 sabālārkaśaṃkhapratīkāśavarṇa … 173 sabrahmakaṃ ca lokaṃ … 159 samanantaraṃ ca bhagavāṃ … 185 samanantara saṃpuraṃ … 95 samāsādya sitaṃ … 250 samā heṡṭā ca dīrghā ca … 177 samīkṡākārī asyā hi … 223 samīkṡiyāna kathaya … 224 samo haritvāna … 244 sarvaṃ ādinavaṃ lokaṃ … 23 sarvaṃ parijanaṃ rāṡṭraṃ … 225 sarvathā supariniṡṭhitakāryā … 49 sarvadā sa tadā … 135 sarvabhūtāna hitārthaṃ … 64 sarvasatva sukhasāta … 72 sarvasvaṃ dadāmi eṡāṃ … 69 sarvākāraguṇopetā … 133 sarvākāraguṇopeto … 143 sarvārthaṃ saṃgamya … 245 sarvānavadyagātra: utpanno … 177 sarvānavadyagātro putrastava … 114 @046 sarvā mevānucarati … 130 sarve tava saṃkalpāṃ … 156 sarvepi devasaṃghā … 169 sarve manāpākārā sarveṡāṃ … 213 sarveṡāṃ vo kariṡyāmi … 228 sarveṡāṃ bodhisatvānāṃ … 153 sarveṡu prāṇeṡu … 297 sarve sametvā saha … 209 sarve suvarṇavarṇā sarve … 213 savahi etehi viṃśadbhi … 66 sarvaiva yasya … 237 sarvatāñca vivartāñca ...215 sahasrāṇi devānāmarci … 161 sā addaśāsi … 251 sā āruhitvā … 251 sā kañcideva kālaṃ … 156 sā kañcideva kālaṃ … 109 sā krīḍārthamupagatā … 112 sā taṃ karma … 250 sā dāni kuñjaravara … 116 sā dāni tasya mahiṡī … 116 sā dāni dakṡiṇena … 156 sā dāsīṃ praveti … 251 sā dāsī upagamya … 251 sādhuṃ garbhāvakramaṇamanopaṃ … 167 sādhuti te pratiśrutvā … 55 sādhuti te pratiśrutvā … 139 sādhuti te pratiśratvā … 55 @047 sādhuti pratiśrutvā … 111 sādhuti pratiśrutvāna … 138 sādhuti pratiśrutvā … 175 sādhu te devagandharvā … 132 sādhu te sādhurūpasya … 131 sādhunā bodhi satvena … 67 sādhu puṇyabalo dyutī … 167 sādhusādhu dhutadharmakovidā … 52 sādhu sukharasaṃyogā … 132 sādhuhi nirāmiṡehi … 167 sā parikilantakāyā … 169 sā prāsādavaragatā … 251 sāmagriye bhavati … 243 sāmālinī avāca … 252 sā yādrśī tatra va … 250 sāvividhābharaṇavatī … 111 sā salīlacāruvadanā … 111 sā srīsahasramagryaṃ ...156 sā strīsahasramagryaṃ ...109 sā hariṇavatsanayanā … 155 sā hrṡṭā saṃvrttā … 184 siṃhanādaṃ imaṃ śrutvā … 144 sukhaṃ atulabaladīptida … 113 sukhenti sarvasatvānā … 67 sucirasya dharmacakṡu viśodhitaṃ … 196 sucirasya lokanāyaka … 195 sudevo dharma devo ca … 200 sunandānucarājanatā … 199 @048 sunensu prāṇānayutāni … 196 sumuṡṭo muṡase … 136 suravaragaṇāśca udagrā … 61 surūpaṃ nāma bhūmipatiṃ … 68 surūpaṃ nāma rājārna … 69 suvarṇacchatrehi ca … 209 suvarṇasya rūpyamaṇīnāṃ … 174 sūryo yathā pratapati … 242 sūryo yathā prabhavati ...242 so abhijñāya ākhyāsi … 6 so avaca haṃta … 177 so’bravīdrājā surūpo … 69 so’yaṃ mahānubhāvo … 160 so’hamapi bhaveyamevaṃ ...84 so utamārtha abhigamya … 191 so kanakavarṇa parvataṃ … 85 so ca divyanayanastathāgataṃ … 45 so ca buddho prakāśeti … 198 so ca buddho mahābhāgo … 201 so ca bhikṡugaṇasaṃpuraskrta: … 47 so ca mahatvaramāṇo sūrī … 45 so taṃ karma karitvāna … 214 so taṃ ca darśanaṃ prāpya … 135 so taṃ dānaṃ … 279 so taṃ dānaṃ dattvā … 29 so taṃ dānaṃ dattvā … 36 so taṃ dānaṃ dattvā tasmiṃ … 84 so taṃ dānaṃ dattvā tasya … 89 @049 so taṃ dharmaṃ vijānitvā … 147 so taṃ praphullakumudā … 117 so taṃ mārgaṃ vābhijñāye … 215 so tāṃ niśāmya … 107 so tāṃ niśāmya jananīṃ … 154 so nadiya siṃhanādaṃ ...159 so nipatya śirasā puna: puna: … 48 sopadravaṃ kāñcananibho … 202 so punarāha pure ahaṃ … 195 so prabhu: bhagavato … 77 so pravarakāñcananibha … 89 so bhūya: parivarjetvā … 145 so me buddho viyākārṡīt … 199 so ratnaskandhaśākhāṃ … 88 so labhitva paramārthamaśokaṃ … 52 so vadati etha paśyatha … 114 so vandya jinavaraṃ taṃ … 84 so vāṡpapūrṇavadano … 115 so vimokṡayi bhavābhinandino … 52 so hi devamanujāna uttamo … 53 so hi naikabhavakalpaśatehi … 52 sthalajajalajaṃ ca mālyaṃ … 168 sthānāsthānaṃ vetti … 120 snāyanti nāma saṃbuddhā … 127 sphaṭikamaṇikuṇḍaladharā … 168 sphītāni rājyāni … 209 svakaṃ ca darśanaṃ rājā … 147 @050 svakante hrdayaṃ demi … 69 svakasya dāsasya pi … 121 svapnāntare yā pramadā … 162 svapnāntare yā pramadā … 162 svapnāntare yā pramadā … 162 svapanāntare yā pramadā … 162 svayambhū sarvadarśitvam … 65 haṃsakaraviṃkavarhiṇaparabhrta … 187 hateṡu tvaṃ prāṇiṡu … 125 hantāsyā āmapātreṇa … 100 hayanavarehi parivahī … 81 haricandanaliptāṃgā … 241 haritāśvā haritarathā … 208 haryakṡaṃ nāma vaśibhūtaṃ … 55 hikkārā tūryamiśrā … 187 hitaiṡiṇaṃ sarvabhūtānāṃ … 142 himanicayakumudavarṇaṃ … 80 himarajatanibho se … 158 hrṡṭā tuṡṭā devā sarve … 74 hrṡṭā puruṡaśārdūlā … 132 hrṡṭo bhavāsi naravara … 160 hetukāraṇaśatehi nāyako … 54 heṡṭimasmi diśo bhāgo … 93 @051 ##INDEX @052 index page line## akaniṡṭhabhavana 213 1 akalmāṡa 164 7 akṡudrāvakāśā 151 10 akhilavacana 156 1 agārastha 77 6 agurucūrṇaṃ 164 13 agninya{1 ##Cf. BHS, 4.##} 242 19 agniskandha 10 6 agrapaṇḍita 252 5 agrapudgala 32 14 etc. agrapuruṡa 2 19 agramahiṡī 151 9 agrayuga 197 9 aṅganagara 235 10 aciraniṡṭhita 268 19 ajitakeśakambala{2. ##Cf. BHS, 7.##} 201 17 @053 atyaya 26 11 adāntadamaka 126 22 adinna 287 9 advayasaṃjñā 187 12 adhivāsa 201 7 adhivāsanā 85 3 ##etc.## adhyāśaya 56 17 ##etc.## adhvana 1 8 ##etc.## anagāriya 77 6 anayavyasana 300 7 anavarāgra 24 11 anāthapiṇḍada 3 18 ##etc.## anāvartika-dharma 23 16 anāśrava 131 10 addhiruna 46 10 anivartanacaryā 1 3 anugītagāthā 29 9 anuccāvacadarśana 133 14 anupraṇidhi 84 5 anupravārita 17 21 anuprāptasvakārya 197 8 anulomacaryā 1 3 anulomapraṇidhāna 1 11 ##etc.## anuvyañjana 27 6 anuvyākrta 1 16 anuśāsanīprātihārya 187 22 @054 anuhimavanta 182 12 aneḍaka 281 14 anelikā 203 17 anokāśa{1 ##Cf. BHS, 37.##} 133 2 anotrāpin{1 ##Cf. BHS, 37.##} 82 7-8 anta:śalya 29 8 anyātaka 287 9 apacita 25 20 aparagodānīya 4 13 aparājitadhvaja 1 3 a-paryādinna 63 6 apratipudgala 137 15 apratimā 96 19 avikrāntapratikrānta 246 22 abhaya{2 ##Cf. BHS, 49.} [sc. lipī#] 101 19 ##etc.## abhiji [t] 1 17 ##etc.## abhijibhikṡuvyākaraṇa 1 19 abhijñātapūrvayugasampanna 152 6 abhidevaghoṡa{3 ##Cf. BHS, 51##}ghuṡṭa 152 12 @055 abhidhyā 80 4 abhiniveśa 151 4 abhiniṡkramaṇasampanna 118 17 abhiya 25 11 abhiyavastu 31 23 abhiṡekā 56 11 abhiṡekavatī 148 7 abhisaṃbuddha 2141 abhisaṃskrta 18 14 abhyantaravaiśālakā 204 5 amanuṡyaka 232 16 amanuṡyavyādhi 201 11 amitā 292 20 ayajñasaṃmata 284 8 ayokuṭṭana 4 15 ayoguḍa 5 21 ayoviṡkambhana 5 20 ayoṡaṇḍa 5 20 araṇasamādhi 124 4 araṇyakuṭikā 271 12 aruṇopaghāṭa [aruṇodghā{1 ##Cf. BHS, 65.##} ṭa] 180 4 argalapāśa 150 13-14 @056 arthacaryā 3 2 arhatpudgala 119 20 alakuṇḍalabhaṭṭiya 54 19 alena 5 11 alpakisa{1 ##Cf, BHS, 68##}ra 216 21 alpeśākhya 19 21 avakubja 20 6 avakubjaka 165 18 avadāna 285 5 avabhāsa 28 19 avaropita 1 5 ##etc.## avarṇa 137 16 avitathavādi 137 17 avidhāvidha 249 8 avinayasaṃmata 248 8 avairvitaka 76 4 avyavakīrṇa 23 16 avyākrta 131 12 aśokā [agraśrāvikā] 197 11 aśvattha 200 7 aṡṭāpadasamaṃ 182 2 asabala 164 7 @057 asaṃvibhāgaśīla 247 10 asipatra 4 3 asuracārikā 21 4 asthānatā 74 18 asthimarya 14 12 aheṭhaka 304 1 ahituṇḍika 98 19 ahirīka 82 7 ākāra 66 5 ākīrṇa-vihāra 66 13 āgati-gati 3 12 āghātabahula 58 15 āṇāpaka 302 3 ādīnava 19 12 ādīnavadarśāvin 229 18 ādīpta 82 16 ādhipateyamātra 12 11 ānanda 200 6 āniñja 24 15 āniñjya{1 ##Cf. BHS, 96##} 180 3 ābhāsvara 36 9-10 ##etc.## āmiṡa 71 16 āmrapālikā 208 21 @058 āyatisaṃbodhi 39 17 ārāma 3 18 ārohasampanna 158 15 āryadarśanakutsaka 142 6 āryamahāsāṃghika 2 8 ālāpasaṃlāpa 220 5 ālokitavilokita 247 1 ālopakāraka 281 21 āvasatha 7 5 āviddha 5 18 āvrṃhita 9 16 āveṇika 27 7 āveśaṡmaśālā 271 17 āsecanaka{1 ##Cf. BHS, 111.##} 149 11 āhnika 211 5 ikṡugaṇḍikā 13 4 indrakīlaka 150 12 iṡika 150 15 istrikā 193 8 ītikalaha 202 4 īryāpatha{2 ##Cf. BHS, 116.##} 127 13 ##etc.## @059 ukara-madhura-darada-cīṇa-hūṇa-āpīrā{1 ##Cf. BUS, 98; 17.##} 101 18 ugra 98 19 ucchādana 163 15 ucchādita 169 10 uttara 197 15 uttarakuru 4 13 uttarāsaṃga 72 21 uttīya 25 19 utpalavarṇā 200 5 utsada 3 21 utsadalola 42 5 utsāraṇa 174 13 udabedha 150 16 upakṡetra 90 17 upacāra 219 8 upacāravidhisampanna 133 13 upatiṡya 200 4 upadhi{2 ##Cf. BHS, 135.##} 86 4 upapanna 193 18 upapāduka 108 13 uparikoṡṭhaka 271 2 @060 upasaṃpadā 2 10 upastaraṇa 293 6 upasthāyaka 197 13 upoṡadhikā 158 15 ulūkapotaka 220 3 uṡitavrata 41 4 ##etc.## rddhipāda 54 1 rddhiprātihārya 187 22 rddhibala 119 10 rddhibhāvanā 46 18 rlla 182 4 rṡabha 234 15 rṡipatana 299 18 ##etc.## rṡipattana 306 1 ekatilakolabhakṡa 3 9 ettaka 13 8 erakavārṡika 14 9 aiśvaryarddhi 125 16 okasta{1 ##Cf. BHS, 158.##} 182 21 obhāsita 158 19 o-vāda 77 7 osakkita 293 19 @061 osaktapaṭṭadāmakalāpa 168 21 osara 302 7 aupapāduka 115 17 kakutsanda 2 1 [kakuda] kātyāya{1 ##Cf. BHS, 163.##}na 201 15 kaṭhalla 11 14 kaḍḍhīyantiye{2 ##Cf. BHS, 165.##} [kaṭṭīyantiye] 169 2 kaṇṭhaka 115 13 kapila 291 5 kapilavastu 1 9 kampilla 229 15 kambalāśvatara 210 2 karaṇḍa 185 19 karapatra 4 5 karoṭapāṇi 21 10 karkārava{3. ##Cf. BHS. 170##} 213 16 kartarikā 17 14 karmapratyaya 10 5 karmika 211 5 karmopastabdhatva 4 7 @062 kalandakanivāpa 203 1 kalikalaha 202 8 kasūlā{1 ##Cf. BHS, 174.} [sc. lipī#] 101 19 kakkhaṭatva 282 1 kākola 8 13 kākolūka 5 8 kācilindi{2 ##Cf. BHS, 175.##}ka 186 1 kātyāyanasthavira 74 20 kāmaṃ gamatā 286 3 kāma-guṇa 22 3 kārānibandhana 144 14 kārita-kāraṇa{3 ##Cf. BHS, 179,##} 187 8 kālavādi 131 16 kālasūtra 4 4 kālyasya{4 ##Cf. BHS, 173, cal.1##} 24 18 kiṃ karaṇīya{5 ##Cf. BHS, 182.##}ka 163 21 kugaṇīga{6 ##Cf. BHS, 184.##}ṇa 87 18 @063 kuḍḍa 18 9 kuṇapa 5 5 kuṇḍalā [yakṡiṇi] 201 4 kutalipī 101 17 kumārāmātyaparivrta 268 12-13 kulala 5 8 kulopaka{1 ##Cf. BHS, 188.##} 193 13 kuśalamūla 1 5 ##etc.## kuśalamūlapraṇidhāna 1 7 kuśalamūlasambhāra 188 19 kuśīda 58 11 kusumā 137 15 kusumbharāja 137 19 kusuvā{2 ##Cf. BHS, 189.}[sc. lipī#] 101 19 kukkula 5 4 kuṡṭhavyādhi 293 1 kūṭāgāra 34 14 krkāṭikā 265 1 krkī 250 13 krcchrāpanna 29 18 krtabhaktakrtya 245 22 @064 keṭukā [##sc. lipī#] 101 19 kevatika 82 20 kaiṭabha 182 9 kokanada 268 18 koṭṭarāja{1 ##Cf.BHS,194##} 182 7 kola 293 14 kolita 200 4 koliyā 295 14 kośala 261 10 kośi{2 ##Cf. BHS, 195.##}kā 167 21 koṡṭhāgāra 25 16 kauṇḍinya 42 18 kaulitasthavira 3 22 kriyādhimukta 152 11 kleśavyavadāna 120 8 kṡatravastuka 201 4 kṡatriyamahāśāla 152 21 kṡāranadī 5 15 kṡīṇāśrava 41 4 ##etc.## kṡetravairika 12 8 kṡemā 200 5 @065 khagapatha 50 22 khaḍgaviṡāṇakalpa 297 13 khaḍgaviṡāṇagāthā 299 17 kharoṡṭī 101 17 khuḍḍā{1 ##Cf. BHS, 205##}ka 248 5 kheṭa 20 1 gandhamādana 142 22 gandhika 26 17 gayasāhvaya 3 11 garbhāvakrāntiparamitā 166 17 gutti 14 16 gulmalā [##Sc. lipī#] 101 19 grhapatimahāśāla 152 21 gehadāgha 16 8 gośrṅgī 208 21 grāma nigama-nagara 202 9 grāmika 247 3 glāna 24 8 ghaṭikāra 263 11 gharavāsa 231 20 cakravāḍa 4 12 caturguṇa 262 19 caturmahārājika 28 14 @066 cittavistarā 56 8 cīrakavadhra 14 8 cīrakavārṡika 14 10 cetīya-pu{1 ##Cf. BHS, 233.##}jaka 152 10 cetovaśīprāpta 24 17 cyuti-upapatti-saṃsāra 6 13 chandaka 115 13 chavi 8 10 janapadacārikā 193 13 janetrī 106 12 janmanideśa 56 10 jātarūpa 166 3 jātisaṃdoṡa 291 17 jinacitā 47 5 jinajanetrī 168 18 jetavana 3 18 jentī 289 12 jyotipāla 263 13 jyotipālasūtra 277 19 jyotiṡpāla 2 3 ##etc.## ḍimba 255 8 takṡita-paṭita 4 6 tanukībhūta 133 1 @067 tamālapatracūrṇa 181 11 taru 144 9 talikā 101 19 tāmraloha 5 22 tālapatranirghoṡa 149 14 tālaskandha 149 4 timitimiṅgila 193 21 tiracchānakatā 12 19 tiracchānacārika 19 4 tucchaka 247 9 tuṇḍaturikā 194 8 turaṅgabala 226 12 tuṡitakāya 3 7 tūta-guṇa 45 1 tejodhātu 182 15 ##etc.## tomara[lecchavimahattaraka] 202 13 tramidā{1 ##Cf. BHS, 257.##} 101 18 trāyastriṃśa 21 12 trikāṭikā 4 15 trikhuttaṃ{2 ##Cf. BHS, 20.##} 164 20 tripauruṡanaikhā{3 ##Cf. BHS, 312.##}nya 150 15 @068 tripauruṡaparigohya{1 ##Cf. BHS, 321.##} 150 15 thapakarṇi 194 1 dakṡiṇīya 66 11 daṇḍaḍamara 25 13 dadhighaṭikā 16 20 damatha 96 3 damadānasaṃvara 77 12 dardurā {2 ##Cf. BHS, 262.} [sc. lipī#] 101 18 daśabhūmika 44 7 dānapatiputra 193 14 dānapāramitā 75 18 divyacakṡu 119 4 dīpaṃkara 1 12 ##etc## dīpavatī 148 20 durāroha 56 6 durjayā 56 9 duṡkaraparityāga 78 7 duṡṭacitta 140 13 duṡyayuga 42 2 devagulma 21 9 devaḍaha 295 17 @069 deśita 266 8 daivasika 254 11 dvādaśākāra 273 13 dharmaketu 29 13 dharmacakra 27 9 dharmacakṡu 119 4 dharmatā 281 5 dharmadeva 200 13 dharmaparyāya 123 14 dharmabherī 29 12 dharmarājapratiṡṭhita 146 15 dharmaruci 194 20 dharmolkā 29 12 dhītā 25 21 dhutadharma 52 18 dhutadharmadhara 63 11 dhūtaguṇa 45 1 dhūpanadhūpita 169 1 dhrtarāṡṭra 194 6 dhyānasamāpatti 120 8 dhyāma 29 4 nagna 20 1 naḍakahāra 300 2 nanda 25 18 nandighoṡa 208 18 @070 nandī-mukhā 180 3 nayanayajña 81 17 nayānayajña 88 17 narakaparivarta 19 3 naramarusaṃgha 30 16 nāgarājā 98 19 nāgavrkṡa 197 14 nāmitadeva 72 21 nāvāsaṃkrama 210 1 nigama 261 11 nighaṇṭa 182 9 nidānagāthā 3 16 nidānanamaskāra 2 7 niraya 6 20 nirayacārikā 3 20 nirītaka 233 8 [nirgrantha] jñātiputra{1 ##Cf. BHS, 300##} 201 19 nirmāṇarati 23 12 nivāpaka 12 15 nivāpaṡaṇḍa 217 18 nivāsavāra 3 13 nīvaraṇa 110 13 @071 nairajanā 3 10 nairayika 3 21 naiṡkramya 79 15 nyagrodha 299 20 paṃcacakṡusamanvāgata 118 21 paṃcāṅgika 149 12 paṭipāṭi 2 14 paṭipāṭikā 294 18 paṭimodaka 150 9 paṇḍakadūṡaka 82 6 padavyañjana 66 17 padminivana 167 15 padmottara 40 4 paranirmitavaśavartin 23 12 pariṇāyaka 225 14 pariṇāyakaratna 34 6 pariṇāhasampanna 158 15 paridāya 29 8 parinirvāyin 23 15 paripiṇḍita 106 7 pariṡā 54 18 paropahāra 134 17 {1 ##Cf. BHS, 315##} @072 parṇakulaka 269 6 paryaṅka 273 5 ##etc.## paryavadāta 179 15 pādaka 149 19 pāramiṃgata 123 22 pāruṡyaka 22 19 pālita 197 13 piccita 17 15 piṇḍayāpana 249 2 pudgalaparāparajñātākuśala 3 7 pudgalādhyāśaya 65 18 purastima 148 21 ##etc.## purāṇaśata 182 16 purima 3 11 puruṡadamyasārathin 3 14 puruṡadūṡaka 82 6 puruṡanāga 180 4 puroṡottamacārikā 2 20 puṡkarasārī 101 17 puṡpamaṇḍitā 56 7 puṡpalipī 101 17 [pūraṇa] kāśyapa{1 ##Cf. BHS, 351##} 201 12 @073 pūrṇaka 194 7 pūrvavideha 4 13 pūrvāntanayasampanna 133 14 prcchaka 166 7 prthivīdevatā 261 3 peṭaka 185 19 peḍā 253 15 poṡadha 203 2 paurajānapada 148 15 krticaryā 1 3 ##etc.## prakrti [māṇavikā] 183 3 prajñācakṡu 119 4 prajñāskandha 29 19 praṇidhānacaryā 1 3 ##etc.## praṇidhi 64 14 pratāpana 5 1 pratipraśrabdha 201 12 prativedha 64 8 pratibhāna 125 16 prativiśiṡṭa 2 13 pratisaṃlayan 261 12 pratīhāra 225 19 pratyagrarasa 164 5 ##etc.## pratyutpanna 1 1 prathamacittotpāda 82 4 @074 prathamaphala 257 5 prabhūtakoṡakoṡṭhāgāra 152 15 prayoga 182 19 prātarāśa 253 2 prāvaraṇa 216 21 priyavādya 3 1 prītiprāmodya 183 18 phalaka-stārā [:] 150 9 baḍavāmukha 194 4 baddhamānā 56 7 bardhra 9 22 balacakravartin 163 3 bālāgrakoṭiniṡkrama 5 14 bālavyañjana 207 12 bālikāchavī{1 ##Cf. BHS, 478.##} 246 13-14 buddhacakṡu 119 4 buddhavaineya 2 13 buddhānusmrti 123 14 bodhisatvacaryā 1 2 bahuputracetīya 246 5 brahmakāyika 23 13 ##etc.## brahmadatta 229 14 brahmacarya 110 5 @075 brahmavāṇī 101 17 brāhmaṇagrāma 263 11 brāhmaṇapaṇḍita 291 19 brāhmī 101 16 bhaktasaṃvidhāna 206 18 bhaṭṭabalāgra 257 14 bhavacakṡuka 29 19 bhadrakalpa 196 20 bhadrayuga 197 9 bhavavipramokṡa 3 9 bhavasaṃyojana 41 4 bhuktāvin 27 1 bhūmiparpaṭaka 282 14 bhogadravyapradāna 221 14 maṃgala [samyaksaṃbuddha] 196 21 macha 11 14 maṇḍalaka 201 7 madhyadeśika 2 8 manāpa 76 13 manuṡyālāpika 218 2 manovibhutā 119 22 mayūragrīvāsannikāsa 169 5 markaṭahrada 246 7 malla 24 13 @076 [maskarin] gośālipu{1 ##Cf. BHS, 420.##}tra] 201 14 mahardhika 161 3 mahallaka 209 21 mahākaruṇā 152 18 mahācakravāḍa 4 12 mahānaraka 3 21 mahāpāṃśurāśi 293 7 mahāpuruṡalakṡaṇa 27 6 mahāprajāpati 296 21 mahābalaniketa 211 19 mahābuddha 1 1 mahābrahmā 163 4 mahābhīṡma 181 10 mahāmandārava 181 9 mahāmaudgalyāyana 3 20 mahārāga 4 12 mahāraurava 4 11 mahāvilokita 151 22 mahāvīcī 6 19 mahāsammata 289 2 mahī [hi] sthām{2 ##Cf. BHS, 427.##} 89 1 077 maheśākhya 21 12 ##etc.## maheśākhyapūrvayugasampanna 152 6 maheśvaravara 112 16 māṇavaka 1 13 ##etc.## mātrjña 152 14 mānsacakṡu 119 3 māyā 200 2 ##etc.## māra 29 7 mārakaraṇḍa 261 11 māradamaka 83 12 mālādhāra 21 10 mālinī 250 15 māṡaprabhinna 270 14 millehi 303 10 mukhullocaka 19 7 mrdgaprabhinna 270 14 mudrālipī 101 18 mudrāsthāna 101 16 musāragalva 34 13 mūṡotkira 270 12 mrgadāya 306 1 mrgadāva 121 4 mrgavaśa 10 4 mrgavya 299 22 megha [māṇavaka] 183 3 @078 meghamāṇavavyākaraṇa 1 15 ##etc.## maitreya 40 20 yama 194 6 yānapatra 194 2 yāma 23 12 yāvanī 101 17 yūka 15 15 yauvarājya 56 10 yvāgū 20 3 rakṡāvaraṇāgupti{1 ##Cf. BHS, 449.##} 161 7 ratanakholaka 142 21 ratnakaraṇḍaka 153 19 ramaṭha{2 ##Cf. BHS, 449.} [sc. lipī#] 101 18 rājagrha 202 21 rājācārya 257 6 rāhula 114 21 rucirā 56 8 rūpavatī 56 9 rohaka 299 19 raurava 4 10 lakṡaṇaguṇavidhijña 112 20 @079 labdhapūrvāpara 152 11 likṡā 15 15 lumbini 73 19 lekhalipī 101 18 lecchavigaṇa 202 19 lena 5 11 lepanalepita 168 21 leṡṭu 284 4 lokadhātu 28 7 lokanāyaka 29 10 lokānuvartanā 127 11 lokottara 127 2 lokottaravādin 2 8 lolupajātīya 281 16 lohitikā{1 ##Cf. BHS, 465.##} 197 19 vaṃka 71 11 vaṅgā{2 ##Cf. BHS, 467.} [sc. lipī#] 101 18 vacanopahāra 134 18 vajji 24 13 vanalatā 283 2 vapravairika 12 9 varacakrapravartana 131 19 @080 varāṅga 148 18 varuṇa 194 6 varṡāvāsa 269 11 valgu 149 10 valguyā{1 ##Cf. BHS, 473##} 151 6 vasumata 25 12 vastuvairika 12 18 vāgīśa 214 4 vātuṡkāra{2. ##Cf. BHS, 476##} 198 3 vāterita 149 10 vāditra 151 4 vāmamārgaṃ 9 6 vāsiṡṭha 205 7 vāhirakavaiśālakā 204 5 vikrīḍita 135 8 vijita 205 5 vijitāvin 34 4 vitatavitāna 182 3 vidyācaraṇasampanna 27 5 vinayapiṭaka 2 8 vipaśyanā 90 2 @081 vipaśyin 1 19 vipratisārin 26 7 viyākrta 30 14 virūḍhaka 194 6 virūpākṡa 194 7 vivartanīyakālasamaya 36 9 vivikta 77 9 viśākha 299 20 viheṭhaka 265 18 viheṭhayitavya 300 13 vītihāra 38 4 ##etc.## vedikājāla 149 16 veruḍiṅga 263 10 verulīya 166 4 vaicchetuka{1 ##Cf. BHS, 510.} [Sc. lipī#] 101 19 vaiḍūrya 34 12 vaitaraṇī 8 20 vaineyavaśa 188 3 vaipañcanika 160 16 vaiyāvr{2 ##Cf. BHS, 511.##}tya 244 15 vaiyāhasa 15 9 @082 vailāsikā 289 19 vaiśāradya 27 8 vaiśāradyavarapāramiprāpta 86 3 vaiśālī 201 6 vaiśravaṇa 194 6 vaistārika 200 19 vyatyastalipī 101 17 vyantīkrta 18 13 vyapatraka 136 14 vyākaraṇa 121 2 vyākrta 131 12 vyāpāda 21 5 ##etc.## vyāmaprabhā{1 ##Cf. BHS, 518.##} 83 2 vyāmiśra 75 22 vyāmotsaṃga{2 ##Cf. BHS, 518.##} 150 6 vyāyukta 208 11 śaktinlipī 101 17 śatarasmi 155 11 śatasahasrakalpa 1 18 ##etc.## śamatha 90 2 śamathapāramiprāpta 187 9 @083 śakyaparīṡā 295 2 śākīyā 292 1 śāriputra 31 14 śikṡāpada 164 9 śikharadhara 131 18 śiva 194 5 śivikā 174 12 śīrikā 200 12 śīrṡaparitāpa 77 4 śīrṡasnāpana 264 11 śīlavrata 237 17 śīlasaṃvara 107 1 śīvālī [bhikṡuṇī] 197 11 śuṇḍā-peya 149 14 śuddhāvāsa 23 13 ##etc.## śuddhodana 292 20 śubhaniṡyanda 128 2 śuvetana 210 4 śulva 9 3 śrṅgāṭaka 184 19 śaikṡāśaikṡa{1 ##Cf. BHS, 532.##} 89 14 śrāmaṇya 152 14 @084 śrāvakasannipāta 197 2 śrāvastī 3 17 ##etc.## śrutidhara 48 3 śreṇiyabimbisāra 202 14-15 śrotāpanna 76 20 ślakṡṇita 5 16 ṡaḍvikāra 189 13 saṃkhyāgaṇana 101 15 saṃgrahavastu 3 2 saṃghāṭī 247 1 saṃghāta 15 13 [saṃjayin] veraṭṭi{1 ##Cf. BHS, 551.##}putra 201 18 saṃjīva 6 18 saṃtuṡita 210 21 saṃmiñjita 38 16 ##etc.## saṃmiñjata{1 ##Cf. BHS, 581.##}prasārita 247 1 saṃvartakālasamaya 36 7 saṃvartavivartakalpa 179 20 saṃvegakāraṇa 145 18 saṃsthāgāra 294 21 sandhicitta 67 15 @085 sakhilā 258 22 satkāyadrṡṭi 237 16 sattvasāra 83 11 sadāmatta 21 10 sadāyasaphālāsphāra 7 5 sanābhika 253 19 sannipatita 169 13 sannipāta 41 3 sapatna 12 8 saptaratna 34 5 saptaratnasamanvāgata 148 14 saptābhracetiya 246 1 samanantarasaṃpura 95 3 samantagandha 213 17 samantaprāsādika 2 15 samarumānuṡa 67 10 samādāyavartin 148 15 samāsannatara 2 13 samitāvin 1 10 samukā 264 10 samudāgata 3 17 samudāgama 2 17 samudācāra 57 21 ##etc.## sammāpariṇāmāye{1 ##Cf. BHS, 580.##} 164 3 @086 samyaksambuddha 1 4 sarvamaheśākhya 288 19-20 sarvābhibhū 1 17 ##etc.## sastryāgāra 138 15 sahapāṃśukrīḍanaka 263 13 sāṃparāyika 217 1 śākuntika 219 2 śākoṭavanakhaṇḍa 291 7 sāṅkuśa 15 16 sārāyaṇīya{1 ##Cf. BHS, 593.##} 249 15 sālohita{2 ##Cf. BHS, 594.##} 201 21 sāvadāna 247 4 sāśrava 131 10 siṃhānikā 20 1 sīpha{3 ##Cf. BHS, 596.##}lā [##sc. lipī#] 101 18 sukhasāta 72 3 suḍīpā 151 9 sujāta 289 10 sudeva 200 13 sundarananda 54 19 @087 supuruṡācīrṇa 140 22 subhūti 296 5 suyāma 210 20 surāmaireya 270 7 sūtritāṅga 4 5 sūpa 271 2 sonāhārīkrta 97 10 skandha 194 6 styāna-middha-bahula 58 15 sthapakarṇika 194 3 sthūlabhikṡa 152 10 sprhācitta 2 15 svayaṃbhūsamatā 2 17 svastyayana 230 15 svākhyātadharma 191 10 svāma-upasaṃpadā 2 10 haṃsapraḍīnaka 253 3 hastadā 101 19 hastināga 233 2 @088 ##CORRIGENDA## pravarta^ pravata^ 1 8 ^namaskā^ ^namaska^ 2 7 tenaivaṃ tenava 2 13 samāsata: samāsata 2 17 copavāsaṃ cāpavāsaṃ 3 1 muktā: mukta: 5 5 bhūyo’pi bhūyo pi 5 10 saṃcchannā^ saṃcchannā^ 8 12 utpatti^ utpati^ 8 17 ^bhūtaṃ ^bhūta 10 1 sukhaba- sukhaba 21 19 bhikṡuṃ bhikṡaṃ 26 12 bhikṡu: bhikṡu 28 6 sukhāya sukhāgra 28 18 praṇidhi vipākaṃ^ prāṇidhivipāka^ 30 10 dyutimato dyu timato 30 12 tenaiṡā tenaṡā 31 17 praṇihitaṃ praṇihita 32 1 maudgalyāyana maudgalyayana 32 8 ^koṭiyo koṭiyo 32 15 ito ito 33 22 @089 ^nirvrto ^nirvr to 35 1 nirvatehi nirva tehi 35 20 ^dheyāni dheyāni 40 12 Sn. 59 40 19 ^dito ^ditā 42 2 yathaitarhi yathatarhi 43 18 vivarta^ vivata 43 21 vatte vatta 44 8 virvrtaṃ nivrtaṃ 45 10 upanipīḍya upānapīḍya 45 22 ^pādivimukti ^pādi vimukti 49 17 ^marūṡu ^maruṡu 50 8 dhuta^ dhata^ 51 15 naika^ neka^ 52 1 vacanaṃ vacana 52 17 so hi sohi 53 4 drdhavai^ ^drdhabai 58 15 āyu^ āpu^ 60 19 ^durbhavāmi dubhavāmi 60 20 saṃśayaṃ saṃśaya 63 2 cittena cittena 64 11 ^mataṃ ^mata 64 17 śaṭhāśca śuṭhāśca 66 9 ^lakṡaṇai: ^lakṡaṇa: 73 2 @090 ^maheśvaraṃ ^maheśvara 74 1 ratnā^ ralā^ 74 8 avadānaṃ avadāna 75 ##Heading## jīvi^ jīva^ 76 20 nirvrtiṃ nirvrtiṃ 79 2 naiṡkramya:^ naṡkramya^ 79 15 guṇai: guṇai 79 17 suśīlaṃ suśola^ 82 7 cakravartī cakravarti 84 1 tasmiṃ tasmi 84 5 koṭī koṭo 84 9 dhārenti dhorenti 86 20 dharmaṃ dhamaṃ 87 3 lalita^ latita^ 87 5 ^koṭiyo ^koṭi yo 87 22 tathāgata tathagata 88 16 śarīre śarāre 88 19 koṭiyo kāṭiyo 88 21 mahā^ mahrā^ 89 ##Heading## pañcamī pacamī 90 8 ^dduve dduve 91 19 diśo diśī 92 12 bhāge bhāgo 93 1 bhāge bhāgo 93 3 ^dhātū^ ^dhātu^ 93 10 koṭī koṭi 93 14 @091 aveva^ avava^ 93 15 koṭī koṭi 93 15 bhūmau bhūmo 96 6 kali^ kāla^ 96 18 naiva nava^ 98 9 saṃsarantā sasarantā 100 7 sampannā sampanna, 101 8 loka^ lāka^ 101 12 candra^ candu^ 102 19 bāhu: ^bāhu^ 103 4 bāhu: ^vāhu: 103 9 ^bāhu: ^vāhu- 103 12 ^varṇa: ^vaṇa: 104 3 ^tārtha: ^tātha: 104 5 anurūpa anurupa 104 22 ^paimi pami 107 6 ^nirvrtā ^nirvrtā 108 11 ^magrya ^magra^ 109 7 kautū^ kautu^ 109 11 ^vidyunibhā^ ^vidyu nibhāṃ 109 13 ^vastra^ ^vasra^ 110 7 bodhisatva^ bodhittatva^ 110 10 ^satvā: satvā 110 14 ^rbhavati rbhavati 110 14 @092 ^paṭṭorṇa^ ^paṭṭorṇa 111 14 ^lambya ^lamvya 112 2 prabhā prabhā 112 13 ^rendreti ^rendreti 112 13 ^veṡa^ ^beṡa 112 17 śuddhodana śuddhodhana 112 20 darśa^ darśaṃ 113 20 ^candraṃ ^candra 114 15 vilambāhi vilamvāhi 115 13 tadyathā tadyathā- 120 1 5 adhi^ 5 para^ 120 10 balaṃ... 10 sarpa… 120 15 jñāna^ 15 sarvaṃ 120 20 cittaṃ 20 svāve^ 120 ^kīrtanena ^kītanena 123 4 namostu namo,stu 123 6 vaśitāṃ vaśināṃ 124 2 vimalena vimalana 124 18 ^śrutaṃ ^śrataṃ 124 21 jālinīṃ jālināṃ 126 6 ^vato vatā 127 1 ^vartanā ^vatanā 127 16 ^vartanā ^vatanā 127 22 prabhuśca prabhūśca 128 5 @093 darśenti daśanti 129 2 paṃcāṃgika paṃcāṃgika 129 17 ^pradhānā^ ^prādhānā^ 129 20 girāpradhānā^ girā pradhānā^ 129 22 ^kura^ ^kuś^ 130 18 vallakīśrava^ valakī śrava^ 131 1 dharmā dharmā: 131 8 dharmā dharmā: 131 10 deśayāmi | atha… deśayāmi | atha.. 131 15-16 ^dharma^ ^dhama^ 131 16 artha^ atha^ 131 16 varṇe varṇe 132 5 bale bale 132 5 koṭīyo kāṭiyo 132 13 nararṡabha nararṡabha 132 16 ^paryantaṃ ^paryantaṃ 132 22 stuvanti stuvandi 133 11 ^dharma^ ^dhama^ 133 13 pravacanavi^ pravacanāva 133 15 ^mārga^ ^mārgaṃ^ 133 16 pūrṇacandra pūrṇa candra 133 20 sadbhi sadbhi: 134 16 tathā paraṃ tathāparaṃ 135 3 @094 darśanaṃ abhūt darśanaṃ abhūt 135 11 brūyāt bruyāt 135 17 urmate durmaṃte 136 16 20 asa… 20 āsvā... 136 ^śānta:purā^ ^śānta: purā^ 137 5 jīrṇā jārṇā 137 13 ^ddarśana ^ddaśana^ 138 16 prahvo pra.hvo 138 21 avadānaṃ avadāna 139 ##Heading## ^syāma ^syāma: 139 14 vandituṃ vanditaṃ 139 22 naraśreṡṭha naraśraṡṭha 140 5 avadānaṃ avadāna 141 ##Heading## dhi^ ^thi 141 16 ^māsādya ^mā sādya 141 16 te te, 142 1 ^bhārya^ bhāryaṃ 142 1 ^darśanaṃ ^darśaṃnaṃ 142 5 ^vargasya vargaṃsya 142 14 śreṡṭhiṃ śraṡṭhiṃ 142 15 nānākusuma^ nānā kusūma^ 142 22 sudīnamā^ sudīnamā^ 143 9 bhūmau bhamau 143 10 so puruṡo^ sopuruṡo 143 10 @095 śreṡṭhī śreṡṭhī 143 21 ^hāro ti ^hāroti 144 8 śreṡṭha^ śraṡṭha^ 144 12 śrutvā śratvā 144 18 ^grāhyo si ^grāhyosi 145 21 sarāṡṭro sarāṡṭrā 146 22 maitriyā matriyā 147 12 ^dharma^ ^dharma^ 147 19 grddhakūṭa^ grdhrakūṭa^ 148 8 tālapaṃkti^ tālapakti^ 149 2 āsecanaka: āsecanako 149 13 ^punarmahā^ punarmaṃhā 149 16 udvedhena udveghena 150 16 darśanīyā^ daśanīyā^ 150 16 vaiḍūrya^ vaiḍ+arya^ 150 16 punarmahā^ punamahā 150 17 darśanīyā darśanīyā 151 6 suvarṇasya suvarṇaṃsya 151 7 pūrva^ ^pūrvaṃ 152 6 ^vikramaṇaṃ vikrapaṇaṃ 152 10 niśāmya varavidyu^ niśāmyavaravidyu 157 1 divijaṃ kusumaṃ divijaṃ kusu maṃ 157 2 ^mati: satataṃ mati:satataṃ 157 10 harṡaṇīyaṃ harṡanīyaṃ 160 3 @096 premaṇīyaṃ premanīyaṃ 160 3 ^śreṡṭhaṃ ^śraṡṭhaṃ 163 5 ^dhāriṇī ^dhāriṇā 163 16 ucchāditaṃ acchādita 167 21 kamalotpala^ kamalātpalaṃ 168 13 kartavya^ katavya^ 169 18 svapari^ khapari^ 169 22 ṡaṡṭi ṡaṡṭhi 170 11 arcimo aciṃmo 176 19 satvān paśyati satvānpaśyati 179 13 avadānaṃ avadāna 181 ##Heading## paśyeyanti paśyeyaṃ ti 182 18 tridaśa^ tridaśa 185 10 dīpaṃkaro dāpakaṃro 188 16 ^tarhi tarhiṃ 189 2 ^tarhi tarhiṃ^ 189 8 jñātvāna jñātvāna 192 3 sarvehi savahi 192 8 ācāryasya ācāyasya 192 11 saṃbodhaye saṃbādhaye 192 13 gacchāma gacchāmi 192 13 tahiṃ tarhi 192 13 upādiṃ upādi 192 22 so sā 193 19 ^samudre samudra 193 21 @097 caturṇāṃ catūrṇāṃ 197 20 cchatra^ chatra^ 201 4 na ca naca 201 12 ^kambala^ ^kambala^ 201 17 ^darśano ^darśaṃno 202 3 lecchavī lacchavī 204 11 lecchavīnāṃ lecchavānāṃ 204 18 catura^ catūra^ 209 3 rddhīye r#ddhiye 209 6 aruḍho ārūḍhā 210 10 ^gāṃgeyakehi gāṃgayekehi 210 14 paṃca cchatra paṃcacchatra 210 15 paṃca cchatra^ paṃcacchatra^ 210 16 pragrhītaṃ pragrhātaṃ 210 18 saha gaṇena sahagaṇena 211 14 vaiḍūrya^ vaḍūya 212 10 ^vartanti ^vatanti 213 13 etacchatra^ etatcchatra^ 215 12 vā | vā ? 217 21 ^vaiśālakā vaśālakā 218 4 pramattasya hi pramattasyahi 221 10 nivartate nivartate 223 4 śreṡṭhaṃ śraṡṭha 223 15 @098 dharmārthaṃ dharmārthaṃ 223 15 ^manaso^ ^sanaso^ 223 19 kuryāṃ kuryā 225 20 parivarjeti parivajati 226 18 ^grahītvāna ^grahātvāna 227 20 āsi (1)āsi 228 8 bhūtapūrvaṃ bhūtapūva 229 14 pāṃvāle pāṃcāla 229 14 parṇakuṭīni rṇakuṭīni 229 21 pūrva parva 229 21 snigdhabhāvā snigdha bhāvā 231 17 kramantenaiva kramantenava 232 17 saṃchannaṃ saṃcchannaṃ 233 15 aṅga^ aṅga^ 235 3 sarve satvāśca sarvesatvāśca 235 7 aṅga^ aṅga^ 235 12 brāhmaṇo vrāhmaṇo 235 16 aṅga^ aṅga^ 235 16 kṡayaṃ [kṡayaṃ 236 18 kiñcit kiñcit |] 236 20 ##omit (1) cf. Ratana-Sutta in the `Suttanipata.## 236 24 prādu^ pādu^ 253 15 mālinī bhālinīṃ 254 10 @099 daivasikaṃ davasikaṃ 254 12 nagare nagare 255 16 caṃkramantaṃ cakramantaṃ 261 17 avadānaṃ avadāna ##Heading## kāśyapasya kāsyapasya 262 17 ^densu: ^dansu: 263 4 samyag sabhyag^ 264 1 ^payetkha payetśva | 269 3 dharmeṇa dhamaṇa 273 14 ihaiva ihahaiva 274 9 brāhmaṇena brāhmaṇāna 274 10 ^sampannaṃ saṃpanaṃ 274 11 20 02 274 20 kāśyapo kāśyapā 275 6 ^gatorhaṃ ^gatorha 275 14 vārāṇasīyaṃ vārāṇasāyaṃ 276 7 dharmaṃ dhama 276 9 samuttejaye samuttajaye 276 15 saṃdarśa- saṃdarś^ 276 18 bahuṃ satvā vahuṃ satvā 279 7 dharmabherī dharmaṃbherī 279 9 arthaṃ careyaṃ lokasya devamanu- arthaṃ careyaṃ lokasya devamanuṡyāṇāṃ ṡyāṇāṃ deśeyaṃ dharma | deśeyaṃ dharma | evaṃ vinayaṃ satvā yathāyaṃ evaṃ vinayaṃ satvā yathāyaṃ lokapradyato ||1|| 279 13-14 lokapradyoto ||1|| avadānaṃ avadāna 280 ##Heading## @100 nirvrtāni nirvrttāni 280 11 ^rodhaṃ rādhaṃ 280 12 eteṡu pūrvayogā prakīrtitā śā- eteṡu pūrvayogā prakīrtitā stuno daśavalasya | alpā śāstuno daśabalasya | bhaṇitā bahu abhaṇitā alpābhaṇitābahu abha yeṡu jino kāsi | kālaṃ ṇitāyeṡu jino akāsi | prārthayamānaṃ bhavanirodhaṃ bhava kālaṃ prārthayamāno bhavanirodhaṃ ||8|| kālaṃ prārthayamāno nirodhaṃ | 280 15-17 prajñāyensu: prajñāyensu: | 286 22 nūna nanaṃ 287 3 bhaviṡyaṃ bhaviṡyaṃ 288 2 bāhū vāhū 288 10 pragrhṇeyā pragrhṇayā 288 17 pravāremi | pravāremi 289 14 śrutaṃ śrataṃ 291 17 sakāśaṃ sakāśṃ 292 5 grhyaṃ grhya 292 10 ^ṡikto ^ṡiktā 292 17 amukasya amūkasya 295 5 śrī^ śra^ 295 16 avadānaṃ avadāna 296 ##Heading## ##sen.## 356 śuddhodanena 296 1 amātyā āmātyā 296 1 tato tatā^ 296 13 śuddhodanena śu ddhodanena 296 20 @101 varṡehi varṡahi 297 1 khaḍga^ khaḍaga 298 3 care cere 298 10 ||14|| ||11|| 299 16 kākaśa- kākaśa 300 2 avadānaṃ avadāna 302 ##Heading## mahānasanti mahānasaṃnti 302 6 viśākhasya viśvakhasya 303 2 ^karaṇasmiṃ ^karaṇasmi 303 22 mahā^ mahā^ 304 ##Heading## ^pi āpa 305 5